ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [165]  Tena  kho  pana  samayena  āyasmā  upanando  sakyaputto
sāvatthiyaṃ  vassaṃ  vuttho  aññataraṃ  gāmakāvāsaṃ  agamāsi  .  tattha  [2]-
bhikkhū   cīvaraṃ   bhājetukāmā   sannipatiṃsu   .   te   evamāhaṃsu  imāni
kho   āvuso   saṅghikāni  cīvarāni  bhājiyissanti  sādiyissasi  bhāganti .
Āmāvuso   sādiyissāmīti   tato   cīvarabhāgaṃ   gahetvā  aññaṃ  āvāsaṃ
agamāsi   .   tatthapi   bhikkhū   cīvaraṃ  bhājetukāmā  sannipatiṃsu  .  tepi
evamāhaṃsu   imāni   kho   āvuso   saṅghikāni   cīvarāni   bhājiyissanti
sādiyissasi bhāganti.
     {165.1}   Āmāvuso  sādiyissāmīti  tatopi  cīvarabhāgaṃ  gahetvā
aññaṃ    āvāsaṃ   agamāsi   .   tatthapi   bhikkhū   cīvaraṃ   bhājetukāmā
sannipatiṃsu   .   tepi   evamāhaṃsu   imāni   kho   āvuso   saṅghikāni
cīvarāni     bhājiyissanti     sādiyissasi    bhāganti    .    āmāvuso
sādiyissāmīti   tatopi   cīvarabhāgaṃ  gahetvā  mahantaṃ  cīvarabhaṇḍikaṃ  ādāya
punadeva    sāvatthiṃ   paccāgacchi   .   bhikkhū   evamāhaṃsu   mahāpuññosi
@Footnote: 1 Po. Ma. Yu. nilavāsī. 2 Ma. ca.

--------------------------------------------------------------------------------------------- page225.

Tvaṃ āvuso upananda bahuṃ te cīvaraṃ uppannanti . kuto me āvuso puññaṃ idhāhaṃ [1]- sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ agamāsiṃ tattha bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu te maṃ evamāhaṃsu imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti sādiyissasi bhāganti āmāvuso sādiyissāmīti tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsiṃ tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu tepi maṃ evamāhaṃsu imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti sādiyissasi bhāganti āmāvuso sādiyissāmīti tatopi cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsiṃ tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu tepi maṃ evamāhaṃsu imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti sādiyissasi bhāganti āmāvuso sādiyissāmīti tatopi cīvarabhāgaṃ aggahesiṃ evaṃ me bahuṃ cīvaraṃ uppannanti. {165.2} Kiṃ pana tvaṃ āvuso upananda aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyīti 2- . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissatīti . bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyīti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa aññatra vassaṃ vuttho @Footnote: 1 Ma. Yu. āvuso. 2 Yu. sādiyissasīti.

--------------------------------------------------------------------------------------------- page226.

Aññatra cīvarabhāgaṃ sādiyissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave aññatra vassaṃ vutthena aññatra cīvarabhāgo sāditabbo yo sādiyeyya āpatti dukkaṭassāti. {165.3} Tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi evaṃ me bahuṃ cīvaraṃ uppajjissatīti. Athakho tesaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho āyasmato upanandassa sakyaputtassa cīvarapaṭiviso dātabboti . bhagavato etamatthaṃ ārocesuṃ. Detha bhikkhave moghapurisassa ekādhippāyaṃ . idha pana bhikkhave bhikkhu eko dvīsu āvāsesu vassaṃ vasati evaṃ me bahuṃ cīvaraṃ uppajjissatīti. Sace amutra upaḍḍhaṃ amutra upaḍḍhaṃ vasati amutra upaḍḍho amutra upaḍḍho cīvarapaṭiviso dātabbo yattha vā pana bahutaraṃ vasati tato cīvarapaṭiviso dātabboti.


             The Pali Tipitaka in Roman Character Volume 5 page 224-226. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=165&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=165&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=165&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=165&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4990              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4990              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :