ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [169]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sabbanīlakāni
cīvarāni   dhārenti   sabbapītakāni   cīvarāni   dhārenti   sabbalohitakāni
cīvarāni   dhārenti   sabbamañjeṭṭhakāni   cīvarāni  dhārenti  sabbakaṇhāni
cīvarāni     dhārenti     sabbamahāraṅgarattāni     cīvarāni    dhārenti
sabbamahānāmarattāni    cīvarāni    dhārenti    acchinnadasāni    cīvarāni
dhārenti   dīghadasāni   cīvarāni  dhārenti  pupphadasāni  cīvarāni  dhārenti
phaṇadasāni   cīvarāni   dhārenti   kañcukaṃ   dhārenti   tirīṭakaṃ   dhārenti
veṭhanaṃ dhārenti.
     {169.1}  Manussā  ujjhāyanti  khīyanti vipācenti [1]- seyyathāpi
gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
sabbanīlakāni    cīvarāni    dhāretabbāni    na    sabbapītakāni   cīvarāni
dhāretabbāni    na    sabbalohitakāni    cīvarāni    dhāretabbāni    na
sabbamañjeṭṭhakāni   cīvarāni   dhāretabbāni   na   sabbakaṇhāni   cīvarāni
dhāretabbāni     na    sabbamahāraṅgarattāni    cīvarāni    dhāretabbāni
@Footnote: 1 Ma. kathaṃ hi nāma samaṇā sakyaputtiyā veṭhanaṃ dhāressanti.
Na    sabbamahānāmarattāni   cīvarāni   dhāretabbāni   na   acchinnadasāni
cīvarāni    dhāretabbāni   na   dīghadasāni   cīvarāni   dhāretabbāni   na
pupphadasāni   cīvarāni  dhāretabbāni  na  phaṇadasāni  cīvarāni  dhāretabbāni
na  kañcukaṃ  dhāretabbaṃ  na  tirīṭakaṃ  dhāretabbaṃ  na  veṭhanaṃ  dhāretabbaṃ yo
dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 234-235. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=169&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5083              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5083              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :