[241] Tena kho pana samayena anāthapiṇḍiko gahapati
rājagahakassa seṭṭhissa bhaginīpatiko hoti . athakho anāthapiṇḍiko
gahapati rājagahaṃ agamāsi kenacideva karaṇīyena.
[242] Tena kho pana samayena rājagahakena seṭṭhinā svātanāya
buddhappamukho saṅgho nimantito hoti . athakho rājagahako seṭṭhī
dāse ca kammakare ca āṇāpesi tenahi bhaṇe kālasseva uṭṭhāya
yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni
sampādethāti.
[243] Athakho anāthapiṇḍikassa gahapatissa etadahosi pubbe
@Footnote: 1 Ma. Yu. anuññātaṃ kiṃ ananuññātaṃ. 2 Ma. paṭhamabhāṇavāro niṭṭhito. ito paraṃ
@īdisameva yojetabbaṃ.
Khvāyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva
saddhiṃ paṭisammodi sodānāyaṃ vikkhittarūpo dāse ca kammakare
ca āṇāpesi 1- tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha
bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethāti
kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā
bhavissati mahāyañño vā paccupaṭṭhito rājā vā māgadho seniyo
bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2-.
[244] Athakho rājagahako seṭṭhī dāse ca kammakare ca
āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami
upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājagahakaṃ seṭṭhiṃ
anāthapiṇḍiko gahapati etadavoca pubbe kho tvaṃ gahapati mayi
āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodasi
sodāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi
tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha
sūpāni sampādetha uttaribhaṅgāni sampādethāti kinnu kho te
gahapati āvāho vā bhavissati vivāho vā bhavissati mahāyañño
vā paccupaṭṭhito rājā vā māgadho seniyo bimbisāro nimantito
svātanāya saddhiṃ balanikāyenāti 2- . na me kho 3- gahapati
@Footnote: 1 Yu. āṇāpeti. 2 Ma. Yu. balakāyenāti. 3 Ma. Yu. khosaddo na dissati.
Āvāho vā 1- bhavissati napi 2- vivāho vā 1- bhavissati napi 2-
rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ
balanikāyena 3- apica me mahāyañño paccupaṭṭhito svātanāya
buddhappamukho saṅgho nimantitoti . buddhoti tvaṃ gahapati vadesīti .
Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti .
Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti .
Buddhotāhaṃ 4- gahapati vadāmīti . ghosopi kho eso gahapati dullabho
lokasmiṃ yadidaṃ buddhoti 5- . sakkā nu kho gahapati imaṃ kālaṃ
taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhanti .
Akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ
arahantaṃ sammāsambuddhaṃ svedāni tvaṃ kālena taṃ bhagavantaṃ
dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhanti.
[245] Athakho anāthapiṇḍiko gahapati svedānāhaṃ kālena
taṃ bhagavantaṃ dassanāya upasaṅkamissāmi arahantaṃ sammāsambuddhanti
buddhagatāya satiyā nipajji 6- rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ
maññamāno . athakho anāthapiṇḍiko gahapati yena sītavanadvāraṃ 7-
tenupasaṅkami . amanussā dvāraṃ vivariṃsu . athakho anāthapiṇḍikassa
gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi .
@Footnote: 1 Ma. Yu. vāsaddo sabbattha na dissati. 2 Ma. Yu. nāpi. 3 Ma. Yu. balakāyena.
@4 Ma. buddhotyāhaṃ. 5 Ma. Yu. yadidaṃ buddho buddhoti. 6 Ma. Yu. nipajjitvā.
@7 Ma. sīvagadvāraṃ.
Andhakāro pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi .
Tato va nivattitukāmo ahosi.
[246] Athakho sīvako yakkho antarahito saddamanussāvesi
sataṃ hatthī sataṃ assā sataṃ assatarīrathā
sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1-
ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no
paṭikkantanti.
[247] Athakho anāthapiṇḍikassa gahapatissa andhakāro
antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ
lomahaṃso so paṭippassambhi . dutiyampi kho .pe. tatiyampi
kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi . andhakāro
pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi . tato va
puna nivattitukāmo ahosi . tatiyampi kho sīvako yakkho
antarahito saddamanussāvesi
sataṃ hatthī sataṃ assā sataṃ assatarīrathā
sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1-
ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no
paṭikkantanti . tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro
@Footnote: 1 Ma. āmukkamaṇikuṇḍalā. 2 Ma. soḷasinti.
Antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ
lomahaṃso so paṭippassambhi . athakho anāthapiṇḍiko gahapati
yena sītavanaṃ tenupasaṅkami.
[248] Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ
paccuṭṭhāya ajjhokāse caṅkamati . addasā kho bhagavā taṃ 1-
anāthapiṇḍikaṃ gahapatiṃ dūrato va āgacchantaṃ disvāna caṅkamā
orohitvā paññatte āsane nisīdi . nisajja kho bhagavā
anāthapiṇḍikaṃ gahapatiṃ etadavoca ehi sudattāti . athakho
anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti haṭṭho
udaggo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato
pādesu sirasā nipatitvā bhagavantaṃ etadavoca kacci bhante bhagavā
sukhaṃ sayitthāti.
[249] Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto
yo na limpati kāmesu sītibhūto nirūpadhi.
Sabbā āsattiyo chetvā vineyya hadaye daraṃ
upasanto sukhaṃ seti santiṃ pappuyya 2- cetasoti.
[250] Athakho bhagavā anāthapiṇḍikassa gahapatissa anupubbīkathaṃ
kathesi . seyyathīdaṃ . dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ
ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi .
@Footnote: 1 Ma. Yu. ayaṃ taṃsaddo na dissati. 2 Yu. appuyya.
Yadā bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ
vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā
dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi
nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya
evameva anāthapiṇḍikassa gahapatissa tasmiṃyeva āsane virajaṃ
vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ
nirodhadhammanti.
The Pali Tipitaka in Roman Character Volume 7 page 102-107.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=7&item=241&items=10
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=7&item=241&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=7&item=241&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=7&item=241&items=10
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=7&i=241
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362
Contents of The Tipitaka Volume 7
http://www.84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com