ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [141]  Tena  kho  pana  samayena  manussā  cīvaraṃ  ādāya ārāmaṃ
āgacchanti   .   te   paṭiggāhakaṃ   alabhamānā   paṭiharanti   .   cīvaraṃ
@Footnote: 1 Ma. Yu. okkantānaṃ.
Parittaṃ   uppajjati   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   pañcahaṅgehi   samannāgataṃ  bhikkhuṃ  cīvarapaṭiggāhakaṃ  sammannituṃ  yo
na  chandāgatiṃ  gaccheyya  na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ  gaccheyya
na  bhayāgatiṃ  gaccheyya  gahitāgahitañca  jāneyya  .  evañca  pana bhikkhave
sammannitabbo    .    paṭhamaṃ   bhikkhu   yācitabbo   yācitvā   byattena
bhikkhunā   paṭibalena   saṅgho   ñāpetabbo   suṇātu  me  bhante  saṅgho
yadi   saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuṃ   cīvarapaṭiggāhakaṃ
sammanneyya. Esā ñatti.
     {141.1}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
cīvarapaṭiggāhakaṃ    sammannati    .   yassāyasmato   khamati   itthannāmassa
bhikkhuno   cīvarapaṭiggāhakassa   sammati   1-  so  tuṇhassa  yassa  nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo bhikkhu cīvarapaṭiggāhako.
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [142]   Tena   kho  pana  samayena  cīvarapaṭiggāhakā  bhikkhū  cīvaraṃ
paṭiggahetvā   tattheva   ujjhitvā   pakkamanti   .   cīvaraṃ   nassati .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  pañcahaṅgehi
samannāgataṃ   bhikkhuṃ   cīvaranidāhakaṃ   2-   sammannituṃ   yo   na  chandāgatiṃ
gaccheyya    na   dosāgatiṃ   gaccheyya   na   mohāgatiṃ   gaccheyya   na
bhayāgatiṃ   gaccheyya   nidahitānidahitañca   3-  jāneyya  .  evañca  pana
bhikkhave    sammannitabbo    .    paṭhamaṃ   bhikkhu   yācitabbo   yācitvā
@Footnote: 1 Ma. Yu. sammuti. 2 Po. Ma. cīvaranidahakaṃ. 3 Ma. Yu. nihitānihitañca.
Byattena    bhikkhunā    paṭibalena   saṅgho   ñāpetabbo   suṇātu   me
bhante   saṅgho   yadi   saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ  bhikkhuṃ
cīvaranidāhakaṃ sammanneyya. Esā ñatti.
     {142.1}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
cīvaranidāhakaṃ    sammannati    .    yassāyasmato    khamati   itthannāmassa
bhikkhuno   cīvaranidāhakassa   sammati   so   tuṇhassa   yassa  nakkhamati  so
bhāseyya   .   sammato   saṅghena  itthannāmo  bhikkhu  cīvaranidāhako .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [143]  Tena  kho  pana  samayena  cīvaranidāhakā bhikkhū 1- maṇḍapepi
rukkhamūlepi nimbakosepi ajjhokāsepi 2- cīvaraṃ nidahanti 3-. Undurehipi 4-
upacikāhipi   khajjanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   bhaṇḍāgāraṃ   sammannituṃ   yaṃ   saṅgho   ākaṅkhati   vihāraṃ  vā
aḍḍhayogaṃ   vā   pāsādaṃ  vā  hammiyaṃ  vā  guhaṃ  vā  .  evañca  pana
bhikkhave    sammannitabbo   .   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {143.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti.
     {143.2}  Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  vihāraṃ
bhaṇḍāgāraṃ   sammannati   .  yassāyasmato  khamati  itthannāmassa  vihārassa
bhaṇḍāgārassa   sammati   so  tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Sammato    saṅghena    itthannāmo    vihāro   bhaṇḍāgāraṃ   .   khamati
@Footnote: 1 Ma. cīvaranidahako bhikkhu. 2 Po. Ma. Yu. ayaṃ pāṭho na disasati. 3 Ma. nidahati.
@4 Ma. undūrehipi.
Saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [144]   Tena   kho   pana  samayena  saṅghassa  bhaṇḍāgāre  cīvaraṃ
aguttaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave    pañcahaṅgehi    samannāgataṃ    bhikkhuṃ   bhaṇḍāgārikaṃ   sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya    na    bhayāgatiṃ    gaccheyya   guttāguttañca   jāneyya  .
Evañca   pana   bhikkhave   sammannitabbo   .   paṭhamaṃ   bhikkhu  yācitabbo
yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {144.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti.
     {144.2}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
bhaṇḍāgārikaṃ    sammannati    .    yassāyasmato    khamati   itthannāmassa
bhikkhuno   bhaṇḍāgārikassa   sammati   so   tuṇhassa   yassa  nakkhamati  so
bhāseyya   .   sammato   saṅghena  itthannāmo  bhikkhu  bhaṇḍāgāriko .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [145]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  bhaṇḍāgārikaṃ
vuṭṭhāpenti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave
bhaṇḍāgāriko vuṭṭhāpetabbo yo vuṭṭhāpeyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 195-198. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=141&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=141&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=141&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=141&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=141              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4693              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4693              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :