ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [140]   Tena   kho   pana   samayena  sambahulā  bhikkhū  kosalesu
@Footnote: 1 Po. Ma. Yu. gamamāno. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. 3 Ma.
@uppannāni honti. 4 Ma. sādiyituṃ. 5 Po. Ma. Yu. pāhaṃ.
Janapadesu   addhānamaggapaṭipannā   honti   .   ekacce   bhikkhū  susānaṃ
okkamiṃsu   paṃsukūlāya   ekacce   bhikkhū   nāgamesuṃ  .  ye  te  bhikkhū
susānaṃ   okkamiṃsu   paṃsukūlāya  te  paṃsukūlāni  labhiṃsu  .  ye  te  bhikkhū
nāgamesuṃ   te   evamāhaṃsu   amhākaṃpi   āvuso   bhāgaṃ   dethāti .
Te   evamāhaṃsu   na   mayaṃ   āvuso   tumhākaṃ   bhāgaṃ  dassāma  kissa
tumhe   nāgamitthāti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave nāgamentānaṃ nākāmā bhāgaṃ dātunti.
     {140.1}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu     addhānamaggapaṭipannā    honti    .    ekacce    bhikkhū
susānaṃ   okkamiṃsu   paṃsukūlāya   ekacce  bhikkhū  āgamesuṃ  .  ye  te
bhikkhū   susānaṃ   okkamiṃsu  paṃsukūlāya  te  paṃsukūlāni  labhiṃsu  .  ye  te
bhikkhū   āgamesuṃ  te  evamāhaṃsu  amhākaṃpi  āvuso  bhāgaṃ  dethāti .
Te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ  bhāgaṃ  dassāma  kissa  tumhe
na   okkamitthāti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave āgamentānaṃ akāmā bhāgaṃ dātunti.
     {140.2}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu   addhānamaggapaṭipannā   honti   .   ekacce   bhikkhū   paṭhamaṃ
susānaṃ   okkamiṃsu   paṃsukūlāya   ekacce   bhikkhū   pacchā  okkamiṃsu .
Ye  te  bhikkhū  paṭhamaṃ  susānaṃ  okkamiṃsu  paṃsukūlāya  te paṃsukūlāni labhiṃsu.
Ye  te  bhikkhū  pacchā  okkamiṃsu  te na labhiṃsu. Te evamāhaṃsu amhākaṃpi
Āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   pacchā   okkamitthāti   .   bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  pacchā  okkamantānaṃ  1-
nākāmā bhāgaṃ dātunti.
     {140.3}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu    addhānamaggapaṭipannā    honti   .   te   sadisā   susānaṃ
okkamiṃsu   paṃsukūlāya   .   ekacce   bhikkhū  paṃsukūlāni  labhiṃsu  ekacce
bhikkhū  na  labhiṃsu  .  ye  te  bhikkhū  na  labhiṃsu  te  evamāhaṃsu amhākaṃpi
āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   na   labhitthāti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   sadisānaṃ  okkamantānaṃ  akāmā
bhāgaṃ dātunti.
     {140.4}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu   addhānamaggapaṭipannā   honti   .  te  katikaṃ  katvā  susānaṃ
okkamiṃsu   paṃsukūlāya   .   ekacce   bhikkhū  paṃsukūlāni  labhiṃsu  ekacce
bhikkhū  na  labhiṃsu  .  ye  te  bhikkhū  na  labhiṃsu  te  evamāhaṃsu amhākaṃpi
āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   na   labhitthāti  .  bhagavato  etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   katikaṃ   katvā   okkamantānaṃ
akāmā bhāgaṃ dātunti.



             The Pali Tipitaka in Roman Character Volume 5 page 193-195. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=140&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=140&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=140&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=140&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=140              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4630              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4630              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :