ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [354]   Tena  kho  pana  samayena  mānattacārikā  bhikkhū sādiyanti
pakatattānaṃ    bhikkhūnaṃ    abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ
āsanābhihāraṃ     seyyābhihāraṃ     pādodakaṃ     pādapīṭhaṃ    pādakathalikaṃ
pattacīvarapaṭiggahaṇaṃ    nahāne    piṭṭhiparikammaṃ    .    ye   te   bhikkhū
@Footnote: 1 Yu. mānattārahavattaṃ niṭṭhitanti natthi.

--------------------------------------------------------------------------------------------- page148.

Appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mānattacārikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammanti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [355] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave mānattacārikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammanti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave mānattacārikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. Nahāne piṭṭhiparikammaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mānattacārikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ yo sādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave mānattacārikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ . Anujānāmi bhikkhave mānattacārikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattañca . tenahi bhikkhave mānattacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mānattacārikehi bhikkhūhi vattitabbaṃ.

--------------------------------------------------------------------------------------------- page149.

[356] Mānattacārikena bhikkhave bhikkhunā sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena mānattaṃ dinnaṃ hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū bhikkhūhi sampayojetabbaṃ. [357] Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ na purato nisīditabbaṃ yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo tena ca so sāditabbo . na bhikkhave mānattacārikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni na āraññikaṅgaṃ samāditabbaṃ na piṇḍapātikaṅgaṃ samāditabbaṃ na ca tappaccayā piṇḍapāto nīharāpetabbo mā maṃ jāniṃsūti. [358] Mānattacārikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ āgantukassa ārocetabbaṃ uposathe ārocetabbaṃ pavāraṇāya

--------------------------------------------------------------------------------------------- page150.

Ārocetabbaṃ devasikaṃ ārocetabbaṃ sace gilāno hoti dūtenapi ārocāpetabbaṃ. [359] Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo .pe. abhikkhuko anāvāso gantabbo .pe. abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo .pe. abhikkhuko anāvāso gantabbo .pe. abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā. [360] Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo .pe. sabhikkhuko anāvāso gantabbo .pe. sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā na

--------------------------------------------------------------------------------------------- page151.

Bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo .pe. sabhikkhuko anāvāso gantabbo .pe. Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo .pe. Sabhikkhuko anāvāso gantabbo .pe. Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. [361] Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. Sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. Sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.

--------------------------------------------------------------------------------------------- page152.

[362] Na bhikkhave mānattacārikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ pakatatto bhikkhu āsanena nimantetabbo na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [363] Na bhikkhave mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiṃ .pe. mūlāya paṭikassanārahena bhikkhunā saddhiṃ .pe. Mānattārahena bhikkhunā saddhiṃ .pe. mānattacārikena vuḍḍhatarena bhikkhunā saddhiṃ .pe. abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ na ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [364] Mānattacārikacatuttho ce bhikkhave parivāsaṃ dadeyya

--------------------------------------------------------------------------------------------- page153.

Mūlāya paṭikasseyya mānattaṃ dadeyya tabbīso abbheyya akammaṃ taṃ na ca karaṇīyanti. [365] Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca katī nu kho bhante mānattacārikassa bhikkhuno ratticchedāti . cattāro kho upāli mānattacārikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā ūne gaṇe carati 1- ime kho upāli cattāro mānattacārikassa bhikkhuno ratticchedāti. [366] Tena kho pana samayena sāvatthiyaṃ mahābhikkhusaṅgho sannipatito hoti . na sakkonti mānattacārikā bhikkhū mānattaṃ sodhetuṃ . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave mānattaṃ nikkhipituṃ . evañca pana bhikkhave nikkhipitabbaṃ . Tena mānattacārikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo mānattaṃ nikkhipāmīti . nikkhittaṃ hoti mānattaṃ . Vattaṃ nikkhipāmīti. Nikkhittaṃ hoti mānattanti. [367] Tena kho pana samayena sāvatthiyā bhikkhū tahiṃ tahiṃ @Footnote: 1 Ma. Yu. onogaṇena caratītipi onogaṇe caratītipi pāṭho dissati. ūne gaṇe caraṇanti.

--------------------------------------------------------------------------------------------- page154.

Pakkamiṃsu . sakkonti 1- mānattacārikā bhikkhū mānattaṃ sodhetuṃ . Te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave mānattaṃ samādiyituṃ 2- . evañca pana bhikkhave samāditabbaṃ . tena mānattacārikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo mānattaṃ samādiyāmīti . samādinnaṃ hoti mānattaṃ . vattaṃ samādiyāmīti. Samādinnaṃ hoti mānattanti. Mānattacārikavattaṃ niṭṭhitaṃ 3-.


             The Pali Tipitaka in Roman Character Volume 6 page 147-154. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=354&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=354&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=354&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=354&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=354              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :