ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [292]  Tena  kho  pana  samayena  sāvatthiyā  avidūre  aññatarasmiṃ
gāmakāvāse   āvāsikā   bhikkhū   upaddutā   honti   āgantukagamikānaṃ
bhikkhūnaṃ   senāsanaṃ   paññāpentā   .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
etarahi    kho    mayaṃ   āvuso   upaddutā   āgantukagamikānaṃ   bhikkhūnaṃ
senāsanaṃ   paññāpentā   handa   mayaṃ  āvuso  sabbaṃ  saṅghikaṃ  senāsanaṃ
ekassa   dema   tassa   santakaṃ   paribhuñjissāmāti   .  te  sabbaṃ  1-
saṅghikaṃ  senāsanaṃ  ekassa  adaṃsu  .  āgantukā  2-  te āvāsike 3-
bhikkhū    etadavocuṃ   amhākaṃ   āvuso   senāsanaṃ   paññāpethāti  .
Natthāvuso   saṅghikaṃ   senāsanaṃ  sabbaṃ  amhehi  ekassa  dinnanti  .  kiṃ
pana  tumhe  āvuso  saṅghikaṃ  senāsanaṃ  vissajjethāti . Evamāvusoti.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū  saṅghikaṃ  senāsanaṃ  vissajjessantīti  .  bhagavato
@Footnote: 1 Yu. sabbaṃpi. 2 Ma. Yu. āgantukā bhikkhū. 3 Ma. Yu. ayaṃ pāṭho na dissati.
Etamatthaṃ   ārocesuṃ   .  saccaṃ  kira  bhikkhave  bhikkhū  saṅghikaṃ  senāsanaṃ
vissajjentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi nāma
te   bhikkhave   moghapurisā   saṅghikaṃ   senāsanaṃ   vissajjessanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā    bhikkhū    āmantesi   pañcimāni   bhikkhave   avissajjiyāni   na
vissajjetabbāni  saṅghena  vā  gaṇena  vā  puggalena  vā  vissajjitānipi
avissajjitāni honti yo vissajjeyya āpatti thullaccayassa.
     {292.1}   Katamāni  pañca  .  ārāmo  ārāmavatthu  idaṃ  paṭhamaṃ
avissajjiyaṃ   na   vissajjetabbaṃ   saṅghena   vā   gaṇena  vā  puggalena
vā    vissajjitampi    avissajjitaṃ   hoti   yo   vissajjeyya   āpatti
thullaccayassa    vihāro    vihāravatthu    idaṃ    dutiyaṃ   avissajjiyaṃ   na
vissajjetabbaṃ   saṅghena   vā   gaṇena  vā  puggalena  vā  vissajjitampi
avissajjitaṃ   hoti   yo   vissajjeyya   āpatti   thullaccayassa   mañco
pīṭhaṃ   bhisī   1-   bimbohanaṃ   idaṃ   tatiyaṃ  avissajjiyaṃ  na  vissajjetabbaṃ
saṅghena   vā   gaṇena   vā   puggalena   vā  vissajjitampi  avissajjitaṃ
hoti     yo     vissajjeyya     āpatti    thullaccayassa    lohakumbhī
lohabhāṇakaṃ   lohavārako   lohakaṭāhaṃ   vāsī   pharasu   kuṭhārī  kuddālo
nikhādanaṃ   idaṃ   catutthaṃ   avissajjiyaṃ   na   vissajjetabbaṃ   saṅghena  vā
gaṇena    vā    puggalena    vā    vissajjitampi    avissajjitaṃ   hoti
yo    vissajjeyya    āpatti    thullaccayassa    vallī    veḷu   muñjaṃ
@Footnote: 1 Ma. bhisi.
Pabbajaṃ    1-   tiṇaṃ   mattikā   dārubhaṇḍaṃ   mattikābhaṇḍaṃ   idaṃ   pañcamaṃ
avissajjiyaṃ   na  vissajjetabbaṃ  saṅghena  vā  gaṇena  vā  puggalena  vā
vissajjitampi   avissajjitaṃ   hoti  yo  vissajjeyya  āpatti  thullaccayassa
imāni    kho    bhikkhave   pañca   avissajjiyāni   na   vissajjetabbāni
saṅghena     vā    gaṇena    vā    puggalena    vā    vissajjitānipi
avissajjitāni honti yo vissajjeyya āpatti thullaccayassāti.
     [293]   Athakho   bhagavā   sāvatthiyaṃ  yathābhirantaṃ  viharitvā  yena
kiṭāgiri   tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  pañcamattehi
bhikkhusatehi   sārīputtamoggallānehi   ca   .   assosuṃ    kho  assaji-
punabbasukā   bhikkhū  bhagavā  kira  kiṭāgiriṃ  āgacchati  mahatā  bhikkhusaṅghena
saddhiṃ    pañcamattehi    bhikkhusatehi   sārīputtamoggallānehi   ca   handa
mayaṃ   āvuso   sabbaṃ   saṅghikaṃ  senāsanaṃ  bhājema  pāpicchā  sārīputta-
moggallānā   pāpikānaṃ  icchānaṃ  vasaṃ  gatā  na  mayaṃ  tesaṃ  senāsanaṃ
paññāpessāmāti. Te sabbaṃ saṅghikaṃ senāsanaṃ bhājesuṃ.
     {293.1}   Athakho   bhagavā   anupubbena   cārikañcaramāno  yena
kiṭāgiri   tadavasari   .   athakho   bhagavā   sambahule   bhikkhū  āmantesi
gacchatha    tumhe    bhikkhave    assajipunabbasuke    bhikkhū   upasaṅkamitvā
evaṃ    vadetha    bhagavā    āvuso   āgacchati   mahatā   bhikkhusaṅghena
saddhiṃ       pañcamattehi       bhikkhusatehi       sārīputtamoggallānehi
@Footnote: 1 Yu. muñjapabbajaṃ.
Ca   bhagavato   ca   āvuso   senāsanaṃ   paññāpetha   bhikkhusaṅghassa   ca
sārīputtamoggallānānañcāti    .    evambhanteti    kho   te   bhikkhū
bhagavato    paṭissutvā    yena   assajipunabbasukā   bhikkhū   tenupasaṅkamiṃsu
upasaṅkamitvā    assajipunabbasuke   bhikkhū   etadavocuṃ   bhagavā   āvuso
āgacchati    mahatā    bhikkhusaṅghena    saddhiṃ    pañcamattehi   bhikkhusatehi
sārīputtamoggallānehi   ca   bhagavato  ca  āvuso  senāsanaṃ  paññāpetha
bhikkhusaṅghassa     ca     sārīputtamoggallānānañcāti    .    natthāvuso
saṅghikaṃ   senāsanaṃ   sabbaṃ   amhehi   bhājitaṃ  svāgataṃ  āvuso  bhagavato
yasmiṃ   vihāre   bhagavā   icchissati   tasmiṃ  vihāre  vasissati  pāpicchā
sārīputtamoggallānā   pāpikānaṃ   icchānaṃ   vasaṃ   gatā  na  mayaṃ  tesaṃ
senāsanaṃ    paññāpessāmāti   .   kimpana   tumhe   āvuso   saṅghikaṃ
senāsanaṃ  bhājitthāti  .  evamāvusoti  .  ye te bhikkhū appicchā .pe.
Te   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  assajipunabbasukā
bhikkhū saṅghikaṃ senāsanaṃ bhājessantīti.
     {293.2}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ  kira  bhikkhave  assajipunabbasukā  bhikkhū  saṅghikaṃ senāsanaṃ bhājentīti.
Saccaṃ   bhagavāti   .   kathaṃ   hi  nāma  te  bhikkhave  moghapurisā  saṅghikaṃ
senāsanaṃ   bhājessanti   netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  pañcimāni
bhikkhave   avebhaṅgiyāni   na   vibhajitabbāni   saṅghena   vā  gaṇena  vā
Puggalena    vā    vibhattānipi    avibhattāni   honti   yo   vibhajeyya
āpatti   thullaccayassa   .   katamāni   pañca  .  ārāmo  ārāmavatthu
idaṃ   paṭhamaṃ   avebhaṅgiyaṃ   na   vibhajitabbaṃ   saṅghena   vā   gaṇena  vā
puggalena   vā   vibhattampi   avibhattaṃ   hoti   yo   vibhajeyya  āpatti
thullaccayassa    vihāro    vihāravatthu    idaṃ    dutiyaṃ   avebhaṅgiyaṃ   na
vibhajitabbaṃ    saṅghena   vā   gaṇena   vā   puggalena   vā   vibhattampi
avibhattaṃ    hoti    yo    vibhajeyya    āpatti   thullaccayassa   mañco
pīṭhaṃ   bhisī   bimbohanaṃ   idaṃ   tatiyaṃ   avebhaṅgiyaṃ  na  vibhajitabbaṃ  saṅghena
vā   gaṇena   vā   puggalena   vā   vibhattampi   avibhattaṃ   hoti  yo
vibhajeyya   āpatti   thullaccayassa   lohakumbhī   lohabhāṇakaṃ   lohavārako
lohakaṭāhaṃ   vāsī   pharasu   kuṭhārī   kuddālo   nikhādanaṃ   idaṃ   catutthaṃ
avebhaṅgiyaṃ    na   vibhajitabbaṃ   saṅghena   vā   gaṇena   vā   puggalena
vā   vibhattampi   avibhattaṃ   hoti   yo  vibhajeyya  āpatti  thullaccayassa
vallī   veḷu   muñjaṃ   pabbajaṃ   tiṇaṃ   mattikā   dārubhaṇḍaṃ   mattikābhaṇḍaṃ
idaṃ   pañcamaṃ   avebhaṅgiyaṃ   na   vibhajitabbaṃ   saṅghena   vā  gaṇena  vā
puggalena   vā   vibhattampi   avibhattaṃ   hoti   yo   vibhajeyya  āpatti
thullaccayassa   imāni  kho  bhikkhave  pañca  avebhaṅgiyāni  na  vibhajitabbāni
saṅghena   vā   gaṇena   vā   puggalena   vā   vibhattānipi  avibhattāni
honti yo vibhajeyya āpatti thullaccayassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 132-136. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=292&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=292&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=292&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=292&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=292              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7797              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7797              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :