ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page168.

Cīvarakkhandhakaṃ [128] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā 1- satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo ambapālī ca gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā padakkhā 2- nacce ca gīte ca vādite ca abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchati . tāya ca vesālī bhiyyoso mattāya upasobhati. {128.1} Athakho rājagahako negamo vesāliṃ agamāsi kenacideva karaṇīyena . addasā kho rājagahako negamo vesāliṃ iddhañca phītañca bahujanaṃ ākiṇṇamanussaṃ subhikkhañca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca @Footnote: 1 Po. ārāmāni. 2 Ma. Yu. padakkhiṇā. aññattha īdisameva.

--------------------------------------------------------------------------------------------- page169.

Pokkharaṇiyo ambapāliñca gaṇikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ padakkhaṃ 1- nacce ca gīte ca vādite ca abhisaṭaṃ atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchantiṃ tāya ca vesāliṃ bhiyyoso mattāya upasobhantiṃ 2-. {128.2} Athakho rājagahako negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā punadeva rājagahaṃ pacchāgacchi yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca vesālī deva iddhā ceva phītā ca bahujanā ākiṇṇamanussā subhikkhā ca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārā satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā padakkhā nacce ca gīte ca vādite ca abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchati tāya ca vesālī bhiyyoso mattāya upasobhati sādhu deva mayaṃpi gaṇikaṃ vuṭṭhāpeyyāmāti . tenahi bhaṇe tādisiṃ kumāriṃ jānātha 3- yaṃ tumhe gaṇikaṃ vuṭṭhāpeyyāthāti . tena kho pana samayena rājagahe sālavatī @Footnote: 1 Ma. Yu. padakkhiṇaṃ. 2 Yu. upasobhitanti. 3 Yu. jānāhi.

--------------------------------------------------------------------------------------------- page170.

Nāma kumārī abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā . athakho rājagahako negamo sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesi . athakho sālavatī gaṇikā nacirasseva padakkhā ahosi nacce ca gīte ca vādite ca abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paṭisatena ca rattiṃ gacchati. Athakho sālavatī gaṇikā nacirasseva gabbhinī ahosi. {128.3} Athakho sālavatiyā gaṇikāya etadahosi itthī kho gabbhinī purisānaṃ amanāpā sace maṃ koci jānissati sālavatī gaṇikā gabbhinīti sabbo me sakkāro parihāyissati 1- yannūnāhaṃ gilānaṃ 2- paṭivedeyyanti. Athakho sālavatī gaṇikā dovārikaṃ āṇāpesi mā bhaṇe dovārika koci puriso pāvisi yo ca maṃ pucchati gilānāti paṭivedehīti. Evaṃ ayyeti kho so dovāriko sālavatiyā gaṇikāya paccassosi. {128.4} Athakho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi . athakho sālavatī gaṇikā dāsiṃ āṇāpesi handa je imaṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehīti . Evaṃ ayyeti kho sā dāsī sālavatiyā gaṇikāya paṭissuṇitvā taṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi. {128.5} Tena kho pana samayena abhayo nāma rājakumāro kālasseva rājupaṭṭhānaṃ gacchanto addasa taṃ dārakaṃ kākehi @Footnote: 1 bhijjissatītipi pāṭho. 2 Yu. gilānāti.

--------------------------------------------------------------------------------------------- page171.

Samparikiṇṇaṃ disvāna manusse pucchi kimetaṃ bhaṇe kākehi samparikiṇṇanti . dārako devāti . jīvati bhaṇeti . Jīvati devāti. Tenahi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti . evaṃ devāti kho te manussā abhayassa rājakumārassa paṭissuṇitvā taṃ dārakaṃ abhayassa rājakumārassa antepuraṃ netvā dhātīnaṃ adaṃsu posethāti . tassa jīvatīti 1- jīvakoti nāmaṃ akaṃsu kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsu . athakho jīvako komārabhacco nacirasseva viññutaṃ pāpuṇi. {128.6} Athakho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca kā me deva mātā ko pitāti . ahaṃpi kho te bhaṇe jīvaka mātaraṃ na jānāmi apicāhaṃ te pitā tvaṃ 2- mayāpi posāpitoti . athakho jīvakassa komārabhaccassa etadahosi imāni kho rājakulāni na sukarāni asippena upajīvituṃ yannūnāhaṃ sippaṃ sikkheyyanti.


             The Pali Tipitaka in Roman Character Volume 5 page 168-171. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=128&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=128&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=128&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=128&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=128              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4520              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4520              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :