ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

page128.

Pārivāsikakkhandhakaṃ [320] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [321] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammanti . Saccaṃ bhagavāti 1-. {321.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ @Footnote: 1 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page129.

Pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ . netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ yo sādiyeyya āpatti dukkaṭassa. {321.2} Anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. {321.3} Anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattañca 1- . Tenahi bhikkhave pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā pārivāsikehi bhikkhūhi vattitabbaṃ. [322] Pārivāsikena bhikkhave bhikkhunā sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena parivāso dinno hoti sā āpatti na āpajjitabbā aññā @Footnote: 1 Ma. Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page130.

Vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū bhikkhūhi sampayojetabbaṃ. [323] Na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ na purato nisīditabbaṃ yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo tena ca so sāditabbo na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā 1- puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni na āraññikaṅgaṃ samāditabbaṃ na piṇḍapātikaṅgaṃ samāditabbaṃ na ca 2- tappaccayā piṇḍapāto nīharāpetabbo mā maṃ jāniṃsūti. [324] Pārivāsikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ āgantukassa ārocetabbaṃ uposathe ārocetabbaṃ pavāraṇāya ārocetabbaṃ sace gilāno hoti dūtenapi ārocāpetabbaṃ 3- . [325] Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra @Footnote: 1 Yu. pakatattassa bhikkhuno . 2 Yu. casaddo na dissati . 3 Ma. Yu. ārocetabbaṃ.

--------------------------------------------------------------------------------------------- page131.

Antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. [326] Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo

--------------------------------------------------------------------------------------------- page132.

Yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena

--------------------------------------------------------------------------------------------- page133.

Aññatra antarāyā. [327] Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti {327.1} gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave pārivāsikena

--------------------------------------------------------------------------------------------- page134.

Bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [328] Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ pakatatto bhikkhu āsanena nimantetabbo na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [329] Na bhikkhave pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ .pe. mūlāya paṭikassanārahena bhikkhunā saddhiṃ .pe. mānattārahena bhikkhunā saddhiṃ .pe. mānattacārikena bhikkhunā saddhiṃ .pe. abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na

--------------------------------------------------------------------------------------------- page135.

Ekacchanne āvāse vā anāvāse vā vatthabbaṃ na ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [330] Pārivāsikacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya tabbīso 1- abbheyya akammaṃ taṃ 2- na ca karaṇīyanti. Catunavutipārivāsikavattaṃ niṭṭhitaṃ. [331] Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca katī 3- nu kho bhante pārivāsikassa bhikkhuno ratticchedāti . tayo kho upāli pārivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā ime kho upāli tayo pārivāsikassa bhikkhuno ratticchedāti. [332] Tena kho pana samayena sāvatthiyaṃ mahābhikkhusaṅgho sannipatito hoti . na sakkonti pārivāsikā bhikkhū parivāsaṃ @Footnote: 1 Ma. Yu. vīso . 2 Ma. Yu. ayaṃ saddo natthi . 3 Ma. Yu. kati.

--------------------------------------------------------------------------------------------- page136.

Sodhetuṃ . te bhikkhū 1- bhagavato etamatthaṃ ācoresuṃ. Anujānāmi bhikkhave parivāsaṃ nikkhipituṃ evañca pana bhikkhave nikkhipitabbo . Tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo parivāsaṃ nikkhipāmīti . nikkhitto hoti parivāso. Vattaṃ nikkhipāmīti. Nikkhitto hoti parivāsoti 2-. [333] Tena kho pana samayena sāvatthiyā bhikkhū tahiṃ tahiṃ 3- pakkamiṃsu . sakkonti 4- pārivāsikā bhikkhū parivāsaṃ sodhetuṃ . Te bhikkhū 1- bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave parivāsaṃ samādātuṃ 5- . evañca pana bhikkhave samāditabbo 6- . tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo parivāsaṃ samādiyāmīti . samādinno hoti parivāso . vattaṃ samādiyāmīti. Samādinno hoti parivāsoti 2-. Pārivāsikavattaṃ niṭṭhitaṃ. @Footnote: 1 Ma. Yu. te bhikkhūti natthi. 2 Ma. Yu. itisaddo natthi . 3 Ma. Yu. tahaṃ tahaṃ. @4 yebhuyyena na sakkontīti pāṭho dissati. ettha nasaddena paṭisedho ayuttarūpoyeva @parivāsasamādānassa sodhetuṃ samatthakāle bhagavatā anujāniyamānattā. purato @vakkhamāne mānattasamādānepi eseva nayo . 5 Ma. samādiyituṃ. Yu. samādituṃ. @6 Ma. samādiyitabbo. ito paraṃ sabbattha eseva nayo.


             The Pali Tipitaka in Roman Character Volume 6 page 128-136. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=320&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=320&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=320&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=320&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=320              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5760              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5760              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :