ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [241]   Tena   kho   pana   samayena  bhikkhū  bhattagge  antaraghare
bhaṇḍanajātā     kalahajātā     vivādāpannā    aññamaññaṃ    ananulomikaṃ
kāyakammaṃ   vacīkammaṃ   upadaṃsenti   hatthaparāmāsaṃ   karonti   .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
bhattagge     antaraghare     bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ      ananulomikaṃ      kāyakammaṃ     vacīkammaṃ     upadaṃsessanti
hatthaparāmāsaṃ   karissantīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma bhikkhū bhattagge
antaraghare    bhaṇḍanajātā    .pe.    hatthaparāmāsaṃ    karissantīti  .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira bhikkhave
bhikkhū    bhattagge    antaraghare    bhaṇḍanajātā   .pe.   hatthaparāmāsaṃ
karontīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  .pe.
@Footnote: 1 Ma. samānasaṃvāsaṃ.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  bhinne  bhikkhave  saṅghe
adhammiyamāne    1-    asammodikāya    vattamānāya   ettāvatā   na
aññamaññaṃ      ananulomikaṃ      kāyakammaṃ     vacīkammaṃ     upadaṃsessāma
hatthaparāmāsaṃ   karissāmāti   āsane  nisīditabbaṃ  bhinne  bhikkhave  saṅghe
dhammiyamāne 1- sammodikāya vattamānāya āsanantarikāya nisīditabbanti.
     [242]   Tena   kho  pana  samayena  bhikkhū  saṅghamajjhe  bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi  vitudantā  viharanti .
Te   na   sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  .  athakho  aññataro  bhikkhu
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   so  bhikkhu  bhagavantaṃ
etadavoca   idha   bhante   bhikkhū   saṅghamajjhe   bhaṇḍanajātā  kalahajātā
vivādāpannā    aññamaññaṃ    mukhasattīhi   vitudantā   viharanti   te   na
sakkonti   taṃ   adhikaraṇaṃ   vūpasametuṃ   sādhu   bhante  bhagavā  yena  te
bhikkhū   tenupasaṅkamatu   anukampaṃ   upādāyāti   .   adhivāsesi   bhagavā
tuṇhībhāvena    .   athakho   bhagavā   yena   te   bhikkhū   tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  nisajja  kho  bhagavā te bhikkhū
etadavoca   alaṃ   bhikkhave   mā   bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā
vivādanti   .   evaṃ   vutte   aññataro   adhammavādī   bhikkhu  bhagavantaṃ
etadavoca    āgametu    bhante    bhagavā    dhammasāmī   appossukko
bhante    bhagavā    diṭṭhadhammasukhavihāraṃ    anuyutto   viharatu   mayametena
@Footnote: 1 Ma. adhammiyāyamāne.
Bhaṇḍanena    kalahena    viggahena    vivādena    paññāyissāmāti   .
Dutiyampi  kho  bhagavā  te  bhikkhū  etadavoca  alaṃ  bhikkhave mā bhaṇḍanaṃ mā
kalahaṃ   mā   viggahaṃ   mā  vivādanti  .  dutiyampi  kho  so  adhammavādī
bhikkhu    bhagavantaṃ    etadavoca   āgametu   bhante   bhagavā   dhammasāmī
appossukko    bhante   bhagavā   diṭṭhadhammasukhavihāraṃ   anuyutto   viharatu
mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.



             The Pali Tipitaka in Roman Character Volume 5 page 320-322. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=241&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=241&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=241&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=241&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=241              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :