ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [241]    Tena    kho   pana   samayena   anāthapiṇḍiko   gahapati
rājagahakassa   seṭṭhissa   bhaginīpatiko   hoti   .   athakho  anāthapiṇḍiko
gahapati rājagahaṃ agamāsi kenacideva karaṇīyena.
     [242]  Tena  kho  pana  samayena  rājagahakena seṭṭhinā svātanāya
buddhappamukho   saṅgho   nimantito   hoti   .  athakho  rājagahako  seṭṭhī
dāse   ca  kammakare  ca  āṇāpesi  tenahi  bhaṇe  kālasseva  uṭṭhāya
yāguyo    pacatha   bhattāni   pacatha   sūpāni   sampādetha   uttaribhaṅgāni
sampādethāti.
     [243]   Athakho   anāthapiṇḍikassa   gahapatissa   etadahosi  pubbe
@Footnote: 1 Ma. Yu. anuññātaṃ kiṃ ananuññātaṃ. 2 Ma. paṭhamabhāṇavāro niṭṭhito. ito paraṃ
@īdisameva yojetabbaṃ.
Khvāyaṃ    gahapati   mayi   āgate   sabbakiccāni   nikkhipitvā   mamaññeva
saddhiṃ    paṭisammodi   sodānāyaṃ   vikkhittarūpo   dāse   ca   kammakare
ca   āṇāpesi   1-  tenahi  bhaṇe  kālasseva  uṭṭhāya  yāguyo  pacatha
bhattāni    pacatha    sūpāni    sampādetha   uttaribhaṅgāni   sampādethāti
kinnu   kho   imassa   gahapatissa   āvāho  vā  bhavissati  vivāho  vā
bhavissati   mahāyañño   vā   paccupaṭṭhito  rājā  vā  māgadho  seniyo
bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2-.
     [244]   Athakho   rājagahako   seṭṭhī   dāse  ca  kammakare  ca
āṇāpetvā      yena      anāthapiṇḍiko     gahapati     tenupasaṅkami
upasaṅkamitvā     anāthapiṇḍikena    gahapatinā    saddhiṃ    paṭisammoditvā
ekamantaṃ    nisīdi    .   ekamantaṃ   nisinnaṃ   kho   rājagahakaṃ   seṭṭhiṃ
anāthapiṇḍiko   gahapati   etadavoca   pubbe   kho   tvaṃ   gahapati   mayi
āgate    sabbakiccāni    nikkhipitvā    mamaññeva   saddhiṃ   paṭisammodasi
sodāni   tvaṃ   vikkhittarūpo   dāse   ca   kammakare   ca   āṇāpesi
tenahi   bhaṇe   kālasseva   uṭṭhāya   yāguyo   pacatha   bhattāni  pacatha
sūpāni    sampādetha   uttaribhaṅgāni   sampādethāti   kinnu   kho   te
gahapati   āvāho   vā   bhavissati   vivāho   vā  bhavissati  mahāyañño
vā   paccupaṭṭhito   rājā  vā  māgadho  seniyo  bimbisāro  nimantito
svātanāya   saddhiṃ   balanikāyenāti   2-  .  na  me  kho  3-  gahapati
@Footnote: 1 Yu. āṇāpeti. 2 Ma. Yu. balakāyenāti. 3 Ma. Yu. khosaddo na dissati.
Āvāho  vā  1-  bhavissati  napi  2-  vivāho  vā 1- bhavissati napi 2-
rājā   māgadho   seniyo   bimbisāro   nimantito   svātanāya   saddhiṃ
balanikāyena   3-   apica   me   mahāyañño   paccupaṭṭhito   svātanāya
buddhappamukho   saṅgho   nimantitoti  .  buddhoti  tvaṃ  gahapati  vadesīti .
Buddhotāhaṃ   4-  gahapati  vadāmīti  .  buddhoti  tvaṃ  gahapati  vadesīti .
Buddhotāhaṃ   4-  gahapati  vadāmīti  .  buddhoti  tvaṃ  gahapati  vadesīti .
Buddhotāhaṃ  4-  gahapati  vadāmīti  .  ghosopi  kho  eso gahapati dullabho
lokasmiṃ   yadidaṃ   buddhoti   5-  .  sakkā  nu  kho  gahapati  imaṃ  kālaṃ
taṃ    bhagavantaṃ   dassanāya   upasaṅkamituṃ   arahantaṃ   sammāsambuddhanti  .
Akālo   kho   gahapati   imaṃ   kālaṃ  taṃ  bhagavantaṃ  dassanāya  upasaṅkamituṃ
arahantaṃ    sammāsambuddhaṃ    svedāni    tvaṃ    kālena   taṃ   bhagavantaṃ
dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhanti.
     [245]   Athakho   anāthapiṇḍiko   gahapati   svedānāhaṃ   kālena
taṃ    bhagavantaṃ    dassanāya   upasaṅkamissāmi   arahantaṃ   sammāsambuddhanti
buddhagatāya   satiyā  nipajji  6-  rattiyā  sudaṃ  tikkhattuṃ  uṭṭhāsi  pabhātaṃ
maññamāno   .   athakho   anāthapiṇḍiko  gahapati  yena  sītavanadvāraṃ  7-
tenupasaṅkami   .   amanussā   dvāraṃ  vivariṃsu  .  athakho  anāthapiṇḍikassa
gahapatissa     nagaramhā    nikkhamantassa    āloko    antaradhāyi   .
@Footnote: 1 Ma. Yu. vāsaddo sabbattha na dissati. 2 Ma. Yu. nāpi. 3 Ma. Yu. balakāyena.
@4 Ma. buddhotyāhaṃ. 5 Ma. Yu. yadidaṃ buddho buddhoti. 6 Ma. Yu. nipajjitvā.
@7 Ma. sīvagadvāraṃ.
Andhakāro   pāturahosi   .   bhayaṃ   chambhitattaṃ   lomahaṃso   udapādi .
Tato va nivattitukāmo ahosi.
     [246] Athakho sīvako yakkho      antarahito saddamanussāvesi
           sataṃ hatthī sataṃ assā         sataṃ assatarīrathā
           sataṃ kaññā sahassāni      āmuttamaṇikuṇḍalā 1-
           ekassa padavītihārassa      kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama    gahapati    abhikkama    gahapati   abhikkantante   seyyo   no
paṭikkantanti.
     [247]     Athakho     anāthapiṇḍikassa    gahapatissa    andhakāro
antaradhāyi   .   āloko   pāturahosi   .  yaṃ  ahosi  bhayaṃ  chambhitattaṃ
lomahaṃso    so   paṭippassambhi   .   dutiyampi   kho   .pe.   tatiyampi
kho   anāthapiṇḍikassa   gahapatissa   āloko   antaradhāyi  .  andhakāro
pāturahosi   .   bhayaṃ   chambhitattaṃ   lomahaṃso   udapādi   .   tato  va
puna    nivattitukāmo    ahosi    .   tatiyampi   kho   sīvako   yakkho
antarahito saddamanussāvesi
           sataṃ hatthī sataṃ assā         sataṃ assatarīrathā
           sataṃ kaññā sahassāni      āmuttamaṇikuṇḍalā 1-
           ekassa padavītihārassa      kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama    gahapati    abhikkama    gahapati   abhikkantante   seyyo   no
paṭikkantanti   .   tatiyampi   kho   anāthapiṇḍikassa  gahapatissa  andhakāro
@Footnote: 1 Ma. āmukkamaṇikuṇḍalā. 2 Ma. soḷasinti.
Antaradhāyi   .   āloko   pāturahosi   .  yaṃ  ahosi  bhayaṃ  chambhitattaṃ
lomahaṃso    so    paṭippassambhi    .   athakho   anāthapiṇḍiko   gahapati
yena sītavanaṃ tenupasaṅkami.
     [248]   Tena   kho   pana  samayena  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   ajjhokāse   caṅkamati   .   addasā  kho  bhagavā  taṃ  1-
anāthapiṇḍikaṃ    gahapatiṃ    dūrato    va   āgacchantaṃ   disvāna   caṅkamā
orohitvā    paññatte   āsane   nisīdi   .   nisajja   kho   bhagavā
anāthapiṇḍikaṃ    gahapatiṃ    etadavoca    ehi    sudattāti   .   athakho
anāthapiṇḍiko    gahapati    nāmena    maṃ    bhagavā   ālapatīti   haṭṭho
udaggo     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavato
pādesu   sirasā   nipatitvā   bhagavantaṃ  etadavoca  kacci  bhante  bhagavā
sukhaṃ sayitthāti.
     [249] Sabbadā ve sukhaṃ seti       brāhmaṇo parinibbuto
           yo na limpati kāmesu            sītibhūto nirūpadhi.
           Sabbā āsattiyo chetvā     vineyya hadaye daraṃ
           upasanto sukhaṃ seti               santiṃ pappuyya 2- cetasoti.
     [250]   Athakho   bhagavā   anāthapiṇḍikassa   gahapatissa  anupubbīkathaṃ
kathesi    .    seyyathīdaṃ    .   dānakathaṃ   sīlakathaṃ   saggakathaṃ   kāmānaṃ
ādīnavaṃ    okāraṃ    saṅkilesaṃ   nekkhamme   ānisaṃsaṃ   pakāsesi  .
@Footnote: 1 Ma. Yu. ayaṃ taṃsaddo na dissati. 2 Yu. appuyya.
Yadā    bhagavā    aññāsi   anāthapiṇḍikaṃ   gahapatiṃ   kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva    anāthapiṇḍikassa    gahapatissa    tasmiṃyeva    āsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.
     [251]   Athakho   anāthapiṇḍiko   gahapati   diṭṭhadhammo  pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti  evametaṃ  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ    maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ   saraṇaṃ   gataṃ
adhivāsetu    ca    me    bhante   bhagavā   svātanāya   bhattaṃ   saddhiṃ
bhikkhusaṅghenāti    .    adhivāsesi   bhagavā   tuṇhībhāvena   .   athakho
anāthapiṇḍiko    gahapati    bhagavato   adhivāsanaṃ   viditvā   uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [252]   Assosi   kho   rājagahako  seṭṭhī  anāthapiṇḍikena  kira
gahapatinā   svātanāya   buddhappamukho   saṅgho   nimantitoti   .   athakho
rājagahako    seṭṭhī    anāthapiṇḍikaṃ   gahapatiṃ   etadavoca   tayā   kira
gahapati    svātanāya    buddhappamukho    saṅgho    nimantito    tvañcāsi
āgantuko   demi   te   gahapati   veyyāyikaṃ  yena  tvaṃ  buddhappamukhassa
saṅghassa   bhattaṃ   kareyyāsīti   .   alaṃ  gahapati  atthi  me  veyyāyikaṃ
yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmīti.
     [253]    Assosi   kho   rājagahako   negamo   anāthapiṇḍikena
kira    gahapatinā    svātanāya   buddhappamukho   saṅgho   nimantitoti  .
Athakho   rājagahako   negamo   anāthapiṇḍikaṃ   gahapatiṃ   etadavoca  tayā
kira   gahapati   svātanāya   buddhappamukho   saṅgho   nimantito   tvañcāsi
āgantuko   demi   te   gahapati   veyyāyikaṃ  yena  tvaṃ  buddhappamukhassa
saṅghassa   bhattaṃ   kareyyāsīti   .   alaṃ   ayya  atthi  me  veyyāyikaṃ
yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmīti.
     [254]   Assosi   kho   rājā   māgadho   seniyo  bimbisāro
anāthapiṇḍikena    kira    gahapatinā    svātanāya   buddhappamukho   saṅgho
nimantitoti  .  athakho  rājā  māgadho  seniyo  bimbisāro  anāthapiṇḍikaṃ
gahapatiṃ    etadavoca    tayā   kira   gahapati   svātanāya   buddhappamukho
saṅgho    nimantito    tvañcāsi    āgantuko    demi    te   gahapati
veyyāyikaṃ   yena   tvaṃ   buddhappamukhassa  saṅghassa  bhattaṃ  kareyyāsīti .
Alaṃ   deva   atthi   me   veyyāyikaṃ   yenāhaṃ  buddhappamukhassa  saṅghassa
bhattaṃ karissāmīti.
     [255]   Athakho  anāthapiṇḍiko  gahapati  tassā  rattiyā  accayena
rājagahakassa     seṭṭhissa     nivesane    paṇītaṃ    khādanīyaṃ    bhojanīyaṃ
paṭiyādāpetvā   bhagavato   kālaṃ   ārocāpesi  kālo  bhante  niṭṭhitaṃ
bhattanti   .   athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    rājagahakassa   seṭṭhissa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi  saddhiṃ  bhikkhusaṅghena  .  athakho  anāthapiṇḍiko
gahapati    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena
sahatthā   santappetvā   sampavāretvā   bhagavantaṃ  bhuttāviṃ  onītapatta-
pāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  anāthapiṇḍiko
gahapati   bhagavantaṃ   etadavoca  adhivāsetu  me  bhante  bhagavā  sāvatthiyaṃ
vassāvāsaṃ  saddhiṃ  bhikkhusaṅghenāti  .  suññāgāre  kho  gahapati  tathāgatā
abhiramantīti   .   aññātaṃ   bhagavā  aññātaṃ  sugatāti  .  athakho  bhagavā
anāthapiṇḍikaṃ    gahapatiṃ   dhammiyā   kathāya   saddassetvā   samādapetvā
samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [256]  Tena  kho  pana  samayena  anāthapiṇḍiko  gahapati  bahumitto
hoti   bahusahāyo   ādeyyavāco   .   athakho   anāthapiṇḍiko  gahapati
rājagahe  taṃ  karaṇīyaṃ  tīretvā  yena  sāvatthī  tena  pakkāmi . Athakho
anāthapiṇḍiko      gahapati     antarāmagge     manusse     āṇāpesi
Ārāme   ayyā   karotha   vihāre   patiṭṭhāpetha   dānāni  paṭṭhapetha
idāni   buddho   loke   uppanno   so   ca  mayā  bhagavā  nimantito
iminā   maggena  āgacchissatīti  .  athakho  te  manussā  anāthapiṇḍikena
gahapatinā    uyyojitā    ārāme    akaṃsu    vihāre    patiṭṭhāpesuṃ
dānāni    paṭṭhapesuṃ    .    athakho   anāthapiṇḍiko   gahapati   sāvatthiṃ
gantvā    samantā   sāvatthiṃ   anuvilokesi   kattha   nu   kho   bhagavā
vihareyya    yaṃ    assa   gāmato   neva   atidūre   na   accāsanne
gamanāgamanasampannaṃ     atthikānaṃ     atthikānaṃ    manussānaṃ    abhikkamanīyaṃ
divā     appākiṇṇaṃ     rattiṃ    appasaddaṃ    appanigghosaṃ    vijanavātaṃ
manussarāhaseyyakaṃ paṭisallānasāruppanti.
     {256.1}    Addasā    kho    anāthapiṇḍiko   gahapati   jetassa
rājakumārassa    uyyānaṃ   gāmato   neva   atidūre   na   accāsanne
gamanāgamanasampannaṃ         atthikānaṃ        atthikānaṃ        manussānaṃ
abhikkamanīyaṃ     divā    appākiṇṇaṃ    rattiṃ    appasaddaṃ    appanigghosaṃ
vijanavātaṃ     manussarāhaseyyakaṃ    paṭisallānasāruppaṃ    disvāna    yena
jeto    rājakumāro   tenupasaṅkami   upasaṅkamitvā   jetaṃ   rājakumāraṃ
etadavoca   dehi   me   ayyaputta   uyyānaṃ   ārāmaṃ   kātunti  .
Adeyyo    gahapati    ārāmo    api   koṭisantharenāti   .   gahito
ayyaputta   ārāmoti   .   na   gahapati  gahito  ārāmoti  .  gahito
na   gahitoti   vohārike  mahāmatte  pucchiṃsu  .  mahāmattā  evamāhaṃsu
yato   tayā   ayyaputta   aggho   kato  gahito  ārāmoti  .  athakho
Anāthapiṇḍiko   gahapati   sakaṭehi  hiraññaṃ  nibbāhāpetvā  jetavane  1-
koṭisantharaṃ   santharāpesi   .   sakiṃ   nīhaṭaṃ  hiraññaṃ  thokassa  okāsassa
koṭṭhakasāmantā   2-   nappahoti   .   athakho   anāthapiṇḍiko   gahapati
manusse   āṇāpesi   gacchatha   bhaṇe   hiraññaṃ   āharatha   imaṃ  okāsaṃ
santharissāmāti   3-   .  athakho  jetassa  rājakumārassa  etadahosi  na
kho    idaṃ    orakaṃ    bhavissati    yathāyaṃ   gahapati   tāvabahuṃ   hiraññaṃ
pariccajatīti   .   athakho   jeto  rājakumāro  4-  anāthapiṇḍikaṃ  gahapatiṃ
etadavoca   alaṃ   gahapati   mātaṃ   5-   okāsaṃ   santharāpesi   dehi
metaṃ okāsaṃ mametaṃ dānaṃ bhavissatīti.
     {256.2}   Athakho   anāthapiṇḍiko   gahapati   ayaṃ   kho   jeto
rājakumāro     abhiññāto     ñātamanusso    mahiddhiko    kho    pana
evarūpānaṃ     ñātamanussānaṃ    imasmiṃ    dhammavinaye    pasādoti    taṃ
okāsaṃ   jetassa   rājakumārassa   adāsi   6-   .   athakho   jeto
rājakumāro    tasmiṃ    okāse    koṭṭhakaṃ    māpesi    .   athakho
anāthapiṇḍiko    gahapati    jetavane   vihāre   kārāpesi   pariveṇāni
kārāpesi    koṭṭhake    kārāpesi    upaṭṭhānasālāyo    kārāpesi
aggisālāyo     kārāpesi    kappiyakuṭiyo    kārāpesi    vaccakuṭiyo
kārāpesi     caṅkame     kārāpesi    caṅkamanasālāyo    kārāpesi
udapāne     kārāpesi    udapānasālāyo    kārāpesi    jantāghare
kārāpesi    jantāgharasālāyo    kārāpesi   pokkharaṇiyo   kārāpesi
@Footnote: 1 Ma. Yu. jetavanaṃ. 2 Yu. koṭṭhakaṃ sāmantā. 3 Yu. santharissāmīti.
@4 Ma. Yu. athakho jeto rājakumāroti ime pāṭhā na dissati. 5 Yu. metaṃ.
@6 Ma. Yu. pādāsi.
Maṇḍape kārāpesi.
     [257]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
vesālī    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena   vesālī   tadavasari   .   tatra   sudaṃ   bhagavā  vesāliyaṃ  viharati
mahāvane kūṭāgārasālāyaṃ.
     [258]   Tena   kho   pana   samayena  manussā  sakkaccaṃ  navakammaṃ
karonti   yepi   bhikkhū   navakammaṃ  adhiṭṭhenti  tepi  sakkaccaṃ  upaṭṭhenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.



             The Pali Tipitaka in Roman Character Volume 7 page 102-112. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=241&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=241&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=241&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=241&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=241              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :