ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [284]  Tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ  anekapariyāyena
vinayakathaṃ    katheti    vinayassa    vaṇṇaṃ   bhāsati   vinayapariyattiyā   vaṇṇaṃ
bhāsati   ādissa   ādissa   āyasmato   upālissa   vaṇṇaṃ   bhāsati .
Bhikkhūnaṃ   etadahosi   4-  bhagavā  kho  bhikkhūnaṃ  anekapariyāyena  vinayakathaṃ
katheti    vinayassa    vaṇṇaṃ    bhāsati    vinayapariyattiyā   vaṇṇaṃ   bhāsati
ādissa    ādissa    āyasmato    upālissa    vaṇṇaṃ   bhāsati   handa
mayaṃ   āvuso   āyasmato  upālissa  santike  vinayaṃ  pariyāpuṇāmāti .
Te   ca  5-  bahū  bhikkhū  therā  ca  navā  ca  majjhimā  ca  āyasmato
@Footnote: 1 Ma. muttaṃ. 2 Ma. idha tayā gahitaṃ. Yu. idha gahitaṃ kho. 3 Yu. paṭibāhiro.
@4 Ma. Yu. bhikkhūnaṃ etadahosīti ime pāṭhā natthi. tattha bhikkhū bhagavā kho
@bhikkhūnaṃ anekapariyāyena vinayakathaṃ kathetītiādivacanaṃyeva āgataṃ. 5 Yu. tedha.
Upālissa   santike   vinayaṃ   pariyāpuṇanti   .  āyasmā  upāli  ṭhitako
va  1-  uddisati  therānaṃ  bhikkhūnaṃ  gāravena. Therāpi bhikkhū ṭhitakā va 1-
uddisāpenti  dhammagāravena  .  tatra  2-  therā  ceva  bhikkhū  kilamanti
āyasmā  ca  upāli  3-  .  bhagavato  etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave   navakena   bhikkhunā   uddisantena  samake  vā  āsane  nisīdituṃ
uccatarake   4-   vā  dhammagāravena  therena  bhikkhunā  uddisāpentena
samake vā āsane nisīdituṃ nīcatarake 5- vā dhammagāravenāti.



             The Pali Tipitaka in Roman Character Volume 7 page 129-130. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=284&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=284&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=284&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=284&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=284              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7781              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7781              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :