ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [10]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
@Footnote: 1 Ma. odātavatthavasanakā. 2 Ma. abhijīvinikassa. 3 Ma. Yu. ca.
Kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   yassa  pādā
vā   dukkhā   pādā   vā   phālitā   pādakhīlābādho   vā   upāhanaṃ
dhāretunti   .   tena   kho   pana   samayena  bhikkhū  adhotehi  pādehi
mañcaṃpi   pīṭhaṃpi   abhirūhanti   cīvarampi   senāsanampi   dussati  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   idāni   mañcaṃ  vā
pīṭhaṃ vā abhirūhissāmīti upāhanaṃ dhāretunti.
     {10.1}  Tena kho pana samayena bhikkhū rattiyā 1- [1]- uposathaggaṃpi
sannisajjaṃpi   gacchantā   andhakāre   khāṇuṃpi   kaṇṭakaṃpi  akkamanti  pādā
dukkhā  honti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍanti.
     {10.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  rattiyā
paccūsasamayaṃ    paccuṭṭhāya    kaṭṭhapādukāyo    abhirūhitvā    ajjhokāse
caṅkamanti     uccāsaddā     mahāsaddā     khaṭakhaṭasaddā    anekavihitaṃ
tiracchānakathaṃ    kathentā    seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ
senākathaṃ   bhayakathaṃ   2-   yuddhakathaṃ   annakathaṃ  pānakathaṃ  vatthakathaṃ  sayanakathaṃ
mālākathaṃ    gandhakathaṃ   ñātikathaṃ   yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ
janapadakathaṃ    itthīkathaṃ    purisakathaṃ    sūrakathaṃ    visikhākathaṃ    kumbhaṭṭhānakathaṃ
pubbapetakathaṃ        nānattakathaṃ        lokakkhāyikaṃ       samuddakkhāyikaṃ
itibhavābhavakathaṃ    iti    vā    kīṭakaṃpi   akkamitvā   mārenti   bhikkhūpi
samādhimhā   cāventi   .   ye   te   bhikkhū   appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
@Footnote: 1 Po. Ma. rattiyo. 2 Ma. sabhākathaṃ.
Rattiyā     paccūsasamayaṃ     paccuṭṭhāya     kaṭṭhapādukāyo    abhirūhitvā
ajjhokāse    caṅkamissanti    uccāsaddā    mahāsaddā    khaṭakhaṭasaddā
anekavihitaṃ    tiracchānakathaṃ    kathentā    seyyathīdaṃ   rājakathaṃ   corakathaṃ
.pe.    itibhavābhavakathaṃ   iti   vā   kīṭakaṃpi   akkamitvā   māressanti
bhikkhūpi samādhimhā cāvessantīti.
     {10.3}   Athakho   te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   bhikkhave  chabbaggiyā  bhikkhū  rattiyā  paccūsasamayaṃ  paccuṭṭhāya
kaṭṭhapādukāyo    abhirūhitvā    ajjhokāse    caṅkamanti    uccāsaddā
mahāsaddā     khaṭakhaṭasaddā     anekavihitaṃ     tiracchānakathaṃ    kathentā
seyyathīdaṃ   rājakathaṃ   corakathaṃ   .pe.   itibhavābhavakathaṃ  iti  vā  kīṭakaṃpi
akkamitvā    mārenti    bhikkhūpi   samādhimhā   cāventīti   .   saccaṃ
bhagavāti   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi
na    bhikkhave    kaṭṭhapādukā   dhāretabbā   yo   dhāreyya   āpatti
dukkaṭassāti.
     [11]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   bārāṇasī   tadavasari   .   tatra  sudaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   .   tena   kho  pana  samayena  chabbaggiyā  bhikkhū
bhagavatā     kaṭṭhapādukā     paṭikkhittāti    tālataruṇe    chedāpetvā
tālapattapādukāyo   dhārenti  tāni  tālataruṇāni  chinnāni  milāyanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
Sakyaputtiyā      tālataruṇe      chedāpetvā      tālapattapādukāyo
dhāressanti   [1]-  tālataruṇāni  chinnāni  milāyanti  ekindriyaṃ  samaṇā
sakyaputtiyā   jīvaṃ  viheṭhentīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {11.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ. Saccaṃ
kira     bhikkhave     chabbaggiyā    bhikkhū    tālataruṇe    chedāpetvā
tālapattapādukāyo     dhārenti     tāni     tālataruṇāni     chinnāni
milāyantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
te   bhikkhave   moghapurisā  tālataruṇe  chedāpetvā  tālapattapādukāyo
dhāressanti    tāni    tālataruṇāni    chinnāni   milāyanti   jīvasaññino
hi   bhikkhave   manussā   rukkhasmiṃ   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   tālapattapādukā   dhāretabbā   yo   dhāreyya  āpatti
dukkaṭassāti.
     {11.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bhagavatā
tālapattapādukā       paṭikkhittāti       veḷutaruṇe      chedāpetvā
veḷupattapādukāyo     dhārenti     tāni     veḷutaruṇāni     chinnāni
milāyanti    .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma      samaṇā      sakyaputtiyā      veḷutaruṇe      chedāpetvā
veḷupattapādukāyo        dhāressanti        tāni       veḷutaruṇāni
chinnāni     milāyanti     ekindriyaṃ     samaṇā    sakyaputtiyā    jīvaṃ
viheṭhentīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. Yu. tāni.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   veḷupattapādukā   dhāretabbā  yo
dhāreyya āpatti dukkaṭassāti.
     [12]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
bhaddiyaṃ    tena    cārikaṃ    pakkāmi    anupubbena   cārikaṃ   caramāno
yena   bhaddiyaṃ   tadavasari   .   tatra   sudaṃ   bhagavā   bhaddiye   viharati
jātiyāvane   .   tena   kho  pana  samayena  bhaddiyā  bhikkhū  anekavihitaṃ
pādukamaṇḍanānuyogamanuyuttā       viharanti      tiṇapādukaṃ      karontipi
kārāpentipi    muñjapādukaṃ    karontipi    kārāpentipi    pabbajapādukaṃ
karontipi    kārāpentipi    hintālapādukaṃ    karontipi    kārāpentipi
kamalapādukaṃ     karontipi     kārāpentipi     kambalapādukaṃ    karontipi
kārāpentipi     riñcanti     uddesaṃ    paripucchaṃ    adhisīlaṃ    adhicittaṃ
adhipaññaṃ.
     {12.1}  Ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  bhaddiyā  bhikkhū  anekavihitaṃ  pādukamaṇḍanānu-
yogamanuyuttā    viharissanti    tiṇapādukaṃ   karissantipi   kārāpessantipi
muñjapādukaṃ    karissantipi    kārāpessantipi    pabbajapādukaṃ   karissantipi
kārāpessantipi      hintālapādukaṃ      karissantipi     kārāpessantipi
kamalapādukaṃ        karissantipi       kārāpessantipi       kambalapādukaṃ
karissantipi         kārāpessantipi        riñcissanti        uddesaṃ
paripucchaṃ    adhisīlaṃ    adhicittaṃ    adhipaññanti   .   athakho   te   bhikkhū
Bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  bhikkhave  bhaddiyā  bhikkhū
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā      viharanti      tiṇapādukaṃ
karontipi     kārāpentipi     muñjapādukaṃ    karontipi    kārāpentipi
pabbajapādukaṃ     karontipi    kārāpentipi    hintālapādukaṃ    karontipi
kārāpentipi    kamalapādukaṃ    karontipi    kārāpentipi    kambalapādukaṃ
karontipi   kārāpentipi   riñcanti   uddesaṃ   paripucchaṃ  adhisīlaṃ  adhicittaṃ
adhipaññanti. Saccaṃ bhagavāti.
     {12.2}  Vigarahi  buddho  bhagavā kathaṃ hi nāma te bhikkhave moghapurisā
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā     viharissanti     tiṇapādukaṃ
karissantipi   kārāpessantipi   muñjapādukaṃ   karissantipi   kārāpessantipi
pabbajapādukaṃ    karissantipi   kārāpessantipi   hintālapādukaṃ   karissantipi
kārāpessantipi       kamalapādukaṃ      karissantipi      kārāpessantipi
kambalapādukaṃ     karissantipi    kārāpessantipi    riñcissanti    uddesaṃ
paripucchaṃ   adhisīlaṃ   adhicittaṃ   adhipaññaṃ   netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na
bhikkhave   tiṇapādukā   dhāretabbā   na   muñjapādukā   dhāretabbā  na
pabbajapādukā    dhāretabbā    na    hintālapādukā   dhāretabbā   na
kamalapādukā    dhāretabbā    na    kambalapādukā    dhāretabbā    na
sovaṇṇamayā   pādukā   dhāretabbā  na  rūpiyamayā  pādukā  dhāretabbā
na  maṇimayā  pādukā  dhāretabbā  na  veḷuriyamayā  pādukā  dhāretabbā
Na   phalikamayā   pādukā  dhāretabbā  na  kaṃsamayā  pādukā  dhāretabbā
na   kācamayā   pādukā  dhāretabbā  na  tipumayā  pādukā  dhāretabbā
na    sīsamayā    pādukā    dhāretabbā   na   tambalohamayā   pādukā
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa   na   ca   bhikkhave
kāci    saṅkamanīyā   pādukā   dhāretabbā   yo   dhāreyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    tisso   pādukāyo   dhuvaṭṭhāniyā
asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti.



             The Pali Tipitaka in Roman Character Volume 5 page 17-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=10&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=10&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=10&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=10&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3718              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :