ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [415]  Tena  kho  pana  samayena  āyasmā  udāyi  ekaṃ āpattiṃ
āpanno   hoti   sañcetanikaṃ  sukkavisaṭṭhiṃ  pakkhapaṭicchannaṃ  .  so  bhikkhūnaṃ
ārocesi    ahaṃ    āvuso    ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   kathaṃ   nu   kho   mayā   paṭipajjitabbanti .
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi  bhikkhave  saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ detu.
     [416]  Evañca  pana  bhikkhave  dātabbo. Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   sohaṃ   bhante   saṅghaṃ  ekissā  āpattiyā
sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya      pakkhaparivāsaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [417] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {417.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   so  saṅghaṃ  ekissā
Āpattiyā       sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya
pakkhaparivāsaṃ   yācati   .   yadi   saṅghassa   pattakallaṃ  saṅgho  udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ dadeyya. Esā ñatti.
     {417.2}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pakkhapaṭicchannaṃ    so
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
pakkhapaṭicchannāya     pakkhaparivāsaṃ    yācati    .    saṅgho    udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pakkhapaṭicchannāya   pakkhaparivāsaṃ   deti  .  yassāyasmato  khamati  udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pakkhapaṭicchannāya     pakkhaparivāsassa    dānaṃ    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {417.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .pe.  dinno  saṅghena  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pakkhapaṭicchannāya   pakkhaparivāso   khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 201-202. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=415&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=415&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=415&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=415&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=415              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :