ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page312.

Kosambikkhandhakaṃ [238] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena aññataro bhikkhu āpattiṃ āpanno hoti . so tassā āpattiyā āpattidiṭṭhi hoti aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino honti . So aparena samayena tassā āpattiyā anāpattidiṭṭhi hoti aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti . Athakho te bhikkhū taṃ bhikkhuṃ etadavocuṃ āpattiṃ tvaṃ *- āvuso āpanno passasetaṃ āpattinti. Natthi me āvuso āpatti yamahaṃ passeyyanti. {238.1} Athakho te bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu . so ca bhikkhu bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo . athakho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca anāpatti esā āvuso nesā āpatti anāpannomhi namhi āpanno anukkhittomhi namhi ukkhitto adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena hotha me āyasmanto dhammato vinayato pakkhāti . alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe . jānapadānaṃ [1]- ca sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ santike dūtaṃ pāhesi anāpatti esā āvuso @Footnote: 1 Ma. Yu. pisaddo. @* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ

--------------------------------------------------------------------------------------------- page313.

Nesā āpatti anāpannomhi namhi āpanno anukkhittomhi namhi ukkhitto adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena hontu me āyasmanto dhammato vinayato pakkhāti . Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe. {238.2} Athakho te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ anāpatti esā āvuso nesā āpatti anāpanno eso bhikkhu neso bhikkhu āpanno anukkhitto eso bhikkhu neso bhikkhu ukkhitto adhammikena kammena ukkhitto kuppena aṭṭhānārahenāti. {238.3} Evaṃ vutte ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṃ āpatti esā āvuso nesā anāpatti āpanno eso bhikkhu neso bhikkhu anāpanno ukkhitto eso bhikkhu neso bhikkhu anukkhitto dhammikena kammena ukkhitto akuppena ṭhānārahena mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha anuparivārethāti. Evaṃpi kho te ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattiṃsu anuparivāresuṃ. [239] Athakho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca idha bhante aññataro bhikkhu āpattiṃ āpanno ahosi so tassā āpattiyā āpattidiṭṭhi

--------------------------------------------------------------------------------------------- page314.

Ahosi aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino ahesuṃ so aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṃ athakho te bhante bhikkhū taṃ bhikkhuṃ etadavocuṃ āpattiṃ tvaṃ āvuso āpanno passasetaṃ āpattinti natthi me āvuso āpatti yamahaṃ passeyyanti athakho te bhante bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu so ca bhante bhikkhu bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo athakho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca anāpatti esā āvuso nesā āpatti anāpannomhi namhi āpanno anukkhittomhi namhi ukkhitto adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena hotha me āyasmanto dhammato vinayato pakkhāti alabhi kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe jānapadānaṃpi sandiṭṭhānaṃ sambhattānaṃ [1]- santike dūtaṃ pāhesi anāpatti esā āvuso nesā āpatti anāpannomhi namhi āpanno anukkhittomhi namhi ukkhitto adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena hontu me āyasmanto dhammato vinayato pakkhāti alabhi kho so bhante bhikkhu jānapadepi sandiṭṭhe @Footnote: 1 Ma. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page315.

Sambhatte bhikkhū pakkhe {239.1} athakho te bhante ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ anāpatti esā āvuso nesā āpatti anāpanno eso bhikkhu neso bhikkhu āpanno anukkhitto eso bhikkhu neso bhikkhu ukkhitto adhammikena kammena ukkhitto kuppena aṭṭhānārahenāti evaṃ vutte [1]- bhante ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṃ āpatti esā āvuso nesā anāpatti āpanno eso bhikkhu neso bhikkhu anāpanno ukkhitto eso bhikkhu neso bhikkhu anukkhitto dhammikena kammena ukkhitto akuppena ṭhānārahena mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha anuparivārethāti evaṃpi kho te bhante ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattanti anuparivārentīti. {239.2} Athakho bhagavā bhinno bhikkhusaṅgho bhinno bhikkhusaṅghoti uṭṭhāyāsanā yena ukkhepakā bhikkhū tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā ukkhepake bhikkhū etadavoca mā kho tumhe bhikkhave paṭibhāti no paṭibhāti noti yasmiṃ vā tasmiṃ vā bhikkhuṃ ukkhipitabbaṃ maññittha. {239.3} Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti . so tassā āpattiyā anāpattidiṭṭhi hoti aññe bhikkhū tassā āpattiyā āpattidiṭṭhino @Footnote: 1 Po. Ma. te.

--------------------------------------------------------------------------------------------- page316.

Honti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ evaṃ jānanti ayaṃ kho āyasmā bahussuto .pe. sikkhākāmo sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma vinā iminā bhikkhunā uposathaṃ karissāma bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti . bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo. {239.4} Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ evaṃ jānanti ayaṃ kho āyasmā bahussuto .pe. sikkhākāmo sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma na mayaṃ iminā bhikkhunā saddhiṃ pavāressāma vinā iminā bhikkhunā pavāressāma na mayaṃ iminā bhikkhunā saddhiṃ saṅghakammaṃ karissāma vinā iminā bhikkhunā saṅghakammaṃ karissāma na mayaṃ iminā bhikkhunā saddhiṃ āsane nisīdissāma vinā iminā bhikkhunā āsane nisīdissāma na mayaṃ iminā bhikkhunā saddhiṃ yāgupāne nisīdissāma vinā iminā bhikkhunā yāgupāne nisīdissāma na mayaṃ iminā bhikkhunā saddhiṃ bhattagge nisīdissāma vinā iminā bhikkhunā bhattagge nisīdissāma na mayaṃ iminā bhikkhunā saddhiṃ ekacchanne vasissāma vinā iminā

--------------------------------------------------------------------------------------------- page317.

Bhikkhunā ekacchanne vasissāma na mayaṃ iminā bhikkhunā saddhiṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma vinā iminā bhikkhunā yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti . bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabboti. {239.5} Athakho bhagavā ukkhepakānaṃ bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā yena ukkhittānuvattakā bhikkhū tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā ukkhittānuvattake bhikkhū etadavoca mā kho tumhe bhikkhave āpattiṃ āpajjitvā namha āpannā namha āpannāti āpattiṃ na paṭikātabbaṃ maññittha. {239.6} Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti . So tassā āpattiyā anāpattidiṭṭhi hoti aññe bhikkhū tassā āpattiyā āpattidaṭṭhino honti . so ce bhikkhave bhikkhu te bhikkhū evaṃ jānāti ime kho āyasmanto 1- bahussutā .pe. Sikkhākāmā nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti na mayā saddhiṃ uposathaṃ karissanti vinā mayā uposathaṃ karissanti @Footnote: 1 Sī. Yu. āyasmantā.

--------------------------------------------------------------------------------------------- page318.

Bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti . bhedagarukena bhikkhave bhikkhunā paresaṃpi saddhāya sā āpatti desetabbā. {239.7} Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti . So tassā āpattiyā anāpattidiṭṭhi hoti aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti . so ce bhikkhave bhikkhu te bhikkhū evaṃ jānāti ime kho āyasmanto bahussutā .pe. Sikkhākāmā nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti na mayā saddhiṃ pavāressanti vinā mayā pavāressanti na mayā saddhiṃ saṅghakammaṃ karissanti vinā mayā saṅghakammaṃ karissanti na mayā saddhiṃ āsane nisīdissanti vinā mayā āsane nisīdissanti na mayā saddhiṃ yāgupāne nisīdissanti vinā mayā yāgupāne nisīdissanti na mayā saddhiṃ bhattagge nisīdissanti vinā mayā bhattagge nisīdissanti na mayā saddhiṃ ekacchanne vasissanti vinā mayā ekacchanne vasissanti na mayā saddhiṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti vinā mayā yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ

--------------------------------------------------------------------------------------------- page319.

Saṅghanānākaraṇanti . bhedagarukena bhikkhave bhikkhunā paresaṃpi saddhāya sā āpatti desetabbāti . athakho bhagavā ukkhittānuvattakānaṃ bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 5 page 312-319. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=238&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=238&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=238&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=238&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=238              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5476              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :