ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [99]  Kathañca  bhikkhave  ubbhataṃ  hoti  kaṭhinaṃ  .  aṭṭhimā  bhikkhave
mātikā     kaṭhinassa     ubbhārāya     pakkamanantikā     niṭṭhānantikā
sanniṭṭhānantikā      nāsanantikā      savanantikā      āsāvacchedikā
sīmātikkantikā sahubbhārāti.
     [100]   Bhikkhu   atthatakaṭhino   katacīvaraṃ   ādāya   pakkamati   na
paccessanti    .    tassa   bhikkhuno   pakkamanantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   .  tassa  bahisīmagatassa
evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   .   tassa  bahisīmagatassa  evaṃ
hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko     kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ
ādāya    pakkamati   .   tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ
cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti . Tassa taṃ
cīvaraṃ  kayiramānaṃ  nassati  .  tassa  bhikkhuno  nāsanantiko  kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    cīvaraṃ    ādāya    pakkamati   paccessanti  .
So   bahisīmagato   taṃ   cīvaraṃ   kāreti   .   so   katacīvaro   suṇāti
ubbhataṃ   kira   tasmiṃ   āvāse  kaṭhinanti  .  tassa  bhikkhuno  savanantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ   ādāya   pakkamati

--------------------------------------------------------------------------------------------- page140.

Paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti bahiddhā kaṭhinuddhāraṃ vītināmeti . tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. Ādāyasattakaṃ niṭṭhitaṃ paṭhamaṃ. [101] Bhikkhu atthatakaṭhino katacīvaraṃ samādāya pakkamati na paccessanti . tassa bhikkhuno pakkamanantiko kaṭhinuddhāro . Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro

--------------------------------------------------------------------------------------------- page141.

Suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa bhikkhuno savanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . So katacīvaro paccessaṃ paccessanti bahiddhā kaṭhinuddhāraṃ vītināmeti . tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro . Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. Samādāyasattakaṃ niṭṭhitaṃ dutiyaṃ. [102] Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati paccessanti . so bahisīmagato taṃ

--------------------------------------------------------------------------------------------- page142.

Cīvaraṃ kāreti . so katacīvaro suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa bhikkhuno savanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti bahiddhā 1- kaṭhinuddhāraṃ vītināmeti . tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ . tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. Ādāyachakkaṃ niṭṭhitaṃ tatiyaṃ. [103] Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati . Tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . So taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ @Footnote: 1 Po. bahisīmāya.

--------------------------------------------------------------------------------------------- page143.

Samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa bhikkhuno savanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . So bahisīmagato taṃ cīvaraṃ kāreti . So katacīvaro paccessaṃ paccessanti bahiddhā kaṭhinuddhāraṃ vītināmeti . tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ . tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. Samādāyachakkaṃ niṭṭhitaṃ catutthaṃ. [104] Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . So taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

--------------------------------------------------------------------------------------------- page144.

[105] Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati na paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati na paccessanti . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati na paccessanti . Tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti . so taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro. [106] Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . Tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti

--------------------------------------------------------------------------------------------- page145.

Na paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. [107] Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati paccessanti. Tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati paccessanti . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. {107.1} Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati paccessanti. So bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa bhikkhuno savanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti bahiddhā kaṭhinuddhāraṃ vītināmeti . tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvaraṃ

--------------------------------------------------------------------------------------------- page146.

Ādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ . tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. [108] Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. (ādāya- vārasadisaṃ evaṃ vitthāretabbaṃ .) bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (samādāyavārasadisaṃ evaṃ vitthāretabbaṃ .) [109] Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati . Tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti . Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. [110] Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati

--------------------------------------------------------------------------------------------- page147.

Na paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati na paccessanti . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati na paccessanti . Tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti . so taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro. [111] Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa evaṃ

--------------------------------------------------------------------------------------------- page148.

Hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro. [112] Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro. {112.1} Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa bhikkhuno savanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro paccessaṃ paccessanti bahiddhā kaṭhinuddhāraṃ vītināmeti . tassa bhikkhuno

--------------------------------------------------------------------------------------------- page149.

Sīmātikkantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. Ādāyabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 139-149. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=99&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=99&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=99&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=99&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=99              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :