ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                      Kosambikkhandhakaṃ
     [238]    Tena   samayena   buddho   bhagavā   kosambiyaṃ   viharati
ghositārāme   .   tena   kho  pana  samayena  aññataro  bhikkhu  āpattiṃ
āpanno   hoti   .   so   tassā   āpattiyā   āpattidiṭṭhi   hoti
aññe    bhikkhū    tassā    āpattiyā   anāpattidiṭṭhino   honti  .
So    aparena    samayena   tassā   āpattiyā   anāpattidiṭṭhi   hoti
aññe    bhikkhū    tassā    āpattiyā    āpattidiṭṭhino   honti  .
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ āpattiṃ tvaṃ *- āvuso āpanno
passasetaṃ āpattinti. Natthi me āvuso āpatti yamahaṃ passeyyanti.
     {238.1}  Athakho  te  bhikkhū  sāmaggiṃ  labhitvā taṃ bhikkhuṃ āpattiyā
adassane  ukkhipiṃsu  .  so  ca  bhikkhu bahussuto hoti āgatāgamo dhammadharo
vinayadharo   mātikādharo   paṇḍito   byatto   medhāvī  lajjī  kukkuccako
sikkhākāmo    .   athakho   so   bhikkhu   sandiṭṭhe   sambhatte   bhikkhū
upasaṅkamitvā   etadavoca   anāpatti   esā  āvuso  nesā  āpatti
anāpannomhi    namhi    āpanno    anukkhittomhi    namhi   ukkhitto
adhammikenamhi    kammena    ukkhitto   kuppena   aṭṭhānārahena   hotha
me   āyasmanto  dhammato  vinayato  pakkhāti  .  alabhi  kho  so  bhikkhu
sandiṭṭhe  sambhatte  bhikkhū  pakkhe  .  jānapadānaṃ  [1]-  ca  sandiṭṭhānaṃ
sambhattānaṃ   bhikkhūnaṃ   santike   dūtaṃ  pāhesi  anāpatti  esā  āvuso
@Footnote: 1 Ma. Yu. pisaddo.
@* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Nesā    āpatti    anāpannomhi    namhi    āpanno   anukkhittomhi
namhi     ukkhitto    adhammikenamhi    kammena    ukkhitto    kuppena
aṭṭhānārahena   hontu  me  āyasmanto  dhammato  vinayato  pakkhāti .
Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.
     {238.2}  Athakho  te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū
tenupasaṅkamiṃsu   upasaṅkamitvā   ukkhepake   bhikkhū   etadavocuṃ  anāpatti
esā   āvuso   nesā   āpatti   anāpanno   eso  bhikkhu  neso
bhikkhu   āpanno   anukkhitto   eso   bhikkhu   neso  bhikkhu  ukkhitto
adhammikena kammena ukkhitto kuppena aṭṭhānārahenāti.
     {238.3}  Evaṃ  vutte  ukkhepakā  bhikkhū  ukkhittānuvattake bhikkhū
etadavocuṃ  āpatti  esā  āvuso  nesā  anāpatti  āpanno  eso
bhikkhu   neso   bhikkhu  anāpanno  ukkhitto  eso  bhikkhu  neso  bhikkhu
anukkhitto   dhammikena   kammena   ukkhitto  akuppena  ṭhānārahena  mā
kho  tumhe  āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha anuparivārethāti.
Evaṃpi    kho    te   ukkhittānuvattakā   bhikkhū   ukkhepakehi   bhikkhūhi
vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattiṃsu anuparivāresuṃ.
     [239]   Athakho   aññataro   bhikkhu   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  idha  bhante  aññataro
bhikkhu   āpattiṃ   āpanno  ahosi  so  tassā  āpattiyā  āpattidiṭṭhi
Ahosi     aññe     bhikkhū    tassā    āpattiyā    anāpattidiṭṭhino
ahesuṃ    so   aparena   samayena   tassā   āpattiyā   anāpattidiṭṭhi
ahosi    aññe   bhikkhū   tassā   āpattiyā   āpattidiṭṭhino   ahesuṃ
athakho   te   bhante   bhikkhū   taṃ   bhikkhuṃ   etadavocuṃ   āpattiṃ   tvaṃ
āvuso    āpanno    passasetaṃ    āpattinti   natthi   me   āvuso
āpatti   yamahaṃ   passeyyanti   athakho   te   bhante   bhikkhū   sāmaggiṃ
labhitvā   taṃ   bhikkhuṃ   āpattiyā   adassane   ukkhipiṃsu  so  ca  bhante
bhikkhu    bahussuto    āgatāgamo    dhammadharo   vinayadharo   mātikādharo
paṇḍito     byatto     medhāvī    lajjī    kukkuccako    sikkhākāmo
athakho   so   bhante   bhikkhu   sandiṭṭhe  sambhatte  bhikkhū  upasaṅkamitvā
etadavoca   anāpatti   esā   āvuso  nesā  āpatti  anāpannomhi
namhi    āpanno    anukkhittomhi    namhi    ukkhitto   adhammikenamhi
kammena   ukkhitto   kuppena   aṭṭhānārahena   hotha  me  āyasmanto
dhammato  vinayato  pakkhāti  alabhi  kho  so bhante bhikkhu sandiṭṭhe sambhatte
bhikkhū   pakkhe   jānapadānaṃpi   sandiṭṭhānaṃ   sambhattānaṃ   [1]-  santike
dūtaṃ   pāhesi  anāpatti  esā  āvuso  nesā  āpatti  anāpannomhi
namhi    āpanno    anukkhittomhi    namhi    ukkhitto   adhammikenamhi
kammena   ukkhitto   kuppena   aṭṭhānārahena  hontu  me  āyasmanto
dhammato  vinayato  pakkhāti  alabhi  kho so bhante bhikkhu jānapadepi sandiṭṭhe
@Footnote: 1 Ma. bhikkhūnaṃ.
Sambhatte bhikkhū pakkhe
     {239.1}   athakho   te   bhante  ukkhittānuvattakā  bhikkhū  yena
ukkhepakā    bhikkhū    tenupasaṅkamiṃsu   upasaṅkamitvā   ukkhepake   bhikkhū
etadavocuṃ   anāpatti   esā   āvuso   nesā   āpatti  anāpanno
eso   bhikkhu  neso  bhikkhu  āpanno  anukkhitto  eso  bhikkhu  neso
bhikkhu     ukkhitto     adhammikena     kammena    ukkhitto    kuppena
aṭṭhānārahenāti   evaṃ   vutte   [1]-   bhante   ukkhepakā   bhikkhū
ukkhittānuvattake    bhikkhū    etadavocuṃ    āpatti    esā   āvuso
nesā   anāpatti   āpanno   eso   bhikkhu  neso  bhikkhu  anāpanno
ukkhitto   eso   bhikkhu   neso  bhikkhu  anukkhitto  dhammikena  kammena
ukkhitto   akuppena   ṭhānārahena  mā  kho  tumhe  āyasmanto  etaṃ
ukkhittakaṃ   bhikkhuṃ   anuvattittha  anuparivārethāti  evaṃpi  kho  te  bhante
ukkhittānuvattakā    bhikkhū    ukkhepakehi   bhikkhūhi   vuccamānā   tatheva
taṃ ukkhittakaṃ bhikkhuṃ anuvattanti anuparivārentīti.
     {239.2}  Athakho  bhagavā  bhinno  bhikkhusaṅgho  bhinno  bhikkhusaṅghoti
uṭṭhāyāsanā    yena   ukkhepakā   bhikkhū   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .   nisajja  kho  bhagavā  ukkhepake  bhikkhū
etadavoca   mā   kho   tumhe   bhikkhave  paṭibhāti  no  paṭibhāti  noti
yasmiṃ vā tasmiṃ vā bhikkhuṃ ukkhipitabbaṃ maññittha.
     {239.3}    Idha    pana   bhikkhave   bhikkhu   āpattiṃ   āpanno
hoti     .     so    tassā    āpattiyā    anāpattidiṭṭhi    hoti
aññe       bhikkhū       tassā       āpattiyā      āpattidiṭṭhino
@Footnote: 1 Po. Ma. te.
Honti   .   te   ce  bhikkhave  bhikkhū   taṃ  bhikkhuṃ  evaṃ  jānanti  ayaṃ
kho    āyasmā   bahussuto   .pe.   sikkhākāmo   sace   mayaṃ   imaṃ
bhikkhuṃ   āpattiyā   adassane   ukkhipissāma   na   mayaṃ  iminā  bhikkhunā
saddhiṃ   uposathaṃ   karissāma   vinā   iminā  bhikkhunā  uposathaṃ  karissāma
bhavissati    saṅghassa    tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ  saṅghanānākaraṇanti  .  bhedagarukehi
bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo.
     {239.4}  Idha  pana  bhikkhave  bhikkhu  āpattiṃ āpanno hoti. So
tassā    āpattiyā    anāpattidiṭṭhi    hoti   aññe   bhikkhū   tassā
āpattiyā  āpattidiṭṭhino  honti  .  te  ce  bhikkhave  bhikkhū  taṃ bhikkhuṃ
evaṃ   jānanti   ayaṃ   kho   āyasmā   bahussuto  .pe.  sikkhākāmo
sace   mayaṃ   imaṃ   bhikkhuṃ   āpattiyā   adassane  ukkhipissāma  na  mayaṃ
iminā    bhikkhunā    saddhiṃ    pavāressāma    vinā   iminā   bhikkhunā
pavāressāma   na   mayaṃ   iminā   bhikkhunā   saddhiṃ  saṅghakammaṃ  karissāma
vinā   iminā   bhikkhunā   saṅghakammaṃ  karissāma  na  mayaṃ  iminā  bhikkhunā
saddhiṃ   āsane   nisīdissāma  vinā  iminā  bhikkhunā  āsane  nisīdissāma
na   mayaṃ   iminā   bhikkhunā  saddhiṃ  yāgupāne  nisīdissāma  vinā  iminā
bhikkhunā   yāgupāne   nisīdissāma   na   mayaṃ   iminā   bhikkhunā   saddhiṃ
bhattagge   nisīdissāma   vinā   iminā   bhikkhunā   bhattagge  nisīdissāma
na   mayaṃ   iminā   bhikkhunā  saddhiṃ  ekacchanne  vasissāma  vinā  iminā
Bhikkhunā   ekacchanne   vasissāma   na   mayaṃ   iminā   bhikkhunā   saddhiṃ
yathāvuḍḍhaṃ    abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   karissāma
vinā   iminā   bhikkhunā   yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ  añjalikammaṃ
sāmīcikammaṃ     karissāma    bhavissati    saṅghassa    tatonidānaṃ    bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇanti   .   bhedagarukehi   bhikkhave   bhikkhūhi   na  so  bhikkhu
āpattiyā adassane ukkhipitabboti.
     {239.5}    Athakho    bhagavā   ukkhepakānaṃ   bhikkhūnaṃ   etamatthaṃ
bhāsitvā      uṭṭhāyāsanā      yena     ukkhittānuvattakā     bhikkhū
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja
kho   bhagavā   ukkhittānuvattake   bhikkhū   etadavoca   mā  kho  tumhe
bhikkhave   āpattiṃ   āpajjitvā   namha   āpannā   namha   āpannāti
āpattiṃ na paṭikātabbaṃ maññittha.
     {239.6}  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpanno  hoti .
So   tassā   āpattiyā   anāpattidiṭṭhi   hoti   aññe  bhikkhū  tassā
āpattiyā  āpattidaṭṭhino  honti  .  so  ce  bhikkhave  bhikkhu te bhikkhū
evaṃ  jānāti  ime  kho  āyasmanto  1-  bahussutā .pe. Sikkhākāmā
nālaṃ  mamaṃ  vā  kāraṇā  aññesaṃ  vā  kāraṇā chandā dosā mohā bhayā
agatiṃ   gantuṃ   sace  maṃ  ime  bhikkhū  āpattiyā  adassane  ukkhipissanti
na   mayā   saddhiṃ   uposathaṃ   karissanti  vinā  mayā  uposathaṃ  karissanti
@Footnote: 1 Sī. Yu. āyasmantā.
Bhavissati    saṅghassa    tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ  saṅghanānākaraṇanti  .  bhedagarukena
bhikkhave bhikkhunā paresaṃpi saddhāya sā āpatti desetabbā.
     {239.7}  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpanno  hoti .
So   tassā   āpattiyā   anāpattidiṭṭhi   hoti   aññe  bhikkhū  tassā
āpattiyā   āpattidiṭṭhino   honti   .  so  ce  bhikkhave  bhikkhu  te
bhikkhū   evaṃ   jānāti   ime   kho   āyasmanto   bahussutā   .pe.
Sikkhākāmā    nālaṃ    mamaṃ   vā   kāraṇā   aññesaṃ   vā   kāraṇā
chandā  dosā  mohā  bhayā  agatiṃ  gantuṃ  sace  maṃ ime bhikkhū āpattiyā
adassane   ukkhipissanti   na   mayā   saddhiṃ   pavāressanti  vinā  mayā
pavāressanti   na   mayā   saddhiṃ   saṅghakammaṃ   karissanti   vinā   mayā
saṅghakammaṃ   karissanti   na   mayā   saddhiṃ   āsane   nisīdissanti   vinā
mayā   āsane   nisīdissanti   na   mayā   saddhiṃ  yāgupāne  nisīdissanti
vinā    mayā   yāgupāne   nisīdissanti   na   mayā   saddhiṃ   bhattagge
nisīdissanti    vinā   mayā   bhattagge   nisīdissanti   na   mayā   saddhiṃ
ekacchanne    vasissanti    vinā   mayā   ekacchanne   vasissanti   na
mayā   saddhiṃ   yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ  añjalikammaṃ  sāmīcikammaṃ
karissanti   vinā   mayā   yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ  añjalikammaṃ
sāmīcikammaṃ     karissanti    bhavissati    saṅghassa    tatonidānaṃ    bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
Saṅghanānākaraṇanti    .    bhedagarukena    bhikkhave    bhikkhunā   paresaṃpi
saddhāya  sā  āpatti  desetabbāti  .  athakho bhagavā ukkhittānuvattakānaṃ
bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 5 page 312-319. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=238&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=238&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=238&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=238&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=238              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5476              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :