ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [10]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
@Footnote: 1 Ma. odātavatthavasanakā. 2 Ma. abhijīvinikassa. 3 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page18.

Kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yassa pādā vā dukkhā pādā vā phālitā pādakhīlābādho vā upāhanaṃ dhāretunti . tena kho pana samayena bhikkhū adhotehi pādehi mañcaṃpi pīṭhaṃpi abhirūhanti cīvarampi senāsanampi dussati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave idāni mañcaṃ vā pīṭhaṃ vā abhirūhissāmīti upāhanaṃ dhāretunti. {10.1} Tena kho pana samayena bhikkhū rattiyā 1- [1]- uposathaggaṃpi sannisajjaṃpi gacchantā andhakāre khāṇuṃpi kaṇṭakaṃpi akkamanti pādā dukkhā honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍanti. {10.2} Tena kho pana samayena chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ 2- yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā mārenti bhikkhūpi samādhimhā cāventi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū @Footnote: 1 Po. Ma. rattiyo. 2 Ma. sabhākathaṃ.

--------------------------------------------------------------------------------------------- page19.

Rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamissanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā māressanti bhikkhūpi samādhimhā cāvessantīti. {10.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Saccaṃ kira bhikkhave chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā mārenti bhikkhūpi samādhimhā cāventīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave kaṭṭhapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [11] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari . tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye . tena kho pana samayena chabbaggiyā bhikkhū bhagavatā kaṭṭhapādukā paṭikkhittāti tālataruṇe chedāpetvā tālapattapādukāyo dhārenti tāni tālataruṇāni chinnāni milāyanti . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā

--------------------------------------------------------------------------------------------- page20.

Sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti [1]- tālataruṇāni chinnāni milāyanti ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. {11.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū tālataruṇe chedāpetvā tālapattapādukāyo dhārenti tāni tālataruṇāni chinnāni milāyantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti tāni tālataruṇāni chinnāni milāyanti jīvasaññino hi bhikkhave manussā rukkhasmiṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave tālapattapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {11.2} Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā tālapattapādukā paṭikkhittāti veḷutaruṇe chedāpetvā veḷupattapādukāyo dhārenti tāni veḷutaruṇāni chinnāni milāyanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā veḷutaruṇe chedāpetvā veḷupattapādukāyo dhāressanti tāni veḷutaruṇāni chinnāni milāyanti ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. Yu. tāni.

--------------------------------------------------------------------------------------------- page21.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave veḷupattapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [12] Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari . tatra sudaṃ bhagavā bhaddiye viharati jātiyāvane . tena kho pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti tiṇapādukaṃ karontipi kārāpentipi muñjapādukaṃ karontipi kārāpentipi pabbajapādukaṃ karontipi kārāpentipi hintālapādukaṃ karontipi kārāpentipi kamalapādukaṃ karontipi kārāpentipi kambalapādukaṃ karontipi kārāpentipi riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. {12.1} Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānu- yogamanuyuttā viharissanti tiṇapādukaṃ karissantipi kārāpessantipi muñjapādukaṃ karissantipi kārāpessantipi pabbajapādukaṃ karissantipi kārāpessantipi hintālapādukaṃ karissantipi kārāpessantipi kamalapādukaṃ karissantipi kārāpessantipi kambalapādukaṃ karissantipi kārāpessantipi riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti . athakho te bhikkhū

--------------------------------------------------------------------------------------------- page22.

Bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti tiṇapādukaṃ karontipi kārāpentipi muñjapādukaṃ karontipi kārāpentipi pabbajapādukaṃ karontipi kārāpentipi hintālapādukaṃ karontipi kārāpentipi kamalapādukaṃ karontipi kārāpentipi kambalapādukaṃ karontipi kārāpentipi riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti. Saccaṃ bhagavāti. {12.2} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharissanti tiṇapādukaṃ karissantipi kārāpessantipi muñjapādukaṃ karissantipi kārāpessantipi pabbajapādukaṃ karissantipi kārāpessantipi hintālapādukaṃ karissantipi kārāpessantipi kamalapādukaṃ karissantipi kārāpessantipi kambalapādukaṃ karissantipi kārāpessantipi riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave tiṇapādukā dhāretabbā na muñjapādukā dhāretabbā na pabbajapādukā dhāretabbā na hintālapādukā dhāretabbā na kamalapādukā dhāretabbā na kambalapādukā dhāretabbā na sovaṇṇamayā pādukā dhāretabbā na rūpiyamayā pādukā dhāretabbā na maṇimayā pādukā dhāretabbā na veḷuriyamayā pādukā dhāretabbā

--------------------------------------------------------------------------------------------- page23.

Na phalikamayā pādukā dhāretabbā na kaṃsamayā pādukā dhāretabbā na kācamayā pādukā dhāretabbā na tipumayā pādukā dhāretabbā na sīsamayā pādukā dhāretabbā na tambalohamayā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa na ca bhikkhave kāci saṅkamanīyā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave tisso pādukāyo dhuvaṭṭhāniyā asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti.


             The Pali Tipitaka in Roman Character Volume 5 page 17-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=10&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=10&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=10&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=10&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3718              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :