ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [439] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {439.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   so  saṅghaṃ  ekissā
āpattiyā       sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya
pakkhaparivāsaṃ   yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya      pakkhaparivāsaṃ
adāsi.
     {439.2}   So   parivasanto   antarā   ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ  so  saṅghaṃ  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
mūlāya   paṭikassanaṃ   yāci   .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
mūlāya   paṭikassi    .   so   saṅghaṃ   antarā   ekissā   āpattiyā
sañcetanikāya       sukkavisaṭṭhiyā      pañcāhapaṭicchannāya      purimāya
āpattiyā   samodhānaparivāsaṃ   yāci   .   saṅgho   udāyissa   bhikkhuno
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi.
     {439.3}   So   parivutthaparivāso   mānattāraho  antarā  ekaṃ
āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ     pañcāhapaṭicchannaṃ    so    saṅghaṃ    antarā    ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya   paṭikassi .
So   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   purimāya   āpattiyā   samodhānaparivāsaṃ   yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya  āpattiyā  samodhānaparivāsaṃ
adāsi.
     {439.4}    So   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ
chārattaṃ   mānattaṃ   yāci   .   saṅgho   udāyissa   bhikkhuno   tissannaṃ
āpattīnaṃ   chārattaṃ  mānattaṃ  adāsi  .  so  mānattaṃ  caranto  antarā
ekaṃ    āpattiṃ    āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    mūlāya    paṭikassanaṃ   yāci   .   saṅgho   udāyiṃ
bhikkhuṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi.
     {439.5}  So  saṅghaṃ  antarā  ekissā  āpattiyā sañcetanikāya
sukkavisaṭṭhiyā       pañcāhapaṭicchannāya       purimāya       āpattiyā
samodhānaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
purimāya     āpattiyā     samodhānaparivāsaṃ     adāsi     .     so
Parivutthaparivāso   saṅghaṃ   antarā   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    chārattaṃ    mānattaṃ    yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ   adāsi  .  so
ciṇṇamānatto  abbhānāraho  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   so  saṅghaṃ  antarā  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   mūlāya   paṭikassanaṃ
yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya   paṭikassi   .   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   purimāya   āpattiyā   samodhānaparivāsaṃ   yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya  āpattiyā  samodhānaparivāsaṃ
adāsi.
     {439.6}  So  parivutthaparivāso  saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ
yāci   .   saṅgho   udāyissa   bhikkhuno  antarā  ekissā  āpattiyā
sañcetanikāya       sukkavisaṭṭhiyā      pañcāhapaṭicchannāya      chārattaṃ
mānattaṃ   adāsi   .   so   ciṇṇamānatto   saṅghaṃ  abbhānaṃ  yācati .
Yadi   saṅghassa   pattakallaṃ   saṅgho   udāyiṃ  bhikkhuṃ  abbheyya  .  esā
ñatti.
     {439.7}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
Āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   .pe.
So   ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācati  .  saṅgho  udāyiṃ  bhikkhuṃ
abbheti   .   yassāyasmato   khamati   udāyissa   bhikkhuno  abbhānaṃ  so
tuṇhassa    yassa   nakkhamati   so   bhāseyya   .   dutiyampi   etamatthaṃ
vadāmi   .pe.   tatiyampi   etamatthaṃ   vadāmi  .pe.  abbhīto  saṅghena
udāyi    bhikkhu    khamati    saṅghassa    tasmā    tuṇhī   .   evametaṃ
dhārayāmīti.
                     Sukkavisaṭṭhi samattā



             The Pali Tipitaka in Roman Character Volume 6 page 215-218. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=439&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=439&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=439&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=439&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=439              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :