ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [166]    Tena    kho    pana   samayena   aññatarassa   bhikkhuno
kucchivikārābādho   hoti  .  so  sake  muttakarīse  palipanno  seti .
Athakho   bhagavā   āyasmatā   ānandena   pacchāsamaṇena  senāsanacārikaṃ
āhiṇḍanto    yena    tassa    bhikkhuno    vihāro   tenupasaṅkami  .
Addasā   kho   bhagavā   taṃ   bhikkhuṃ  sake  muttakarīse  palipannaṃ  sayamānaṃ
disvāna   yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ
etadavoca   kinte  bhikkhu  ābādhoti  .  kucchivikāro  me  bhagavāti .

--------------------------------------------------------------------------------------------- page227.

Atthi pana te bhikkhu upaṭṭhākoti . natthi bhagavāti . kissa taṃ bhikkhū na upaṭṭhentīti 1- . ahaṃ kho bhante bhikkhūnaṃ akārako tena maṃ bhikkhū na upaṭṭhentīti . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi gacchānanda udakaṃ āhara imaṃ bhikkhuṃ nahāpessāmāti . Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā udakaṃ āhari . bhagavā udakaṃ āsiñci āyasmā ānando paridhovi bhagavā sīsato aggahesi āyasmā ānando pādato uccāretvā mañcake nipātesuṃ. {166.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi atthi bhikkhave amukasmiṃ vihāre bhikkhu gilānoti . atthi bhagavāti . kintassa bhikkhave bhikkhuno ābādhoti . tassa bhante āyasmato kucchivikārābādhoti . atthi pana bhikkhave tassa bhikkhuno upaṭṭhākoti. Natthi bhagavāti . kissa taṃ bhikkhū na upaṭṭhentīti . eso bhante bhikkhu bhikkhūnaṃ akārako tena taṃ bhikkhū na upaṭṭhentīti . natthi vo 2- bhikkhave mātā natthi pitā ye vo 3- upaṭṭhaheyyuṃ tumhe ce bhikkhave aññamaññaṃ na upaṭṭhahissatha atha kocarahi upaṭṭhahissati yo bhikkhave maṃ upaṭṭhaheyya so gilānaṃ upaṭṭhaheyya . sace upajjhāyo hoti upajjhāyena yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa 4- āgametabbaṃ . sace ācariyo hoti ācariyena yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ . sace saddhivihāriko @Footnote: 1 Ma. upaṭṭhahantīti. 2-3 Yu. te. 4 Po. vuṭṭhāpanassa. Ma. vuṭṭhānamassa.

--------------------------------------------------------------------------------------------- page228.

Hoti saddhivihārikena yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ . Sace antevāsiko hoti antevāsikena yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ . sace samānupajjhāyako hoti samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ . Sace samānācariyako hoti samānācariyakena yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ . sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā saṅghena upaṭṭhātabbo . no ce upaṭṭhaheyya āpatti dukkaṭassa. {166.2} Pañcahi bhikkhave aṅgehi samannāgato gilāno dūpaṭṭhāko 1- hoti asappāyakārī hoti sappāye mattaṃ na jānāti bhesajjaṃ na paṭisevitā hoti atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvikattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhitoti uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti imehi kho bhikkhave pañcahaṅgehi samannāgato gilāno dūpaṭṭhāko 1- hoti. {166.3} Pañcahi bhikkhave aṅgehi samannāgato gilāno sūpaṭṭhāko hoti sappāyakārī hoti sappāye mattaṃ jānāti bhesajjaṃ paṭisevitā hoti atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti @Footnote: 1 Ma. dūpaṭaṭho.

--------------------------------------------------------------------------------------------- page229.

Ṭhitaṃ vā ṭhitoti uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti imehi kho bhikkhave pañcahaṅgehi samannāgato gilāno sūpaṭṭhāko hoti. {166.4} Pañcahi bhikkhave aṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ sappāyāsappāyaṃ na jānāti asappāyaṃ upanāmeti sappāyaṃ apanāmeti āmisantaro gilānaṃ upaṭṭheti no mettacitto jegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ imehi kho bhikkhave pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. {166.5} Pañcahi bhikkhave aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ paṭibalo hoti bhesajjaṃ saṃvidhātuṃ sappāyāsappāyaṃ jānāti asappāyaṃ apanāmeti sappāyaṃ upanāmeti mettacitto gilānaṃ upaṭṭheti no āmisantaro ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ imehi kho bhikkhave pañcahaṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātunti. [167] Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti . te aññataraṃ āvāsaṃ upagacchiṃsu .

--------------------------------------------------------------------------------------------- page230.

Tattha aññataro bhikkhu gilāno hoti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā kho āvuso gilānupaṭṭhānaṃ vaṇṇitaṃ handa mayaṃ āvuso imaṃ bhikkhuṃ upaṭṭhemāti . te taṃ upaṭṭhahiṃsu . so tehi upaṭṭhiyamāno kālamakāsi . athakho te bhikkhū tassa bhikkhuno pattacīvaramādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesuṃ . bhikkhussa bhikkhave kālakate saṅgho sāmī pattacīvare apica gilānupaṭṭhākā bahūpakārā . Anujānāmi bhikkhave saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ . evañca pana bhikkhave dātabbaṃ . tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo itthannāmo bhante bhikkhu kālakato idaṃ tassa ticīvarañca patto cāti . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {167.1} suṇātu me bhante saṅgho itthannāmo bhikkhu kālakato idaṃ tassa ticīvarañca patto ca . yadi saṅghassa pattakallaṃ saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti. {167.2} Suṇātu me bhante saṅgho itthannāmo bhikkhu kālakato idaṃ tassa ticīvarañca patto ca . saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti . yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya . dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ . khamati saṅghassa tasmā tuṇhī . evametaṃ

--------------------------------------------------------------------------------------------- page231.

Dhārayāmīti. {167.3} Tena kho pana samayena aññataro sāmaṇero kālakato hoti . bhagavato etamatthaṃ ārocesuṃ . sāmaṇerassa bhikkhave kālakate saṅgho sāmī pattacīvare apica gilānupaṭṭhākā bahūpakārā . anujānāmi bhikkhave saṅghena cīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. {167.4} Evañca pana bhikkhave dātabbaṃ. Tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo itthannāmo bhante sāmaṇero kālakato idaṃ tassa cīvarañca patto cāti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {167.5} suṇātu me bhante saṅgho itthannāmo sāmaṇero kālakato idaṃ tassa cīvarañca patto ca . Yadi saṅghassa pattakallaṃ saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti. {167.6} Suṇātu me bhante saṅgho itthannāmo sāmaṇero kālakato idaṃ tassa cīvarañca patto ca . saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ deti . yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya . dinnaṃ idaṃ saṅghena cīvarañca patto ca gilānupaṭṭhākānaṃ . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. {167.7} Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaṃ upaṭṭhahiṃsu . so tehi upaṭṭhahiyamāno kālamakāsi . Athakho tassa gilānupaṭṭhākassa bhikkhuno etadahosi kathaṃ nu kho

--------------------------------------------------------------------------------------------- page232.

Gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviso dātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānupaṭṭhākassa sāmaṇerassa samakaṃ paṭivisaṃ dātunti. {167.8} Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti . bhagavato etamatthaṃ ārocesuṃ . Bhikkhussa bhikkhave kālakate saṅgho sāmī pattacīvare apica gilānupaṭṭhākā bahūpakārā . anujānāmi bhikkhave saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ taṃ sammukhībhūtena saṅghena bhājetuṃ yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṃ avebhaṅgikanti.


             The Pali Tipitaka in Roman Character Volume 5 page 226-232. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=166&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=166&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=166&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=166&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=166              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5014              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5014              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :