ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [166]    Tena    kho    pana   samayena   aññatarassa   bhikkhuno
kucchivikārābādho   hoti  .  so  sake  muttakarīse  palipanno  seti .
Athakho   bhagavā   āyasmatā   ānandena   pacchāsamaṇena  senāsanacārikaṃ
āhiṇḍanto    yena    tassa    bhikkhuno    vihāro   tenupasaṅkami  .
Addasā   kho   bhagavā   taṃ   bhikkhuṃ  sake  muttakarīse  palipannaṃ  sayamānaṃ
disvāna   yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ
etadavoca   kinte  bhikkhu  ābādhoti  .  kucchivikāro  me  bhagavāti .
Atthi   pana   te   bhikkhu  upaṭṭhākoti  .  natthi  bhagavāti  .  kissa  taṃ
bhikkhū  na  upaṭṭhentīti  1-  .  ahaṃ  kho  bhante  bhikkhūnaṃ  akārako tena
maṃ   bhikkhū   na   upaṭṭhentīti   .   athakho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   gacchānanda   udakaṃ   āhara  imaṃ  bhikkhuṃ  nahāpessāmāti .
Evaṃ   bhanteti   kho   āyasmā  ānando  bhagavato  paṭissuṇitvā  udakaṃ
āhari   .   bhagavā   udakaṃ   āsiñci   āyasmā   ānando   paridhovi
bhagavā   sīsato   aggahesi   āyasmā  ānando  pādato  uccāretvā
mañcake nipātesuṃ.
     {166.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ     sannipātāpetvā    bhikkhū    paṭipucchi    atthi    bhikkhave
amukasmiṃ   vihāre   bhikkhu   gilānoti   .   atthi  bhagavāti  .  kintassa
bhikkhave    bhikkhuno    ābādhoti    .    tassa    bhante   āyasmato
kucchivikārābādhoti  .  atthi  pana  bhikkhave  tassa  bhikkhuno upaṭṭhākoti.
Natthi   bhagavāti  .  kissa  taṃ  bhikkhū  na  upaṭṭhentīti  .  eso  bhante
bhikkhu   bhikkhūnaṃ   akārako   tena   taṃ  bhikkhū  na  upaṭṭhentīti  .  natthi
vo  2-  bhikkhave  mātā  natthi  pitā ye vo 3- upaṭṭhaheyyuṃ tumhe ce
bhikkhave    aññamaññaṃ    na   upaṭṭhahissatha   atha   kocarahi   upaṭṭhahissati
yo   bhikkhave   maṃ   upaṭṭhaheyya   so   gilānaṃ  upaṭṭhaheyya  .  sace
upajjhāyo   hoti   upajjhāyena  yāvajīvaṃ  upaṭṭhātabbo  vuṭṭhānassa  4-
āgametabbaṃ    .    sace    ācariyo    hoti   ācariyena   yāvajīvaṃ
upaṭṭhātabbo    vuṭṭhānassa    āgametabbaṃ    .   sace   saddhivihāriko
@Footnote: 1 Ma. upaṭṭhahantīti. 2-3 Yu. te. 4 Po. vuṭṭhāpanassa. Ma. vuṭṭhānamassa.
Hoti  saddhivihārikena  yāvajīvaṃ  upaṭṭhātabbo  vuṭṭhānassa  āgametabbaṃ .
Sace    antevāsiko   hoti   antevāsikena   yāvajīvaṃ   upaṭṭhātabbo
vuṭṭhānassa     āgametabbaṃ     .    sace    samānupajjhāyako    hoti
samānupajjhāyakena   yāvajīvaṃ   upaṭṭhātabbo   vuṭṭhānassa  āgametabbaṃ .
Sace   samānācariyako   hoti   samānācariyakena   yāvajīvaṃ  upaṭṭhātabbo
vuṭṭhānassa   āgametabbaṃ  .  sace  na  hoti  upajjhāyo  vā  ācariyo
vā   saddhivihāriko   vā   antevāsiko   vā   samānupajjhāyako   vā
samānācariyako   vā   saṅghena  upaṭṭhātabbo  .  no  ce  upaṭṭhaheyya
āpatti dukkaṭassa.
     {166.2} Pañcahi bhikkhave aṅgehi samannāgato gilāno dūpaṭṭhāko 1-
hoti   asappāyakārī   hoti   sappāye  mattaṃ  na  jānāti  bhesajjaṃ  na
paṭisevitā    hoti   atthakāmassa   gilānupaṭṭhākassa   yathābhūtaṃ   ābādhaṃ
nāvikattā    hoti    abhikkamantaṃ   vā   abhikkamatīti   paṭikkamantaṃ   vā
paṭikkamatīti    ṭhitaṃ    vā   ṭhitoti   uppannānaṃ   sārīrikānaṃ   vedanānaṃ
dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ   asātānaṃ  amanāpānaṃ  pāṇaharānaṃ
anadhivāsakajātiko   hoti  imehi  kho  bhikkhave  pañcahaṅgehi  samannāgato
gilāno dūpaṭṭhāko 1- hoti.
     {166.3}  Pañcahi  bhikkhave  aṅgehi samannāgato gilāno sūpaṭṭhāko
hoti   sappāyakārī  hoti  sappāye  mattaṃ  jānāti  bhesajjaṃ  paṭisevitā
hoti    atthakāmassa   gilānupaṭṭhākassa   yathābhūtaṃ   ābādhaṃ   āvikattā
hoti    abhikkamantaṃ    vā   abhikkamatīti   paṭikkamantaṃ   vā   paṭikkamatīti
@Footnote: 1 Ma. dūpaṭaṭho.
Ṭhitaṃ   vā   ṭhitoti   uppannānaṃ  sārīrikānaṃ  vedanānaṃ  dukkhānaṃ  tibbānaṃ
kharānaṃ  kaṭukānaṃ  asātānaṃ  amanāpānaṃ  pāṇaharānaṃ  adhivāsakajātiko  hoti
imehi kho bhikkhave pañcahaṅgehi samannāgato gilāno sūpaṭṭhāko hoti.
     {166.4}   Pañcahi  bhikkhave  aṅgehi  samannāgato  gilānupaṭṭhāko
nālaṃ  gilānaṃ  upaṭṭhātuṃ  na  paṭibalo hoti bhesajjaṃ saṃvidhātuṃ sappāyāsappāyaṃ
na   jānāti   asappāyaṃ   upanāmeti   sappāyaṃ  apanāmeti  āmisantaro
gilānaṃ  upaṭṭheti  no  mettacitto  jegucchī  hoti  uccāraṃ  vā passāvaṃ
vā  kheḷaṃ  vā  vantaṃ  vā  nīhātuṃ  na  paṭibalo hoti gilānaṃ kālena kālaṃ
dhammiyā   kathāya  sandassetuṃ  samādapetuṃ  samuttejetuṃ  sampahaṃsetuṃ  imehi
kho   bhikkhave   pañcahaṅgehi   samannāgato  gilānupaṭṭhāko  nālaṃ  gilānaṃ
upaṭṭhātuṃ.
     {166.5}   Pañcahi  bhikkhave  aṅgehi  samannāgato  gilānupaṭṭhāko
alaṃ  gilānaṃ  upaṭṭhātuṃ  paṭibalo  hoti  bhesajjaṃ  saṃvidhātuṃ  sappāyāsappāyaṃ
jānāti    asappāyaṃ    apanāmeti   sappāyaṃ   upanāmeti   mettacitto
gilānaṃ  upaṭṭheti  no  āmisantaro  ajegucchī  hoti  uccāraṃ vā passāvaṃ
vā  kheḷaṃ  vā  vantaṃ  vā  nīhātuṃ  paṭibalo  hoti  gilānaṃ  kālena kālaṃ
dhammiyā    kathāya    sandassetuṃ   samādapetuṃ   samuttejetuṃ   sampahaṃsetuṃ
imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato  gilānupaṭṭhāko  alaṃ
gilānaṃ upaṭṭhātunti.
     [167]  Tena  kho  pana  samayena  dve  bhikkhū  kosalesu janapadesu
addhānamaggapaṭipannā   honti   .   te  aññataraṃ  āvāsaṃ  upagacchiṃsu .
Tattha  aññataro  bhikkhu  gilāno  hoti  .  athakho  tesaṃ bhikkhūnaṃ etadahosi
bhagavatā   kho   āvuso  gilānupaṭṭhānaṃ  vaṇṇitaṃ  handa  mayaṃ  āvuso  imaṃ
bhikkhuṃ   upaṭṭhemāti  .  te  taṃ  upaṭṭhahiṃsu  .  so  tehi  upaṭṭhiyamāno
kālamakāsi   .   athakho   te   bhikkhū   tassa  bhikkhuno  pattacīvaramādāya
sāvatthiṃ   gantvā   bhagavato  etamatthaṃ  ārocesuṃ  .  bhikkhussa  bhikkhave
kālakate  saṅgho  sāmī  pattacīvare  apica  gilānupaṭṭhākā  bahūpakārā .
Anujānāmi    bhikkhave   saṅghena   ticīvarañca   pattañca   gilānupaṭṭhākānaṃ
dātuṃ   .   evañca   pana  bhikkhave  dātabbaṃ  .  tena  gilānupaṭṭhākena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  itthannāmo  bhante
bhikkhu  kālakato  idaṃ  tassa  ticīvarañca  patto  cāti . Byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {167.1}  suṇātu  me  bhante  saṅgho  itthannāmo bhikkhu kālakato
idaṃ   tassa   ticīvarañca   patto  ca  .  yadi  saṅghassa  pattakallaṃ  saṅgho
imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.
     {167.2}  Suṇātu  me  bhante  saṅgho  itthannāmo bhikkhu kālakato
idaṃ   tassa   ticīvarañca   patto  ca  .  saṅgho  imaṃ  ticīvarañca  pattañca
gilānupaṭṭhākānaṃ   deti   .   yassāyasmato   khamati   imassa   ticīvarassa
ca    pattassa    ca    gilānupaṭṭhākānaṃ   dānaṃ   so   tuṇhassa   yassa
nakkhamati   so   bhāseyya  .  dinnaṃ  idaṃ  saṅghena  ticīvarañca  patto  ca
gilānupaṭṭhākānaṃ   .   khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
Dhārayāmīti.
     {167.3}   Tena   kho   pana   samayena   aññataro   sāmaṇero
kālakato   hoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  sāmaṇerassa
bhikkhave   kālakate   saṅgho   sāmī   pattacīvare   apica  gilānupaṭṭhākā
bahūpakārā    .    anujānāmi   bhikkhave   saṅghena   cīvarañca   pattañca
gilānupaṭṭhākānaṃ dātuṃ.
     {167.4}  Evañca  pana  bhikkhave  dātabbaṃ. Tena gilānupaṭṭhākena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  itthannāmo  bhante
sāmaṇero   kālakato   idaṃ  tassa  cīvarañca  patto  cāti  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {167.5}   suṇātu   me  bhante  saṅgho  itthannāmo  sāmaṇero
kālakato  idaṃ  tassa  cīvarañca  patto  ca . Yadi saṅghassa pattakallaṃ saṅgho
imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.
     {167.6}   Suṇātu   me  bhante  saṅgho  itthannāmo  sāmaṇero
kālakato   idaṃ   tassa   cīvarañca   patto  ca  .  saṅgho  imaṃ  cīvarañca
pattañca    gilānupaṭṭhākānaṃ   deti   .   yassāyasmato   khamati   imassa
cīvarassa   ca   pattassa   ca  gilānupaṭṭhākānaṃ  dānaṃ  so  tuṇhassa  yassa
nakkhamati   so   bhāseyya   .  dinnaṃ  idaṃ  saṅghena  cīvarañca  patto  ca
gilānupaṭṭhākānaṃ   .   khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
dhārayāmīti.
     {167.7}  Tena  kho  pana  samayena  aññataro  bhikkhu ca sāmaṇero
ca   gilānaṃ   upaṭṭhahiṃsu   .   so  tehi  upaṭṭhahiyamāno  kālamakāsi .
Athakho   tassa   gilānupaṭṭhākassa   bhikkhuno   etadahosi   kathaṃ   nu  kho
Gilānupaṭṭhākassa   sāmaṇerassa   cīvarapaṭiviso   dātabboti   .   bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi   bhikkhave   gilānupaṭṭhākassa
sāmaṇerassa samakaṃ paṭivisaṃ dātunti.
     {167.8}   Tena   kho  pana  samayena  aññataro  bhikkhu  bahubhaṇḍo
bahuparikkhāro   kālakato   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Bhikkhussa  bhikkhave  kālakate  saṅgho  sāmī  pattacīvare apica gilānupaṭṭhākā
bahūpakārā    .   anujānāmi   bhikkhave   saṅghena   ticīvarañca   pattañca
gilānupaṭṭhākānaṃ   dātuṃ  yaṃ  tattha  lahubhaṇḍaṃ  lahuparikkhāraṃ  taṃ  sammukhībhūtena
saṅghena   bhājetuṃ   yaṃ  tattha  garubhaṇḍaṃ  garuparikkhāraṃ  taṃ  āgatānāgatassa
cātuddisassa saṅghassa avissajjikaṃ avebhaṅgikanti.



             The Pali Tipitaka in Roman Character Volume 5 page 226-232. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=166&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=166&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=166&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=166&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=166              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5014              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5014              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :