ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [632]  Tena  kho  pana  samayena  bhikkhūpi  bhikkhunīhi  1- vivadanti.
Bhikkhuniyopi   bhikkhūhi   vivadanti   .   channopi   bhikkhu  bhikkhunīnaṃ  anupakhajja
bhikkhūhi   saddhiṃ   vivadati   bhikkhunīnaṃ   pakkhaṃ   gāheti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
channo   bhikkhu   bhikkhunīnaṃ   anupakhajja  bhikkhūhi  saddhiṃ  vivadissati  bhikkhunīnaṃ
pakkhaṃ  gāhessatīti  .  athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ.
Saccaṃ   kira   bhikkhave   .pe.  saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ
kathaṃ    katvā   bhikkhū   āmantesi   cattārīmāni   bhikkhave   adhikaraṇāni
vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
     [633]  Tattha  katamaṃ  vivādādhikaraṇaṃ  .  idha  pana 2- bhikkhave bhikkhū
vivadanti    dhammoti   vā   adhammoti   vā   vinayoti   vā   avinayoti
vā   bhāsitaṃ   lapitaṃ   tathāgatenāti  vā  abhāsitaṃ  alapitaṃ  tathāgatenāti
vā    āciṇṇaṃ    tathāgatenāti   vā   anāciṇṇaṃ   tathāgatenāti   vā
paññattaṃ     tathāgatenāti    vā    appaññattaṃ    tathāgatenāti    vā
āpattīti    vā   anāpattīti   vā   lahukā   āpattīti   vā   garukā
āpattīti    vā   sāvasesā   āpattīti   vā   anavasesā   āpattīti
vā    duṭṭhullā    āpattīti   vā   aduṭṭhullā   āpattīti   vā   yaṃ
@Footnote: 1 Yu. bhikkhūhi .  2 Yu. panasaddo natthi.
Tattha   bhaṇḍanaṃ   kalaho   viggaho   vivādo   nānāvādo  aññathāvādo
vipaccatāya vohāro medhagaṃ 1- idaṃ vuccati vivādādhikaraṇaṃ.
     [634]  Tattha  katamaṃ  anuvādādhikaraṇaṃ  .  idha  pana  bhikkhave  bhikkhū
bhikkhuṃ   anuvadanti   sīlavipattiyā  vā  ācāravipattiyā  vā  diṭṭhivipattiyā
vā   ājīvavipattiyā   vā   yo  tattha  anuvādo  anuvadanā  anullapanā
anubhaṇanā     anusampavaṅkatā     abbhussahanatā     anubalappadānaṃ    idaṃ
vuccati anuvādādhikaraṇaṃ.
     [635]   Tattha   katamaṃ  āpattādhikaraṇaṃ  .  pañcapi  āpattikkhandhā
āpattādhikaraṇaṃ     sattapi     āpattikkhandhā     āpattādhikaraṇaṃ    idaṃ
vuccati āpattādhikaraṇaṃ.
     [636]   Tattha   katamaṃ   kiccādhikaraṇaṃ  .  yā  saṅghassa  kiccayatā
karaṇīyatā    apalokanakammaṃ    ñattikammaṃ    ñattidutiyakammaṃ   ñatticatutthakammaṃ
idaṃ vuccati kiccādhikaraṇaṃ.
     [637]  Vivādādhikaraṇassa  kiṃ  mūlaṃ. Cha vivādamūlāni vivādādhikaraṇassa
mūlaṃ      tīṇipi     akusalamūlāni     vivādādhikaraṇassa     mūlaṃ     tīṇipi
kusalamūlāni    vivādādhikaraṇassa    mūlaṃ   .   katamāni   cha   vivādamūlāni
vivādādhikaraṇassa   mūlaṃ  .  idha  pana  2-  bhikkhave  bhikkhu  kodhano  hoti
upanāhī   yo   so   bhikkhave   bhikkhu   kodhano   hoti   upanāhī  so
sattharipi   agāravo   viharati   appatisso   dhammepi   agāravo   viharati
@Footnote: 1 Yu. medhakaṃ .  2 Ma. Yu. panasaddo natthi.
Appatisso    saṅghepi    agāravo    viharati    appatisso    sikkhāyapi
na  paripūrīkārī  1-  hoti  yo  so  bhikkhave  bhikkhu sattharipi 2- agāravo
viharati   appatisso   dhammepi   agāravo   viharati   appatisso  saṅghepi
agāravo   viharati   appatisso   sikkhāyapi   na   paripūrīkārī  hoti  3-
so   saṅghe   vivādaṃ   janeti   yo  4-  hoti  vivādo  bahujanaahitāya
bahujanaasukhāya    5-    bahuno   janassa   anatthāya   ahitāya   dukkhāya
devamanussānaṃ.
     {637.1}   Evarūpañce  tumhe  bhikkhave  vivādamūlaṃ  ajjhattaṃ  vā
bahiddhā  vā  samanupasseyyātha  tatra  tumhe  bhikkhave  tasseva  pāpakassa
vivādamūlassa   pahānāya   vāyameyyātha  .  evarūpañce  tumhe  bhikkhave
vivādamūlaṃ   ajjhattaṃ   vā   bahiddhā   vā   na   samanupasseyyātha  tatra
tumhe   bhikkhave   tasseva   pāpakassa  vivādamūlassa  āyatiṃ  anavassavāya
paṭipajjeyyātha    .    evametassa    pāpakassa   vivādamūlassa   pahānaṃ
hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
     [638]   Puna   caparaṃ  bhikkhave  bhikkhu  makkhī  hoti  paḷāsī  .pe.
Issukī   hoti   maccharī   .pe.  saṭho  hoti  māyāvī  .pe.  pāpiccho
hoti   micchādiṭṭhi   .pe.   sandiṭṭhiparāmāsī   hoti   ādānagāhī  6-
duppaṭinissaggī    yo    so   bhikkhave   bhikkhu   sandiṭṭhiparāmāsī   hoti
@Footnote: 1 Ma. Yu. paripūrakārī .  2 Yu. apisaddo natthi .  3 Ma. Yu. hotīti natthi.
@evamupari .  4 Yu. so .  5 Ma. bahujanāhitāya bahujanāskhāya. evamupari.
@6 Ma. Yu. ādhānagāhī. evamupari.
Ādānagāhī   duppaṭinissaggī   so  sattharipi  agāravo  viharati  appatisso
dhammepi   agāravo   viharati   appatisso   saṅghepi   agāravo   viharati
appatisso   sikkhāyapi   na   paripūrīkārī  hoti  yo  so  bhikkhave  bhikkhu
sattharipi   agāravo  viharati  appatisso  dhammepi  .pe.  saṅghepi  .pe.
Sikkhāyapi   na  paripūrīkārī  hoti  so  saṅghe  vivādaṃ  janeti  yo  hoti
vivādo    bahujanaahitāya    bahujanaasukhāya    bahuno   janassa   anatthāya
ahitāya dukkhāya devamanussānaṃ.
     {638.1}   Evarūpañce  tumhe  bhikkhave  vivādamūlaṃ  ajjhattaṃ  vā
bahiddhā  vā  samanupasseyyātha  tatra  tumhe  bhikkhave  tasseva  pāpakassa
vivādamūlassa   pahānāya   vāyameyyātha  .  evarūpañce  tumhe  bhikkhave
vivādamūlaṃ  ajjhattaṃ  vā  bahiddhā  vā  na  samanupasseyyātha  tatra  tumhe
bhikkhave  tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha.
Evametassa   pāpakassa   vivādamūlassa   pahānaṃ   hoti   .  evametassa
pāpakassa    vivādamūlassa    āyatiṃ    anavassavo    hoti   imāni   cha
vivādamūlāni vivādādhikaraṇassa mūlaṃ.
     [639]   Katamāni   tīṇi   akusalamūlāni   vivādādhikaraṇassa  mūlaṃ .
Idha   pana  1-  bhikkhave  bhikkhū  luddhacittā  vivadanti  duṭṭhacittā  vivadanti
mūḷhacittā   vivadanti   dhammoti   vā   adhammoti   vā   vinayoti   vā
avinayoti   vā   bhāsitaṃ   lapitaṃ   tathāgatenāti   vā   abhāsitaṃ  alapitaṃ
@Footnote: 1 Ma. panasaddo na dissati. Yu. pana bhikkhaveti pāṭhadvayaṃ na dissati. evamupari.
Tathāgatenāti     vā     āciṇṇaṃ    tathāgatenāti    vā    anāciṇṇaṃ
tathāgatenāti     vā    paññattaṃ    tathāgatenāti    vā    appaññattaṃ
tathāgatenāti   vā   āpattīti   vā  anāpattīti  vā  lahukā  āpattīti
vā  garukā  āpattīti  vā  sāvasesā  āpattīti vā anavasesā āpattīti
vā   duṭṭhullā   āpattīti   vā   aduṭṭhullā   āpattīti   vā  imāni
tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ.
     [640]   Katamāni   tīṇi   kusalamūlāni   vivādādhikaraṇassa   mūlaṃ .
Idha   pana   bhikkhave   bhikkhū  aluddhacittā  vivadanti  aduṭṭhacittā  vivadanti
amūḷhacittā   vivadanti   dhammoti   vā  adhammoti  vā  .pe.  duṭṭhullā
āpattīti   vā   aduṭṭhullā   āpattīti   vā   imāni  tīṇi  kusalamūlāni
vivādādhikaraṇassa mūlaṃ.
     [641]    Anuvādādhikaraṇassa   kiṃ   mūlaṃ   .   cha   anuvādamūlāni
anuvādādhikaraṇassa     mūlaṃ     tīṇipi    akusalamūlāni    anuvādādhikaraṇassa
mūlaṃ     tīṇipi     kusalamūlāni     anuvādādhikaraṇassa     mūlaṃ    kāyopi
anuvādādhikaraṇassa mūlaṃ vācāpi anuvādādhikaraṇassa mūlaṃ.
     [642]   Katamāni   cha   anuvādamūlāni  anuvādādhikaraṇassa  mūlaṃ .
Idha  pana  bhikkhave  bhikkhu  kodhano  hoti  upanāhī  yo  so  bhikkhave 1-
bhikkhu    kodhano   hoti   upanāhī   so   sattharipi   agāravo   viharati
appatisso   dhammepi   agāravo   viharati  appatisso  saṅghepi  agāravo
@Footnote: 1 Ma. bhikkhaveti natthi.
Viharati    appatisso    sikkhāyapi   na   paripūrīkārī   hoti   yo   so
bhikkhave    bhikkhu    sattharipi   agāravo   viharati   appatisso   dhammepi
agāravo   viharati   appatisso   saṅghepi   agāravo  viharati  appatisso
sikkhāyapi    na    paripūrīkārī   hoti   so   saṅghe   anuvādaṃ   janeti
yo   hoti   anuvādo   bahujanaahitāya   bahujanaasukhāya   bahuno   janassa
anatthāya ahitāya dukkhāya devamanussānaṃ.
     {642.1}  Evarūpañce  tumhe  bhikkhave  anuvādamūlaṃ  ajjhattaṃ  vā
bahiddhā  vā  samanupasseyyātha  tatra  tumhe  bhikkhave  tasseva  pāpakassa
anuvādamūlassa   pahānāya  vāyameyyātha  .  evarūpañce  tumhe  bhikkhave
anuvādamūlaṃ   ajjhattaṃ   vā   bahiddhā   vā   na  samanupasseyyātha  tatra
tumhe   bhikkhave   tasseva  pāpakassa  anuvādamūlassa  āyatiṃ  anavassavāya
paṭipajjeyyātha    .    evametassa   pāpakassa   anuvādamūlassa   pahānaṃ
hoti. Evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti.
     [643]   Puna   caparaṃ  bhikkhave  bhikkhu  makkhī  hoti  paḷāsī  .pe.
Issukī   hoti   maccharī   .pe.  saṭho  hoti  māyāvī  .pe.  pāpiccho
hoti    micchādiṭṭhi    .pe.    sandiṭṭhiparāmāsī    hoti   ādānagāhī
duppaṭinissaggī    yo    so   bhikkhave   bhikkhu   sandiṭṭhiparāmāsī   hoti
ādānagāhī   duppaṭinissaggī   so  sattharipi  agāravo  viharati  appatisso
dhammepi     .pe.     saṅghepi     agāravo     viharati    appatisso
sikkhāyapi   na   paripūrīkārī   hoti   yo   so  bhikkhave  bhikkhu  sattharipi
Agāravo    viharati    appatisso   dhammepi   .pe.   saṅghepi   .pe.
Sikkhāyapi  na  paripūrīkārī  hoti  so  saṅghe  anuvādaṃ  janeti  yo  hoti
anuvādo    bahujanaahitāya    bahujanaasukhāya   bahuno   janassa   anatthāya
ahitāya dukkhāya devamanussānaṃ.
     {643.1}   Evarūpañce   tumhe   bhikkhave   anuvādamūlaṃ  ajjhattaṃ
vā   bahiddhā   vā   samanupasseyyātha   tatra  tumhe  bhikkhave  tasseva
pāpakassa    anuvādamūlassa   pahānāya   vāyameyyātha   .   evarūpañce
tumhe  bhikkhave  anuvādamūlaṃ  ajjhattaṃ  vā  bahiddhā vā na samanupasseyyātha
tatra    tumhe   bhikkhave   tasseva   pāpakassa   anuvādamūlassa   āyatiṃ
anavassavāya   paṭipajjeyyātha   .   evametassa  pāpakassa  anuvādamūlassa
pahānaṃ    hoti    .   evametassa   pāpakassa   anuvādamūlassa   āyatiṃ
anavassavo hoti imāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ.
     [644]   Katamāni   tīṇi   akusalamūlāni  anuvādādhikaraṇassa  mūlaṃ .
Idha   pana   bhikkhave   bhikkhū   bhikkhuṃ   luddhacittā   anuvadanti  duṭṭhacittā
anuvadanti   mūḷhacittā   anuvadanti   sīlavipattiyā   vā   ācāravipattiyā
vā   diṭṭhivipattiyā   vā  ājīvavipattiyā  vā  imāni  tīṇi  akusalamūlāni
anuvādādhikaraṇassa mūlaṃ.
     [645]   Katamāni   tīṇi   kusalamūlāni   anuvādādhikaraṇassa  mūlaṃ .
Idha   pana   bhikkhave   bhikkhū   bhikkhuṃ  aluddhacittā  anuvadanti  aduṭṭhacittā
anuvadanti   amūḷhacittā   anuvadanti   sīlavipattiyā   vā  ācāravipattiyā
Vā   diṭṭhivipattiyā   vā   ājīvavipattiyā  vā  imāni  tīṇi  kusalamūlāni
anuvādādhikaraṇassa mūlaṃ.
     [646]  Katamo  ca  1-  kāyo anuvādādhikaraṇassa mūlaṃ. Idhekacco
dubbaṇṇo    hoti    duddassiko    okoṭimako    bahvābādho   kāṇo
vā   kuṇi   vā   khañjo   vā   pakkhahato   vā   yena  naṃ  anuvadanti
ayaṃ kāyo anuvādādhikaraṇassa mūlaṃ.
     [647]  Katamā  ca  2-  vācā anuvādādhikaraṇassa mūlaṃ. Idhekacco
dubbaco   hoti   mammano   eḷagalavāco   yāya   naṃ   anuvadanti   ayaṃ
vācā anuvādādhikaraṇassa mūlaṃ.
     [648]   Āpattādhikaraṇassa   kiṃ   mūlaṃ   .  cha  āpattisamuṭṭhānā
āpattādhikaraṇassa   mūlaṃ   atthāpatti   kāyato   samuṭṭhāti   na  vācato
na    cittato    atthāpatti    vācato   samuṭṭhāti   na   kāyato   na
cittato    atthāpatti    kāyato    ca   vācato   ca   samuṭṭhāti   na
cittato    atthāpatti    kāyato    ca   cittato   ca   samuṭṭhāti   na
vācato    atthāpatti    vācato    ca   cittato   ca   samuṭṭhāti   na
kāyato   atthāpatti   kāyato   ca  vācato  ca  cittato  ca  samuṭṭhāti
ime cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ.
     [649]   Kiccādhikaraṇassa   kiṃ   mūlaṃ   .   kiccādhikaraṇassa   ekaṃ
mūlaṃ saṅgho.
@Footnote: 1-2 Ma. Yu. Rā. casaddo na dissati.



             The Pali Tipitaka in Roman Character Volume 6 page 335-342. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=632&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=632&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=632&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=632&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=632              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :