ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [45]  Tena  kho  pana  samayena āyasmā pilindavaccho 1- rājagahe
pabbhāraṃ   sodhāpeti   lenaṃ   kattukāmo   .   athakho  rājā  māgadho
seniyo    bimbisāro    yena    āyasmā   pilindavaccho   tenupasaṅkami
upasaṅkamitvā     āyasmantaṃ    pilindavacchaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro
āyasmantaṃ   pilindavacchaṃ   etadavoca  kiṃ  bhante  thero  kārāpetīti .
Pabbhāraṃ   mahārāja   sodhāpemi   lenaṃ  kattukāmoti  .  attho  bhante
@Footnote: 1 Sī. pilindivaccho.
Ayyassa   ārāmikenāti   .   na   kho  mahārāja  bhagavatā  ārāmiko
anuññātoti    .    tenahi    bhante    bhagavantaṃ    paṭipucchitvā   mama
āroceyyāthāti   .   evaṃ   mahārājāti  kho  āyasmā  pilindavaccho
rañño    māgadhassa   seniyassa   bimbisārassa   paccassosi   .   athakho
āyasmā   pilindavaccho   rājānaṃ   māgadhaṃ   seniyaṃ   bimbisāraṃ  dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
rājā    māgadho    seniyo    bimbisāro   āyasmatā   pilindavacchena
dhammiyā    kathāya    sandassito   samādapito   samuttejito   sampahaṃsito
uṭṭhāyāsanā   āyasmantaṃ   pilindavacchaṃ   abhivādetvā   padakkhiṇaṃ  katvā
pakkāmi   .   athakho   āyasmā   pilindavaccho   bhagavato  santike  dūtaṃ
pāhesi    rājā   bhante   māgadho   seniyo   bimbisāro   ārāmikaṃ
dātukāmo kathaṃ nu kho bhante paṭipajjitabbanti.
     {45.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ārāmikanti .
Dutiyampi    kho   rājā   māgadho   seniyo   bimbisāro   yenāyasmā
pilindavaccho    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  rājā
māgadho    seniyo    bimbisāro   āyasmantaṃ   pilindavacchaṃ   etadavoca
anuññāto  bhante  bhagavatā  ārāmikoti  .  evaṃ  mahārājāti. Tenahi
bhante   ayyassa  ārāmikaṃ  dammīti  .  athakho  rājā  māgadho  seniyo
Bimbisāro     āyasmato     pilindavacchassa    ārāmikaṃ    paṭissuṇitvā
vissaritvā   cirena   satiṃ   paṭilabhitvā   aññataraṃ   sabbatthakaṃ   mahāmattaṃ
āmantesi   yo   mayā   bhaṇe   ayyassa  ārāmiko  paṭissuto  dinno
so  ārāmikoti  1-  .  na  kho  deva  ayyassa  ārāmiko dinnoti.
Kīvaciraṃ  nu  kho  bhaṇe  ito  ratti  2-  hotīti . Athakho so mahāmatto
rattiyo   gaṇetvā   3-  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca
pañca  deva  rattisatānīti  .  tenahi  bhaṇe  ayyassa  pañca ārāmikasatāni
dehīti   4-  .  evaṃ  devāti  kho  so  mahāmatto  rañño  māgadhassa
seniyassa     bimbisārassa    paṭissuṇitvā    āyasmato    pilindavacchassa
pañca   ārāmikasatāni   adāsi   5-  .  pāṭiyekko  gāmo  nivisi .
Ārāmikagāmakotipi naṃ āhaṃsu pilindavacchagāmakotipi 6- naṃ āhaṃsu.



             The Pali Tipitaka in Roman Character Volume 5 page 52-54. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=45&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=45&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=45&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=45&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=45              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :