ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [120]  Tena  kho  pana samayena bodhissa rājakumārassa kokanudo 2-
nāma    pāsādo   acirakārito   hoti   anajjhāvuttho   samaṇena   vā
brāhmaṇena    vā    kenaci   vā   manussabhūtena   .   athakho   bodhi
rājakumāro    sañjikāputtaṃ    māṇavaṃ   āmantesi   ehi   tvaṃ   samma
sañjikāputta     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    mama
vacanena    bhagavato    pāde   sirasā   vanda   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ    balaṃ    phāsuvihāraṃ    puccha    bodhi   bhante   rājakumāro
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ   phāsuvihāraṃ   pucchatīti   3-  evañca  vadehi  4-  adhivāsetu  kira
@Footnote: 1 Ma. susumāragire. 2 Yu. kokanado. 3 Yu. itisaddo na paññāyati.
@4 Yu. evaṃ ca vadeti.
Bhante    bhagavā    bodhissa   rājakumārassa   svātanāya   bhattaṃ   saddhiṃ
bhikkhusaṅghenāti   .   evaṃ   bhoti  kho  sañjikāputto  māṇavo  bodhissa
rājakumārassa   paṭissutvā   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  sañjikāputto  māṇavo
bhagavantaṃ  etadavoca  bodhi  [2]-  rājakumāro  bhoto  gotamassa  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchati   evañca   vadeti   adhivāsetu   kira   bhavaṃ   gotamo   bodhissa
rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
     {120.1}  Adhivāsesi  bhagavā  tuṇhībhāvena . Athakho sañjikāputto
māṇavo    bhagavato   adhivāsanaṃ   viditvā   uṭṭhāyāsanā   yena   bodhi
rājakumāro     tenupasaṅkami     upasaṅkamitvā     bodhiṃ     rājakumāraṃ
etadavoca   avocumha   kho   mayaṃ   bhoto  vacanena  taṃ  bhavantaṃ  gotamaṃ
bodhi   [2]-   rājakumāro   bhoto   gotamassa  pāde  sirasā  vandati
appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati  evañca
vadeti    adhivāsetu    kira    bhavaṃ   gotamo   bodhissa   rājakumārassa
svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   adhivutthañca   pana   samaṇena
gotamenāti.
     [121]   Athakho   bodhi   rājakumāro  tassā  rattiyā  accayena
@Footnote: 1 Ma. Yu. sāraṇīyaṃ. 2 Ma. Yu. kho.
Paṇītaṃ    khādanīyaṃ    bhojanīyaṃ    paṭiyādāpetvā    kokanudañca   pāsādaṃ
odātehi   dussehi   santharāpetvā   yāva   pacchimā  sopāṇakaḷevarā
sañjikāputtaṃ    māṇavaṃ    āmantesi   ehi   tvaṃ   samma   sañjikāputta
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato  kālaṃ  ārocehi
kālo   bhante   niṭṭhitaṃ   bhattanti   .  evaṃ  bhoti  kho  sañjikāputto
māṇavo     bodhissa     rājakumārassa    paṭissutvā    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā  bhagavato  kālaṃ  āroceti  kālo  1-  kho
bhante niṭṭhitaṃ bhattanti.
     [122]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   bodhissa   rājakumārassa   nivesanaṃ   tenupasaṅkami   .  tena  kho
pana     samayena     bodhi    rājakumāro    bahidvārakoṭṭhake    ṭhito
hoti   bhagavantaṃ   āgamayamāno   .   addasā   kho  bodhi  rājakumāro
bhagavantaṃ    dūrato    va    āgacchantaṃ   disvāna   tato   paccuggantvā
bhagavantaṃ   abhivādetvā   purakkhitvā   2-   yena   kokanudo  pāsādo
tenupasaṅkami   .   athakho   bhagavā  pacchimaṃ  sopāṇakaḷevaraṃ  3-  nissāya
aṭṭhāsi   .   athakho   bodhi  rājakumāro  bhagavantaṃ  etadavoca  akkamatu
bhante   bhagavā   dussāni   akkamatu   bhante   4-  sugato  dussāni  yaṃ
mama   assa   dīgharattaṃ   hitāya   sukhāyāti   .   evaṃ   vutte  bhagavā
tuṇhī    ahosi    .   dutiyampi   kho   .pe.   tatiyampi   kho   bodhi
rājakumāro   bhagavantaṃ   etadavoca   akkamatu   bhante   bhagavā  dussāni
@Footnote: 1 Ma. Yu. kālo bho gotama. 2 Ma. purekkhatvā. Yu. purakkhatvā.
@3 Ma. pacchimasopāṇakaḷevarā. Yu. sopāṇakaliṅgarā. 4 Ma. Yu. bhanteti natthi.
Akkamatu   bhante   1-  sugato  dussāni  yaṃ  mama  assa  dīgharattaṃ  hitāya
sukhāyāti.
     {122.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  avalokesi  2-.
Athakho   āyasmā   ānando   bodhiṃ   rājakumāraṃ   etadavoca   saṃharatu
rājakumāra   dussāni   na   bhagavā   ceḷapaṭikaṃ   3-  akkamissati  pacchimaṃ
janataṃ   tathāgato   anukampatīti   .   athakho  bodhi  rājakumāro  dussāni
saṃharāpetvā   upari   kokanude   pāsāde  āsanaṃ  paññāpesi  4- .
Athakho   bhagavā   kokanudaṃ   pāsādaṃ   abhiruyhitvā   paññatte   āsane
nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho  bodhi  rājakumāro  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   bodhiṃ   rājakumāraṃ   bhagavā   dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     [123]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na  bhikkhave  ceḷapaṭikā  3-
akkamitabbā yo akkameyya āpatti dukkaṭassāti.
     [124]   Tena   kho  pana  samayena  aññatarā  itthī  apagatagabbhā
bhikkhū    nimantetvā    dussaṃ    paññāpetvā    etadavoca    akkamatha
@Footnote: 1 Ma. Yu. bhanteti natthi. 2 Ma. Yu. rā apalokesi. 3 Yu. ceḷapattikaṃ.
@4 Ma. paññapesi.
Bhante   dussanti   .   bhikkhū  kukkuccāyantā  na  akkamanti  .  akkamatha
bhante   dussaṃ  maṅgalatthāyāti  .  bhikkhū  kukkuccāyantā  na  akkamiṃsu .
Athakho   sā   itthī   ujjhāyati  khīyati  vipāceti  kathaṃ  hi  nāma  ayyā
maṅgalatthāya     yāciyamānā     ceḷapaṭikaṃ    na    akkamissantīti   .
Assosuṃ    kho    bhikkhū    tassā   itthiyā   ujjhāyantiyā   khīyantiyā
vipācentiyā   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Gihī    bhikkhave   maṅgalikā   anujānāmi   bhikkhave   gihīnaṃ   maṅgalatthāya
yāciyamānena ceḷapaṭikaṃ akkamitunti.
     [125]   Tena   kho   pana   samayena  bhikkhū  dhotapādakaṃ  akkamituṃ
kukkuccāyanti    .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave dhotapādakaṃ akkamitunti.
                 Dutiyabhāṇavāraṃ 1-.



             The Pali Tipitaka in Roman Character Volume 7 page 46-50. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=120&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=120&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=120&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=120&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=120              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :