ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [241]    Tena    kho   pana   samayena   anāthapiṇḍiko   gahapati
rājagahakassa   seṭṭhissa   bhaginīpatiko   hoti   .   athakho  anāthapiṇḍiko
gahapati rājagahaṃ agamāsi kenacideva karaṇīyena.
     [242]  Tena  kho  pana  samayena  rājagahakena seṭṭhinā svātanāya
buddhappamukho   saṅgho   nimantito   hoti   .  athakho  rājagahako  seṭṭhī
dāse   ca  kammakare  ca  āṇāpesi  tenahi  bhaṇe  kālasseva  uṭṭhāya
yāguyo    pacatha   bhattāni   pacatha   sūpāni   sampādetha   uttaribhaṅgāni
sampādethāti.
     [243]   Athakho   anāthapiṇḍikassa   gahapatissa   etadahosi  pubbe
@Footnote: 1 Ma. Yu. anuññātaṃ kiṃ ananuññātaṃ. 2 Ma. paṭhamabhāṇavāro niṭṭhito. ito paraṃ
@īdisameva yojetabbaṃ.

--------------------------------------------------------------------------------------------- page103.

Khvāyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodi sodānāyaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi 1- tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethāti kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2-. [244] Athakho rājagahako seṭṭhī dāse ca kammakare ca āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājagahakaṃ seṭṭhiṃ anāthapiṇḍiko gahapati etadavoca pubbe kho tvaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodasi sodāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethāti kinnu kho te gahapati āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2- . na me kho 3- gahapati @Footnote: 1 Yu. āṇāpeti. 2 Ma. Yu. balakāyenāti. 3 Ma. Yu. khosaddo na dissati.

--------------------------------------------------------------------------------------------- page104.

Āvāho vā 1- bhavissati napi 2- vivāho vā 1- bhavissati napi 2- rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balanikāyena 3- apica me mahāyañño paccupaṭṭhito svātanāya buddhappamukho saṅgho nimantitoti . buddhoti tvaṃ gahapati vadesīti . Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti . Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti . Buddhotāhaṃ 4- gahapati vadāmīti . ghosopi kho eso gahapati dullabho lokasmiṃ yadidaṃ buddhoti 5- . sakkā nu kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhanti . Akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhaṃ svedāni tvaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhanti. [245] Athakho anāthapiṇḍiko gahapati svedānāhaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissāmi arahantaṃ sammāsambuddhanti buddhagatāya satiyā nipajji 6- rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ maññamāno . athakho anāthapiṇḍiko gahapati yena sītavanadvāraṃ 7- tenupasaṅkami . amanussā dvāraṃ vivariṃsu . athakho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi . @Footnote: 1 Ma. Yu. vāsaddo sabbattha na dissati. 2 Ma. Yu. nāpi. 3 Ma. Yu. balakāyena. @4 Ma. buddhotyāhaṃ. 5 Ma. Yu. yadidaṃ buddho buddhoti. 6 Ma. Yu. nipajjitvā. @7 Ma. sīvagadvāraṃ.

--------------------------------------------------------------------------------------------- page105.

Andhakāro pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi . Tato va nivattitukāmo ahosi. [246] Athakho sīvako yakkho antarahito saddamanussāvesi sataṃ hatthī sataṃ assā sataṃ assatarīrathā sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1- ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-. Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no paṭikkantanti. [247] Athakho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi . dutiyampi kho .pe. tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi . andhakāro pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi . tato va puna nivattitukāmo ahosi . tatiyampi kho sīvako yakkho antarahito saddamanussāvesi sataṃ hatthī sataṃ assā sataṃ assatarīrathā sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1- ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-. Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no paṭikkantanti . tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro @Footnote: 1 Ma. āmukkamaṇikuṇḍalā. 2 Ma. soḷasinti.

--------------------------------------------------------------------------------------------- page106.

Antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi . athakho anāthapiṇḍiko gahapati yena sītavanaṃ tenupasaṅkami. [248] Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati . addasā kho bhagavā taṃ 1- anāthapiṇḍikaṃ gahapatiṃ dūrato va āgacchantaṃ disvāna caṅkamā orohitvā paññatte āsane nisīdi . nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca ehi sudattāti . athakho anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti haṭṭho udaggo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca kacci bhante bhagavā sukhaṃ sayitthāti. [249] Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto yo na limpati kāmesu sītibhūto nirūpadhi. Sabbā āsattiyo chetvā vineyya hadaye daraṃ upasanto sukhaṃ seti santiṃ pappuyya 2- cetasoti. [250] Athakho bhagavā anāthapiṇḍikassa gahapatissa anupubbīkathaṃ kathesi . seyyathīdaṃ . dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . @Footnote: 1 Ma. Yu. ayaṃ taṃsaddo na dissati. 2 Yu. appuyya.

--------------------------------------------------------------------------------------------- page107.

Yadā bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva anāthapiṇḍikassa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.


             The Pali Tipitaka in Roman Character Volume 7 page 102-107. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=241&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=241&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=241&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=241&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=241              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :