ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [148]  Tena  kho  pana  samayena  chabbaggiyā 1- bhikkhū acchinnakāni
cīvarāni  2-  dhārenti  dantakasāvāni  3- dhārenti. Manussā ujjhāyanti
khīyanti  vipācenti  4-  .  bhikkhū  5-  bhagavato etamatthaṃ ārocesuṃ. Na
bhikkhave   acchinnakāni   cīvarāni   dhāretabbāni  yo  dhāreyya  āpatti
dukkaṭassāti.
     [149]  Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena dakkhiṇāgiri
tena  cārikaṃ  pakkāmi  .  addasā  6-  kho  bhagavā  māgadhakkhettaṃ  7-
accibaddhaṃ    pālibaddhaṃ    mariyādabaddhaṃ    siṅghāṭakabaddhaṃ    8-   disvāna
āyasmantaṃ  ānandaṃ  āmantesi  passasi  no  tvaṃ  ānanda  māgadhakkhettaṃ
accibaddhaṃ  pālibaddhaṃ  mariyādabaddhaṃ  siṅghāṭakabaddhanti  .  evaṃ  bhanteti .
Ussahasi   tvaṃ   ānanda   bhikkhūnaṃ   evarūpāni   cīvarāni  saṃvidahitunti .
Ussahāmi    bhagavāti   .   athakho   bhagavā   dakkhiṇāgirismiṃ   yathābhirantaṃ
viharitvā punadeva rājagahaṃ pacchāgacchi.
     {149.1}    Athakho   āyasmā   ānando   sambahulānaṃ   bhikkhūnaṃ
cīvarāni    saṃvidahitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    etadavoca    passatu    me    bhante    bhagavā    cīvarāni
saṃvidahitānīti    .    athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. Yu.
@dantakāsāvāni. 4 Ma. ito paraṃ seyyathāpi nāma gihī kāmabhoginoti dissati.
@5 tatthāyaṃ pāṭho na hoti. 6 Yu. addasa. 7 Ma. Yu. magadhakhettaṃ.
@8. Yu. accibandhaṃ pālibandhaṃ mariyādabandhaṃ siṅghāṭakabandhaṃ. Po. Ma. acchibandhaṃ.

--------------------------------------------------------------------------------------------- page203.

Pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando yatra hi nāma mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānissati kusimpi nāma karissati aḍḍhakusimpi nāma karissati maṇḍalampi nāma karissati aḍḍhamaṇḍalampi nāma karissati vivaṭṭampi nāma karissati anuvivaṭṭampi nāma karissati gīveyyakampi nāma karissati jaṅgheyyakampi nāma karissati bāhantampi nāma karissati chinnakañca 1- bhavissati satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhijjhitaṃ anujānāmi bhikkhave chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakanti. [150] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi . addasā kho bhagavā 2- antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno sambahule bhikkhū cīvarehi ubbhaṇḍīkate 3- sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante disvāna bhagavato etadahosi atilahuṃ kho ime moghapurisā cīvare bāhullāya āvaṭṭā yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyya mariyādaṃ ṭhapeyyanti . Athakho bhagavā anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye . tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi na @Footnote: 1 Po. Ma. chinnakaṃ. 2 Ma. addasa bhagavā. 3 Ma. Yu. ubbhaṇḍikate.

--------------------------------------------------------------------------------------------- page204.

Bhagavantaṃ sītaṃ ahosi 1- nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi dutiyaṃ bhagavā cīvaraṃ pārupi na bhagavantaṃ sītaṃ ahosi nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi tatiyaṃ bhagavā cīvaraṃ pārupi na bhagavantaṃ sītaṃ ahosi nikkhante pacchime yāme uddhate 2- aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi catutthaṃ bhagavā cīvaraṃ pārupi na bhagavantaṃ sītaṃ ahosi . athakho bhagavato etadahosi yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyyanti. {150.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi idhāhaṃ bhikkhave antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno addasaṃ sambahule bhikkhū cīvarehi ubbhaṇḍīkate sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante disvāna me etadahosi atilahuṃ kho ime moghapurisā cīvare bāhullāya āvaṭṭā yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyanti . idhāhaṃ bhikkhave sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdiṃ na maṃ sītaṃ ahosi nikkhante paṭhame yāme sītaṃ maṃ ahosi dutiyāhaṃ cīvaraṃ pārupiṃ na maṃ @Footnote: 1 na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ nāhosīti aṭṭhakathā. 2 Po. Ma. uddassate.

--------------------------------------------------------------------------------------------- page205.

Sītaṃ ahosi nikkhante majjhime yāme sītaṃ maṃ ahosi tatiyāhaṃ cīvaraṃ pārupiṃ na maṃ sītaṃ ahosi nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā sītaṃ maṃ ahosi catutthāhaṃ cīvaraṃ pārupiṃ na maṃ sītaṃ ahosi tassa mayhaṃ bhikkhave etadahosi yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyyanti anujānāmi bhikkhave ticīvaraṃ dviguṇaṃ 1- saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakanti.


             The Pali Tipitaka in Roman Character Volume 5 page 202-205. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=148&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=148&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=148&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=148&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=148              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4867              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4867              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :