ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [277]   Athakho   bhikkhūnaṃ   etadahosi   kena  nu  kho  senāsanaṃ
gāhetabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ  .pe.  anujānāmi
bhikkhave   pañcahaṅgehi   samannāgataṃ   bhikkhuṃ   senāsanagāhāpakaṃ  sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya gāhitāgāhitañca 2- jāneyya.
     [278]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho   itthannāmaṃ   bhikkhuṃ   senāsanagāhāpakaṃ   sammanneyya  .  esā
ñatti   .   suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ  bhikkhuṃ
senāsanagāhāpakaṃ   sammannati   .   yassāyasmato   khamati   itthannāmassa
bhikkhuno     senāsanagāhāpakassa     sammati    so    tuṇhassa    yassa
nakkhamati   so   bhāseyya   .   sammato   saṅghena   itthannāmo  bhikkhu
senāsanagāhāpako    khamati    saṅghassa   tasmā   tuṇhī   .   evametaṃ
@Footnote: 1 Ma. Yu. na bhikkhave kupitena anattamanena bhikkhu saṅghikā vihārā nikkaḍḍhitabbo.
@2 Yu. Ma. gahitāgahitañca.
Dhārayāmīti.
     [279]   Athakho   senāsanagāhāpakānaṃ   bhikkhūnaṃ   etadahosi  kathaṃ
nu   kho   senāsanaṃ   gāhāpetabbanti   1-   .   bhagavato   etamatthaṃ
ārocesuṃ  .  anujānāmi  bhikkhave  paṭhamaṃ  bhikkhū  gaṇetuṃ  bhikkhū  gaṇetvā
seyyā    gaṇetuṃ   seyyā   gaṇetvā   seyyaggena   gāhetunti  .
Seyyaggena   gāhentā   seyyā   ussādiyiṃsu  2-  .pe.  anujānāmi
bhikkhave   vihāraggena   gāhetunti  .  vihāraggena  gāhentā  vihārā
ussādiyiṃsu   .pe.   anujānāmi   bhikkhave  pariveṇaggena  gāhetunti .
Pariveṇaggena    gāhentā    pariveṇā    ussādiyiṃsu   .   anujānāmi
bhikkhave   anubhāgampi   dātuṃ   gahite  anubhāge  añño  bhikkhu  āgacchati
na akāmā dātabboti.
     [280]  Tena  kho  pana  samayena  bhikkhū  nissīme  ṭhitassa senāsanaṃ
gāhenti   .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave
nissīme    ṭhitassa    senāsanaṃ   gāhetabbaṃ   yo   gāheyya   āpatti
dukkaṭassāti.
     [281]   Tena   kho   pana   samayena  bhikkhū  senāsanaṃ  gahetvā
sabbakālaṃ    paṭibāhanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.
Na   bhikkhave   senāsanaṃ   gahetvā   3-   sabbakālaṃ  paṭibāhitabbaṃ  yo
paṭibāheyya    āpatti    dukkaṭassa    anujānāmi    bhikkhave   vassānaṃ
@Footnote: 1 Ma. Yu. gāhetabbanti. 2 Ma. ussārayiṃsu. 3 Ma. gāhetvā.
Temāsaṃ paṭibāhituṃ utukālaṃ 1- na paṭibāhitunti.
     [282]  Athakho  bhikkhūnaṃ  etadahosi  katī  nu kho senāsanagāhāti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   tayome  bhikkhave  senāsanagāhā
purimako     pacchimako    antarāmuttako    aparajjugatāya    āsāḷhiyā
purimako   gāhetabbo   māsagatāya   āsāḷhiyā  pacchimako  gāhetabbo
aparajjugatāya    pavāraṇāya    āyatiṃ   vassāvāsatthāya   antarāmuttako
gāhetabbo ime kho bhikkhave tayo senāsanagāhāti.
                      Dutiyabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 126-128. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=277&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=277&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=277&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=277&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=277              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7430              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7430              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :