ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                    Vinayapiṭake mahāvaggassa
                       dutiyo bhāgo
                      ----------
                       cammakkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate  .  tena  kho  pana  samayena  rājā  māgadho seniyo bimbisāro
asītiyā   gāmikasahassesu   1-   issariyādhipaccaṃ  2-  rajjaṃ  kāreti .
Tena   kho  pana  samayena  campāyaṃ  soṇo  nāma  koḷiviso  seṭṭhiputto
sukhumālo   hoti   .   tassa   pādatalesu  lomāni  jātāni  honti .
Athakho  rājā  māgadho  seniyo  bimbisāro  tāni  asītiṃ  gāmikasahassāni
sannipātāpetvā   kenacideva   karaṇīyena   soṇassa  koḷivisassa  santike
dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti.
     {1.1}   Athakho  soṇassa  koḷivisassa  mātāpitaro  soṇaṃ  koḷivisaṃ
etadavocuṃ  rājā  te  tāta  soṇa  pāde  dakkhitukāmo  mā  kho  tvaṃ
tāta  soṇa  yena  rājā  tena  pāde  abhippasāreyyāsi  rañño purato
pallaṅkena   nisīda  nisinnassa  te  rājā  pāde  dakkhissatīti  .  athakho
soṇaṃ  koḷivisaṃ  sivikāya  ānesuṃ  .  athakho  soṇo koḷiviso yena rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  abhivādetvā  rañño  purato pallaṅkena nisīdi.
@Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.
Addasā  1-  kho  rājā  māgadho  seniyo bimbisāro soṇassa koḷivisassa
pādatalesu  lomāni  jātāni  .  [2]-  athakho  rājā  māgadho seniyo
bimbisāro  tāni  asītiṃ  gāmikasahassāni  diṭṭhadhammike  atthe  anusāsitvā
uyyojesi   tumhe  khvattha  bhaṇe  mayā  diṭṭhadhammike  atthe  anusāsitā
gacchatha   bhagavantaṃ  3-  payirūpāsatha  so  no  bhagavā  samparāyike  atthe
anusāsissatīti   .   athakho  tāni  asīti  gāmikasahassāni  yena  gijjhakūṭo
pabbato tenupasaṅkamiṃsu.
     {1.2}  Tena  kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko
hoti   .   athakho   tāni   asīti  gāmikasahassāni  yenāyasmā  sāgato
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   sāgataṃ   etadavocuṃ   imāni
bhante   asīti   gāmikasahassāni   idhūpasaṅkantāni  4-  bhagavantaṃ  dassanāya
sādhu   mayaṃ  bhante  labheyyāma  bhagavantaṃ  dassanāyāti  .  tenahi  tumhe
āyasmanto  muhuttaṃ  idheva  tāva  hotha  yāvāhaṃ  bhagavantaṃ paṭivedemīti.
Athakho   āyasmā   sāgato   tesaṃ   asītiyā   gāmikasahassānaṃ   purato
pekkhamānānaṃ   pāṭikāya   nimmujjitvā   bhagavato   purato   ummujjitvā
bhagavantaṃ     etadavoca     imāni    bhante    asīti    gāmikasahassāni
idhūpasaṅkantāni     5-     bhagavantaṃ    dassanāya    yassadāni    bhante
bhagavā   kālaṃ   maññatīti   .   tenahi   tvaṃ   sāgata  vihārappacchāyāyaṃ
āsanaṃ     paññāpehīti     .    evaṃ    bhanteti    kho    āyasmā
@Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ.
@4-5 Ma. idhūpasaṅkamantāni.
Sāgato    bhagavato    paṭissuṇitvā   pīṭhaṃ   gahetvā   bhagavato   purato
nimmujjitvā    tesaṃ   asītiyā   gāmikasahassānaṃ   purato   pekkhamānānaṃ
pāṭikāya    ummujjitvā    vihārappacchāyāyaṃ   āsanaṃ   paññāpesi  .
Athakho    bhagavā    vihārā   nikkhamitvā   vihārappacchāyāyaṃ   paññatte
āsane   nisīdi   .   athakho  tāni  asīti  gāmikasahassāni  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu    .    athakho   tāni   asīti   gāmikasahassāni   āyasmantaṃyeva
sāgataṃ samannāharanti no tathā bhagavantaṃ.
     {1.3}   Athakho   bhagavā  tesaṃ  asītiyā  gāmikasahassānaṃ  cetasā
cetoparivitakkamaññāya     āyasmantaṃ     sāgataṃ    āmantesi    tenahi
tvaṃ    sāgata    bhiyyoso   mattāya   uttarimanussadhammaṃ   iddhipāṭihāriyaṃ
dassehīti  .  evaṃ  bhanteti  kho  āyasmā  sāgato bhagavato paṭissuṇitvā
vehāsaṃ    abbhuggantvā    ākāse   antalikkhe   caṅkamatipi   tiṭṭhatipi
nisīdatipi   seyyaṃpi  kappeti  padhūpāyatipi  1-  pajjalatipi  antaradhāyatipi .
Athakho  āyasmā  sāgato  ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ   dassetvā  bhagavato  pādesu  sirasā  nipatitvā  bhagavantaṃ
etadavoca  satthā  me  bhante  bhagavā  sāvakohamasmi  satthā  me bhante
bhagavā   sāvakohamasmīti  .  athakho  tāni  asīti  gāmikasahassāni  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  sāvako  hi  2-  nāma evaṃmahiddhiko bhavissati
evaṃmahānubhāvo    aho    nūna   satthāti   bhagavantaṃyeva   samannāharanti
@Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.
No   tathā   āyasmantaṃ   sāgataṃ   .   athakho   bhagavā  tesaṃ  asītiyā
gāmikasahassānaṃ      cetasā      cetoparivitakkamaññāya      anupubbīkathaṃ
kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā
aññāsi     kallacitte     muducitte     vinīvaraṇacitte     udaggacitte
pasannacitte    atha    yā    buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ
pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
     {1.4}  Seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ sammadeva rajanaṃ
paṭiggaṇheyya    evameva   tesaṃ   asītiyā   gāmikasahassānaṃ   tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   .   te   diṭṭhadhammā   pattadhammā  viditadhammā
pariyogāḷhadhammā     tiṇṇavicikicchā     vigatakathaṃkathā    vesārajjappattā
aparappaccayā   satthu   sāsane   bhagavantaṃ   etadavocuṃ  abhikkantaṃ  bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya andhakāre vā
telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti  evameva  bhagavatā
anekapariyāyena   dhammo   pakāsito  ete  mayaṃ  bhante  bhagavantaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca   upāsake   no   bhagavā   dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
     [2]   Athakho   soṇassa   koḷivisassa  etadahosi  yathā  yathā  kho
Ahaṃ    bhagavatā    dhammaṃ    desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti   .  athakho  tāni
asīti    gāmikasahassāni    bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {2.1}    Athakho   soṇo   koḷiviso   acirapakkantesu   asītiyā
gāmikasahassesu    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
koḷiviso   bhagavantaṃ   etadavoca   yathā   yathāhaṃ  bhante  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ    icchāmahaṃ   bhante
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ    pabbajituṃ   pabbājetu   maṃ   bhante   bhagavāti   .   alattha
kho   soṇo  koḷiviso  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirupasampanno   ca   panāyasmā   soṇo   sītavane   viharati   .  tassa
accāraddhaviriyassa   caṅkamato   pādā   bhijjiṃsu   .   caṅkamo  lohitena
phuṭṭho   1-   hoti   seyyathāpi   gavāghātanaṃ   .   athakho  āyasmato
soṇassa   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
@Footnote: 1 Ma. Yu. phuṭo.
Ye   kho   keci   bhagavato   sāvakā  āraddhaviriyā  viharanti  ahantesaṃ
aññataro   atha   ca   pana   me  nānupādāya  āsavehi  cittaṃ  vimuccati
saṃvijjanti  kho  pana  me  kule  bhogā  sakkā  bhoge  ca bhuñjituṃ puññāni
ca   kātuṃ   yannūnāhaṃ   hīnāyāvattitvā   bhoge  ca  bhuñjeyyaṃ  puññāni
ca kareyyanti.
     {2.2} Athakho bhagavā āyasmato soṇassa cetasā cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito   sītavane   pāturahosi  .  athakho  bhagavā  sambahulehi  bhikkhūhi
saddhiṃ   senāsanacārikaṃ   āhiṇḍanto   yenāyasmato   soṇassa   caṅkamo
tenupasaṅkami   .  addasā  1-  kho  bhagavā  āyasmato  soṇassa  caṅkamaṃ
lohitena   phuṭṭhaṃ  2-  disvāna  bhikkhū  āmantesi  kassa  nvāyaṃ  bhikkhave
caṅkamo   lohitena   phuṭṭho   seyyathāpi   gavāghātananti  .  āyasmato
bhante   soṇassa   accāraddhaviriyassa   caṅkamato  pādā  bhijjiṃsu  tassāyaṃ
caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti.
     {2.3}  Athakho  bhagavā  yenāyasmato  soṇassa vihāro tenupasaṅkami
upasaṅkamitvā    paññatte    āsane    nisīdi    .   āyasmāpi   kho
soṇo    bhagavantaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   soṇaṃ   bhagavā   etadavoca  nanu  te  soṇa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
ye    kho    keci    bhagavato    sāvakā    āraddhaviriyā    viharanti
@Footnote: 1 Ma. Yu. addasa. 2 Ma. Yu. phuṭaṃ. sabbattha īdisameva.
Ahantesaṃ    aññataro   atha   ca   pana   me   nānupādāya   āsavehi
cittaṃ   vimuccati   saṃvijjanti   kho   pana   me   kule   bhogā   sakkā
bhoge   ca   bhuñjituṃ   puññāni   ca   kātuṃ   yannūnāhaṃ  hīnāyāvattitvā
bhoge   ca   bhuñjeyyaṃ   puññāni  ca  kareyyanti  .  evaṃ  bhanteti .
Taṃ   kiṃ   maññasi   soṇa   kusalo   tvaṃ   pubbe   āgārikabhūto  vīṇāya
tantissareti   .   evaṃ   bhanteti   .   taṃ   kiṃ   maññasi  soṇa  yadā
te   vīṇāya   tantiyo  accāyikā  1-  honti  apinu  te  vīṇā  tasmiṃ
samaye   saravatī  vā  hoti  kammaññā  vāti  .  no  hetaṃ  bhanteti .
Taṃ    kiṃ    maññasi   soṇa   yadā   te   vīṇāya   tantiyo   atisithilā
honti   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti  kammaññā
vāti   .   no   hetaṃ   bhanteti  .  taṃ  kiṃ  maññasi  soṇa  yadā  te
vīṇāya    tantiyo    neva    accāyikā    honti   nātisithilā   same
guṇe   patiṭṭhitā   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti
kammaññā vāti. Evaṃ bhanteti.
     {2.4}  Evameva  kho  soṇa  accāraddhaviriyaṃ  uddhaccāya  saṃvattati
atilīnaviriyaṃ    kosajjāya   saṃvattati   tasmātiha   tvaṃ   soṇa   viriyasamataṃ
adhiṭṭhāhi    2-   indriyānañca   samataṃ   paṭivijjha   tattha   ca   nimittaṃ
gaṇhāhīti. Evaṃ bhanteti kho āyasmā soṇo bhagavato paccassosi.
     {2.5}     Athakho     bhagavā     āyasmantaṃ    soṇaṃ    iminā
ovādena       ovaditvā       seyyathāpi       nāma      balavā
@Footnote: 1 Ma. Yu. accāyatā. 2 Ma. Yu. adhiṭṭhaha.
Puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
sammiñjeyya    evameva    sītavane    āyasmato    soṇassa    pamukhe
antarahito   gijjhakūṭe   pabbate   pāturahosi   .   athakho   āyasmā
soṇo    aparena    samayena    viriyasamataṃ    adhiṭṭhāsi   indriyānañca
samataṃ paṭivijjhi tattha ca nimittaṃ aggahesi.
     {2.6}  Athakho  āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī
pahitatto   viharanto   nacirasseva   yassatthāya  kulaputtā  1-  sammadeva
agārasmā   anagāriyaṃ   pabbajanti   2-   tadanuttaraṃ  brahmacariyapariyosānaṃ
diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  vihāsi  khīṇā
jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi 3-.
Aññataro ca panāyasmā soṇo arahataṃ ahosi.
     [3]   Athakho   āyasmato  soṇassa  arahattaṃ  pattassa  etadahosi
yannūnāhaṃ    bhagavato    santike    aññaṃ   byākareyyanti   .   athakho
āyasmā   soṇo   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
soṇo   bhagavantaṃ   etadavoca   yo  so  bhante  bhikkhu  arahaṃ  khīṇāsavo
vusitavā     katakaraṇīyo     ohitabhāro    anuppattasadattho    parikkhīṇa-
bhavasaṃyojano    sammadaññāvimutto   so   chaṭṭhānāni   adhimutto   hoti
nekkhammādhimutto    hoti   pavivekādhimutto   hoti   abyāpajjhādhimutto
hoti        upādānakkhayādhimutto       hoti       taṇhakkhayādhimutto
@Footnote: 1 Ma. kulaputto. 2 Ma. pabbajati. 3 Po. Ma. abhiññāsi.
Hoti asammohādhimutto hoti
     {3.1}  siyā kho pana bhante idhekaccassa āyasmato evamassa kevalaṃ
saddhāmattakaṃ   nūna   ayamāyasmā   nissāya   nekkhammādhimuttoti  na  kho
panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu vusitavā katakaraṇīyo
karaṇīyamattānaṃ   asamanupassanto   katassa   vā   paṭicayaṃ   khayā   rāgassa
vītarāgattā    nekkhammādhimutto   hoti   khayā   dosassa   vītadosattā
nekkhammādhimutto   hoti   khayā  mohassa  vītamohattā  nekkhammādhimutto
hoti
     {3.2}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
lābhasakkārasilokaṃ  nūna  ayamāyasmā  nikāmayamāno  pavivekādhimuttoti  1-
na  kho  panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu  vusitavā
katakaraṇīyo    karaṇīyamattānaṃ    asamanupassanto    katassa    vā   paṭicayaṃ
khayā   rāgassa   vītarāgattā   pavivekādhimutto   hoti   khayā  dosassa
vītadosattā    pavivekādhimutto    hoti   khayā   mohassa   vītamohattā
pavivekādhimutto hoti
     {3.3}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
sīlabbataparāmāsaṃ     nūna     ayamāyasmā     sārato    paccāgacchanto
abyāpajjhādhimuttoti   2-   na   kho   panetaṃ   bhante   evaṃ  daṭṭhabbaṃ
khīṇāsavo     bhante    bhikkhu    vusitavā    katakaraṇīyo    karaṇīyamattānaṃ
asamanupassanto    katassa   vā   paṭicayaṃ   khayā   rāgassa   vītarāgattā
abyāpajjhādhimutto      hoti      khayā      dosassa     vītadosattā
abyāpajjhādhimutto      hoti      khayā      mohassa     vītamohattā
@Footnote: 1 Ma. pavivekādhimutto hoti. 2 Ma. abyāpajjhādhimutto hoti.
Abyāpajjhādhimutto      hoti      khayā      rāgassa     vītarāgattā
upādānakkhayādhimutto      hoti     khayā     dosassa     vītadosattā
upādānakkhayādhimutto      hoti     khayā     mohassa     vītamohattā
upādānakkhayādhimutto      hoti     khayā     rāgassa     vītarāgattā
taṇhakkhayādhimutto      hoti      khayā      dosassa      vītadosattā
taṇhakkhayādhimutto      hoti      khayā      mohassa      vītamohattā
taṇhakkhayādhimutto      hoti      khayā      rāgassa      vītarāgattā
asammohādhimutto      hoti      khayā      dosassa      vītadosattā
asammohādhimutto      hoti      khayā      mohassa      vītamohattā
asammohādhimutto hoti
     {3.4}   evaṃ   sammāvimuttacittacittassa   bhante   bhikkhuno  bhusā
cepi   cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti  nevassa
cittaṃ  pariyādiyanti  amissīkatamevassa  cittaṃ  hoti  ṭhitaṃ  āneñjappattaṃ 1-
vayañcassānupassati   bhusā   cepi   sotaviññeyyā   saddā  ...  ghāna-
viññeyyā   gandhā  ...  jivhāviññeyyā  rasā  ...  kāyaviññeyyā
phoṭṭhabbā     ...     manoviññeyyā    dhammā    manassa    āpāthaṃ
āgacchanti    nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ
hoti    ṭhitaṃ    āneñjappattaṃ   vayañcassānupassati   seyyathāpi   bhante
selo    pabbato   acchiddo   asusiro   ekaghano   puratthimāya   cepi
disāya   āgaccheyya   bhusā   vātavuṭṭhi   neva   naṃ   saṅkampeyya   na
sampakampeyya   na   sampavedheyya   pacchimāya  cepi  disāya  āgaccheyya
@Footnote: 1 Sī. Yu. ānejjappattaṃ.
Bhusā   vātavuṭṭhi   .pe.   uttarāya   cepi  disāya  āgaccheyya  bhusā
vātavuṭṭhi    .pe.    dakkhiṇāya    cepi   disāya   āgaccheyya   bhusā
vātavuṭṭhi   neva   naṃ   saṅkampeyya  na  sampakampeyya  na  sampavedheyya
evameva   kho   bhante  evaṃ  sammāvimuttacittassa  bhikkhuno  bhusā  cepi
cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti   nevassa  cittaṃ
pariyādiyanti    amissīkatamevassa    cittaṃ    hoti   ṭhitaṃ   āneñjappattaṃ
vayañcassānupassati    bhusā    cepi    sotaviññeyyā    saddā    ...
Ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ... Kāyaviññeyyā
phoṭṭhabbā   ...   manoviññeyyā   dhammā  manassa  āpāthaṃ  āgacchanti
nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ   hoti   ṭhitaṃ
āneñjappattaṃ vayañcassānupassatīti.
     [4] Nekkhammaṃ adhimuttassa          pavivekañca cetaso
         abyāpajjhādhimuttassa          upādānakkhayassa ca
         taṇhakkhayādhimuttassa            asammohañca cetaso
         disvā āyatanuppādaṃ            sammā cittaṃ vimuccati
         tassa sammāvimuttassa            santacittassa bhikkhuno
         katassa paṭicayo natthi             karaṇīyaṃ na vijjati.
         Selo yathā ekaghano              vātena na samīrati
         evaṃ rūpā rasā saddā             gandhā phassā ca kevalā
         iṭṭhā dhammā aniṭṭhā ca         nappavedhenti tādino
         Ṭhitaṃ cittaṃ vippamuttaṃ                vayañcassānupassatīti.
     [5]  Athakho  bhagavā  bhikkhū  āmantesi  evaṃ kho bhikkhave kulaputtā
aññaṃ   byākaronti   attho   ca  vutto  attā  ca  anupanīto  atha  ca
panidhekacce    moghapurisā    hasamānakaṃ    maññe    aññaṃ   byākaronti
te   pacchā   vighātaṃ  āpajjantīti  .  athakho  bhagavā  āyasmantaṃ  soṇaṃ
āmantesi    tvaṃ   khosi   soṇa   sukhumālo   anujānāmi   te   soṇa
ekapalāsikaṃ  upāhananti  .  ahaṃ  kho  bhante  asītisakaṭavāhe  hiraññaṃ 1-
ohāya   agārasmā   anagāriyaṃ   pabbajito  sattahatthikañca  anīkaṃ  [2]-
tassa   me   bhavissanti   vattāro   soṇo   koḷiviso   asītisakaṭavāhe
hiraññaṃ   3-   ohāya   agārasmā   anagāriyaṃ  pabbajito  sattahatthikañca
anīkaṃ   sodānāyaṃ   ekapalāsikāsu   upāhanāsu   sattoti  sace  bhagavā
bhikkhusaṅghassa    anujānissati   ahaṃpi   paribhuñjissāmi   no   ce   bhagavā
bhikkhusaṅghassa    anujānissati    ahaṃpi   na   paribhuñjissāmīti   .   athakho
bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  4-  dhammiṃ  kathaṃ  katvā bhikkhū
āmantesi   anujānāmi   bhikkhave   ekapalāsikaṃ   upāhanaṃ   na  bhikkhave
diguṇā   upāhanā   dhāretabbā   na  tiguṇā  upāhanā  dhāretabbā  na
gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     [6]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  sabbanīlikā
upāhanāyo   dhārenti   .pe.   sabbapītikā  upāhanāyo  dhārenti .
@Footnote: 1-3 Ma. hiraññe. 2 Ma. athāhaṃ bhante ekapalāsikaṃ ce pariharissāmīti dissati.
@4 Yu. etasmiṃ pakaraṇeti ime pāṭhā na dissanti.
Sabbalohitikā    upāhanāyo    dhārenti    .   sabbamañjeṭṭhikā   1-
upāhanāyo   dhārenti   .   sabbakaṇhā   upāhanāyo   dhārenti  .
Sabbamahāraṅgarattā    upāhanāyo    dhārenti   .   sabbamahānāmarattā
upāhanāyo   dhārenti   .   manussā   ujjhāyanti   khīyanti  vipācenti
seyyathāpi   gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    sabbanīlikā   upāhanā   dhāretabbā   na   sabbapītikā
upāhanā    dhāretabbā    na   sabbalohitikā   upāhanā   dhāretabbā
na     sabbamañjeṭṭhikā    upāhanā    dhāretabbā    na    sabbakaṇhā
upāhanā      dhāretabbā     na     sabbamahāraṅgarattā     upāhanā
dhāretabbā    na    sabbamahānāmarattā   upāhanā   dhāretabbā   yo
dhāreyya āpatti dukkaṭassāti.
     {6.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nīlakavaddhikā
upāhanāyo   dhārenti   .   pītakavaddhikā   upāhanāyo   dhārenti .
Lohitakavaddhikā     upāhanāyo     dhārenti    .    mañjeṭṭhikavaddhikā
upāhanāyo   dhārenti   .   kaṇhavaddhikā   upāhanāyo   dhārenti .
Mahāraṅgarattavaddhikā  2-  upāhanāyo  dhārenti  .  mahānāmarattavaddhikā
upāhanāyo     dhārenti     .     manussā     ujjhāyanti    khīyanti
vipācenti   seyyathāpi   gihī   kāmabhoginoti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   na   bhikkhave   nīlakavaddhikā   upāhanā   dhāretabbā
na     pītakavaddhikā    upāhanā    dhāretabbā    na    lohitakavaddhikā
upāhanā  dhāretabbā  na  mañjiṭṭhikāvaddhikā  *-  upāhanā  dhāretabbā
@Footnote: 1 Ma. mañceṭṭhikā. sabbattha īdisameva. 2 Ma. sabbamahāraṅgarattavaddhikā.
@* gœdī‡thūka n‡ācaÃapeḌna mañjeṭṭhikavaddhikā
Na    kaṇhavaddhikā    upāhanā   dhāretabbā   na   mahāraṅgarattavaddhikā
upāhanā     dhāretabbā     na     mahānāmarattavaddhikā     upāhanā
dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     {6.2}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  khallakavaddhā
upāhanāyo    dhārenti   .   puṭavaddhā   upāhanāyo   dhārenti  .
Pāliguṇṭhimā    upāhanāyo    dhārenti   .   tūlapuṇṇikā   upāhanāyo
dhārenti  .  tittirapattikā  upāhanāyo  dhārenti . Meṇḍavisāṇavaddhikā
upāhanāyo   dhārenti   .  ajavisāṇavaddhikā  upāhanāyo  dhārenti .
Vicchikāḷikā  upāhanāyo  dhārenti . Morapiñjaparisibbitā 1- upāhanāyo
dhārenti  .  citrā  upāhanāyo  dhārenti . Manussā ujjhāyanti khīyanti
vipācenti  seyyathāpi  gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ.
Na    bhikkhave    khallakavaddhā   upāhanā   dhāretabbā   na   puṭavaddhā
upāhanā    dhāretabbā    na    pāliguṇṭhimā   upāhanā   dhāretabbā
na   tūlapuṇṇikā   upāhanā   dhāretabbā   na   tittirapattikā  upāhanā
dhāretabbā    na    meṇḍavisāṇavaddhikā    upāhanā   dhāretabbā   na
ajavisāṇavaddhikā   upāhanā   dhāretabbā   na   vicchikāḷikā   upāhanā
dhāretabbā    na    morapiñjaparisibbitā    upāhanā   dhāretabbā   na
citrā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     {6.3}  Tena  kho  pana  samayena  chabbaggiyā bhikkhū sīhacammaparikkhaṭā
upāhanāyo     dhārenti     .     byagghacammaparikkhaṭā    upāhanāyo
@Footnote: 1 Yu. -pijjha-. Ma. -piñcha-.
Dhārenti     .     dīpicammaparikkhaṭā    upāhanāyo    dhārenti   .
Ajinacammaparikkhaṭā    upāhanāyo    dhārenti    .    uddacammaparikkhaṭā
upāhanāyo    dhārenti   .   majjāricammaparikkhaṭā   1-   upāhanāyo
dhārenti    .    kāḷakacammaparikkhaṭā    upāhanāyo    dhārenti   .
Ulūkacammaparikkhaṭā   2-   upāhanāyo  dhārenti  .  manussā  ujjhāyanti
khīyanti    vipācenti    seyyathāpi   gihī   kāmabhoginoti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave   sīhacammaparikkhaṭā   upāhanā
dhāretabbā     na     byagghacammaparikkhaṭā    upāhanā    dhāretabbā
na    dīpicammaparikkhaṭā   upāhanā   dhāretabbā   na   ajinacammaparikkhaṭā
upāhanā   dhāretabbā   na   uddacammaparikkhaṭā   upāhanā  dhāretabbā
na   majjāricammaparikkhaṭā   upāhanā  dhāretabbā  na  kāḷakacammaparikkhaṭā
upāhanā   dhāretabbā   na   ulūkacammaparikkhaṭā   upāhanā  dhāretabbā
yo dhāreyya āpatti dukkaṭassāti.
     [7]   Athakho   bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
rājagahaṃ    piṇḍāya   pāvisi   aññatarena   bhikkhunā   pacchāsamaṇena  .
Athakho   so   bhikkhu  khañjamāno  bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
Addasā    kho    aññataro    upāsako    gaṇaṅgaṇupāhanaṃ   ārohitvā
bhagavantaṃ    dūrato   va   āgacchantaṃ   disvāna   upāhanā   orohitvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
yena     so     bhikkhu    tenupasaṅkami    upasaṅkamitvā    taṃ    bhikkhuṃ
@Footnote: 1 Ma. mañjāri-. 2 Ma. uvaka-.
Abhivādetvā  etadavoca  kissa  bhante  ayyo  khañjatīti  .  pādā  me
āvuso  phālitāti  .  gaṇha  1-  bhante  upāhanāyoti  .  alaṃ āvuso
paṭikkhittā    bhagavatā    gaṇaṅgaṇupāhanāti    .    gaṇhāhetā    bhikkhu
upāhanāyoti   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  omukkaṃ
gaṇaṅgaṇupāhanaṃ    na    bhikkhave    navā    gaṇaṅgaṇupāhanā   dhāretabbā
yo dhāreyya āpatti dukkaṭassāti.
     [8]   Tena   kho  pana  samayena  bhagavā  ajjhokāse  anupāhano
caṅkamati   .   satthā   anupāhano   caṅkamatīti  therā  bhikkhū  anupāhanā
caṅkamanti    .   chabbaggiyā   bhikkhū   satthari   anupāhane   caṅkamamāne
theresupi   bhikkhūsu   anupāhanesu  caṅkamamānesu  saupāhanā  caṅkamanti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  satthari  anupāhane caṅkamamāne theresupi
bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantīti.
     {8.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira
bhikkhave   chabbaggiyā   bhikkhū   satthari  anupāhane  caṅkamamāne  theresupi
bhikkhūsu   anupāhanesu   caṅkamamānesu   saupāhanā   caṅkamantīti  .  saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
satthari    anupāhane    caṅkamamāne    theresupi   bhikkhūsu   anupāhanesu
caṅkamamānesu     saupāhanā     caṅkamissanti     ime     hi    nāma
@Footnote: 1 Ma. Yu. handa.
Bhikkhave   gihino  odātavasanā  1-  abhijīvanikassa  2-  sippassa  kāraṇā
ācariyesu    sagāravā    sappatissā   sabhāgavuttikā   viharissanti   idha
kho   taṃ   bhikkhave   sobhetha  yaṃ  tumhe  evaṃ  svākkhāte  dhammavinaye
pabbajitā     samānā     ācariyesu     ācariyamattesu    upajjhāyesu
upajjhāyamattesu    sagāravā    sappatissā   sabhāgavuttikā   vihareyyātha
netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya  .pe.  vigarahitvā  dhammiṃ
kathaṃ   katvā   bhikkhū  āmantesi  na  bhikkhave  ācariyesu  ācariyamattesu
upajjhāyesu       upajjhāyamattesu      anupāhanesu      caṅkamamānesu
saupāhanena   caṅkamitabbaṃ  yo  caṅkameyya  āpatti  dukkaṭassa  na  [3]-
bhikkhave   ajjhārāme   upāhanā   dhāretabbā  yo  dhāreyya  āpatti
dukkaṭassāti.
     [9]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno pādakhīlābādho
hoti    .    bhikkhū   taṃ   bhikkhuṃ   pariggahetvā   uccāraṃpi   passāvaṃpi
nikkhāmenti   .  addasā  kho  bhagavā  senāsanacārikaṃ  āhiṇḍanto  te
bhikkhū   taṃ   bhikkhuṃ   pariggahetvā   uccāraṃpi   passāvaṃpi   nikkhāmente
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kiṃ   imassa   bhikkhave   bhikkhuno   ābādhoti   .   imassa
bhante   āyasmato   pādakhīlābādho   imaṃ  mayaṃ  pariggahetvā  uccāraṃpi
passāvaṃpi nikkhāmemāti.
     [10]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
@Footnote: 1 Ma. odātavatthavasanakā. 2 Ma. abhijīvinikassa. 3 Ma. Yu. ca.
Kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   yassa  pādā
vā   dukkhā   pādā   vā   phālitā   pādakhīlābādho   vā   upāhanaṃ
dhāretunti   .   tena   kho   pana   samayena  bhikkhū  adhotehi  pādehi
mañcaṃpi   pīṭhaṃpi   abhirūhanti   cīvarampi   senāsanampi   dussati  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   idāni   mañcaṃ  vā
pīṭhaṃ vā abhirūhissāmīti upāhanaṃ dhāretunti.
     {10.1}  Tena kho pana samayena bhikkhū rattiyā 1- [1]- uposathaggaṃpi
sannisajjaṃpi   gacchantā   andhakāre   khāṇuṃpi   kaṇṭakaṃpi  akkamanti  pādā
dukkhā  honti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍanti.
     {10.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  rattiyā
paccūsasamayaṃ    paccuṭṭhāya    kaṭṭhapādukāyo    abhirūhitvā    ajjhokāse
caṅkamanti     uccāsaddā     mahāsaddā     khaṭakhaṭasaddā    anekavihitaṃ
tiracchānakathaṃ    kathentā    seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ
senākathaṃ   bhayakathaṃ   2-   yuddhakathaṃ   annakathaṃ  pānakathaṃ  vatthakathaṃ  sayanakathaṃ
mālākathaṃ    gandhakathaṃ   ñātikathaṃ   yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ
janapadakathaṃ    itthīkathaṃ    purisakathaṃ    sūrakathaṃ    visikhākathaṃ    kumbhaṭṭhānakathaṃ
pubbapetakathaṃ        nānattakathaṃ        lokakkhāyikaṃ       samuddakkhāyikaṃ
itibhavābhavakathaṃ    iti    vā    kīṭakaṃpi   akkamitvā   mārenti   bhikkhūpi
samādhimhā   cāventi   .   ye   te   bhikkhū   appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
@Footnote: 1 Po. Ma. rattiyo. 2 Ma. sabhākathaṃ.
Rattiyā     paccūsasamayaṃ     paccuṭṭhāya     kaṭṭhapādukāyo    abhirūhitvā
ajjhokāse    caṅkamissanti    uccāsaddā    mahāsaddā    khaṭakhaṭasaddā
anekavihitaṃ    tiracchānakathaṃ    kathentā    seyyathīdaṃ   rājakathaṃ   corakathaṃ
.pe.    itibhavābhavakathaṃ   iti   vā   kīṭakaṃpi   akkamitvā   māressanti
bhikkhūpi samādhimhā cāvessantīti.
     {10.3}   Athakho   te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   bhikkhave  chabbaggiyā  bhikkhū  rattiyā  paccūsasamayaṃ  paccuṭṭhāya
kaṭṭhapādukāyo    abhirūhitvā    ajjhokāse    caṅkamanti    uccāsaddā
mahāsaddā     khaṭakhaṭasaddā     anekavihitaṃ     tiracchānakathaṃ    kathentā
seyyathīdaṃ   rājakathaṃ   corakathaṃ   .pe.   itibhavābhavakathaṃ  iti  vā  kīṭakaṃpi
akkamitvā    mārenti    bhikkhūpi   samādhimhā   cāventīti   .   saccaṃ
bhagavāti   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi
na    bhikkhave    kaṭṭhapādukā   dhāretabbā   yo   dhāreyya   āpatti
dukkaṭassāti.
     [11]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   bārāṇasī   tadavasari   .   tatra  sudaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   .   tena   kho  pana  samayena  chabbaggiyā  bhikkhū
bhagavatā     kaṭṭhapādukā     paṭikkhittāti    tālataruṇe    chedāpetvā
tālapattapādukāyo   dhārenti  tāni  tālataruṇāni  chinnāni  milāyanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
Sakyaputtiyā      tālataruṇe      chedāpetvā      tālapattapādukāyo
dhāressanti   [1]-  tālataruṇāni  chinnāni  milāyanti  ekindriyaṃ  samaṇā
sakyaputtiyā   jīvaṃ  viheṭhentīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {11.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ. Saccaṃ
kira     bhikkhave     chabbaggiyā    bhikkhū    tālataruṇe    chedāpetvā
tālapattapādukāyo     dhārenti     tāni     tālataruṇāni     chinnāni
milāyantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
te   bhikkhave   moghapurisā  tālataruṇe  chedāpetvā  tālapattapādukāyo
dhāressanti    tāni    tālataruṇāni    chinnāni   milāyanti   jīvasaññino
hi   bhikkhave   manussā   rukkhasmiṃ   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   tālapattapādukā   dhāretabbā   yo   dhāreyya  āpatti
dukkaṭassāti.
     {11.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bhagavatā
tālapattapādukā       paṭikkhittāti       veḷutaruṇe      chedāpetvā
veḷupattapādukāyo     dhārenti     tāni     veḷutaruṇāni     chinnāni
milāyanti    .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma      samaṇā      sakyaputtiyā      veḷutaruṇe      chedāpetvā
veḷupattapādukāyo        dhāressanti        tāni       veḷutaruṇāni
chinnāni     milāyanti     ekindriyaṃ     samaṇā    sakyaputtiyā    jīvaṃ
viheṭhentīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. Yu. tāni.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   veḷupattapādukā   dhāretabbā  yo
dhāreyya āpatti dukkaṭassāti.
     [12]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
bhaddiyaṃ    tena    cārikaṃ    pakkāmi    anupubbena   cārikaṃ   caramāno
yena   bhaddiyaṃ   tadavasari   .   tatra   sudaṃ   bhagavā   bhaddiye   viharati
jātiyāvane   .   tena   kho  pana  samayena  bhaddiyā  bhikkhū  anekavihitaṃ
pādukamaṇḍanānuyogamanuyuttā       viharanti      tiṇapādukaṃ      karontipi
kārāpentipi    muñjapādukaṃ    karontipi    kārāpentipi    pabbajapādukaṃ
karontipi    kārāpentipi    hintālapādukaṃ    karontipi    kārāpentipi
kamalapādukaṃ     karontipi     kārāpentipi     kambalapādukaṃ    karontipi
kārāpentipi     riñcanti     uddesaṃ    paripucchaṃ    adhisīlaṃ    adhicittaṃ
adhipaññaṃ.
     {12.1}  Ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  bhaddiyā  bhikkhū  anekavihitaṃ  pādukamaṇḍanānu-
yogamanuyuttā    viharissanti    tiṇapādukaṃ   karissantipi   kārāpessantipi
muñjapādukaṃ    karissantipi    kārāpessantipi    pabbajapādukaṃ   karissantipi
kārāpessantipi      hintālapādukaṃ      karissantipi     kārāpessantipi
kamalapādukaṃ        karissantipi       kārāpessantipi       kambalapādukaṃ
karissantipi         kārāpessantipi        riñcissanti        uddesaṃ
paripucchaṃ    adhisīlaṃ    adhicittaṃ    adhipaññanti   .   athakho   te   bhikkhū
Bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  bhikkhave  bhaddiyā  bhikkhū
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā      viharanti      tiṇapādukaṃ
karontipi     kārāpentipi     muñjapādukaṃ    karontipi    kārāpentipi
pabbajapādukaṃ     karontipi    kārāpentipi    hintālapādukaṃ    karontipi
kārāpentipi    kamalapādukaṃ    karontipi    kārāpentipi    kambalapādukaṃ
karontipi   kārāpentipi   riñcanti   uddesaṃ   paripucchaṃ  adhisīlaṃ  adhicittaṃ
adhipaññanti. Saccaṃ bhagavāti.
     {12.2}  Vigarahi  buddho  bhagavā kathaṃ hi nāma te bhikkhave moghapurisā
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā     viharissanti     tiṇapādukaṃ
karissantipi   kārāpessantipi   muñjapādukaṃ   karissantipi   kārāpessantipi
pabbajapādukaṃ    karissantipi   kārāpessantipi   hintālapādukaṃ   karissantipi
kārāpessantipi       kamalapādukaṃ      karissantipi      kārāpessantipi
kambalapādukaṃ     karissantipi    kārāpessantipi    riñcissanti    uddesaṃ
paripucchaṃ   adhisīlaṃ   adhicittaṃ   adhipaññaṃ   netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na
bhikkhave   tiṇapādukā   dhāretabbā   na   muñjapādukā   dhāretabbā  na
pabbajapādukā    dhāretabbā    na    hintālapādukā   dhāretabbā   na
kamalapādukā    dhāretabbā    na    kambalapādukā    dhāretabbā    na
sovaṇṇamayā   pādukā   dhāretabbā  na  rūpiyamayā  pādukā  dhāretabbā
na  maṇimayā  pādukā  dhāretabbā  na  veḷuriyamayā  pādukā  dhāretabbā
Na   phalikamayā   pādukā  dhāretabbā  na  kaṃsamayā  pādukā  dhāretabbā
na   kācamayā   pādukā  dhāretabbā  na  tipumayā  pādukā  dhāretabbā
na    sīsamayā    pādukā    dhāretabbā   na   tambalohamayā   pādukā
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa   na   ca   bhikkhave
kāci    saṅkamanīyā   pādukā   dhāretabbā   yo   dhāreyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    tisso   pādukāyo   dhuvaṭṭhāniyā
asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti.
     [13]   Athakho   bhagavā   bhaddiye   yathābhirantaṃ   viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
chabbaggiyā   bhikkhū   aciravatiyā   nadiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gaṇhanti    kaṇṇesupi    gaṇhanti   gīvāyapi   gaṇhanti   cheppāyapi   1-
gaṇhanti   piṭṭhiṃpi   abhirūhanti   rattacittāpi   aṅgajātaṃ  chupanti  vacchatarīpi
ogāhetvā   mārenti   .   manussā   ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gahessanti    kaṇṇesupi   gahessanti   gīvāyapi   gahessanti   cheppāyapi
gahessanti      piṭṭhiṃpi      abhirūhissanti     rattacittāpi     aṅgajātaṃ
chupissanti    vacchatarīpi    ogāhetvā   māressanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. cheppeti.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  gāvīnaṃ  visāṇesu  gahetabbaṃ  na  kaṇṇesu
gahetabbaṃ   na   gīvāya   gahetabbaṃ   na   cheppāya  gahetabbaṃ  na  piṭṭhi
abhirūhitabbā   yo   abhirūheyya   āpatti   dukkaṭassa   na   ca  bhikkhave
rattacittena   aṅgajātaṃ   chupitabbaṃ   yo   chupeyya  āpatti  thullaccayassa
na vacchatarī māretabbā yo māreyya yathādhammo kāretabboti.
     [14]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū yānena yāyanti
itthīyuttenapi   purisantarena   purisayuttenapi   itthantarena   .   manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gaṅgāmahiyāyāti  1- .
Bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  yānena  yāyitabbaṃ  yo
yāyeyya   āpatti  dukkaṭassāti  .  tena  kho  pana  samayena  aññataro
bhikkhu   kosalesu   janapadesu   sāvatthiṃ   gacchanto   bhagavantaṃ   dassanāya
antarāmagge   gilāno   hoti  .  athakho  so  bhikkhu  maggā  okkamma
aññatarasmiṃ   rukkhamūle   nisīdi   .   manussā   taṃ  bhikkhuṃ  passitvā  2-
etadavocuṃ   kahaṃ   bhante  ayyo  3-  gamissatīti  .  sāvatthiṃ  kho  ahaṃ
āvuso    gamissāmi    bhagavantaṃ    dassanāyāti    .    ehi   bhante
gamissāmāti   4-   .   nāhaṃ  āvuso  sakkomi  gilānomhīti  .  ehi
bhante  yānaṃ  abhirūhāti  .  alaṃ  āvuso  paṭikkhittaṃ  bhagavatā  yānanti.
Kukkuccāyanto   yānaṃ  nābhirūhi  .  athakho  so  bhikkhu  sāvatthiṃ  gantvā
@Footnote: 1 Ma. Yu. kaṅgāmahiyāyāti. 2 Ma. Yu. disvā. 3 Ma. Yu. ayyo bhante.
@4 Ma. gamissāmīti.
Bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū   āmantesi   anujānāmi   bhikkhave  gilānassa  yānanti  .  athakho
bhikkhūnaṃ   etadahosi  itthīyuttaṃ  nu  kho  purisayuttaṃ  nu  khoti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  purisayuttaṃ  hatthavaṭṭakanti.
Tena   kho   pana  samayena  aññatarassa  bhikkhuno  yānugghāṭena  bāḷhataraṃ
aphāsu  ahosi  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
sivikaṃ pāṭaṅkinti.
     [15]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāsayana-
mahāsayanāni   dhārenti   seyyathīdaṃ   āsandiṃ   pallaṅkaṃ  goṇakaṃ  cittakaṃ
paṭikaṃ   paṭilikaṃ   tūlikaṃ   vikatikaṃ  uddhalomiṃ  ekantalomiṃ  kaṭissaṃ  koseyyaṃ
kuttakaṃ    hatthattharaṃ    assattharaṃ    rathattharaṃ    ajinappaveṇiṃ   kaddalimiga-
pavarapaccatharaṇaṃ     sauttaracchadaṃ     ubhatolohitakūpadhānaṃ    .    manussā
vihāracārikaṃ   āhiṇḍantā   passitvā   ujjhāyanti   khīyanti   vipācenti
seyyathāpi  gihī  kāmabhoginoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave    uccāsayanamahāsayanāni    dhāretabbāni    seyyathīdaṃ   āsandi
pallaṅko    goṇako    cittako    paṭikā   paṭalikā   tūlikā   vikatikā
uddhalomī   ekantalomī   kaṭissaṃ   koseyyaṃ  kuttakaṃ  hatthattharaṃ  assattharaṃ
rathattharaṃ      ajinappaveṇi      kaddalimigapavarapaccattharaṇaṃ      sauttaracchadaṃ
ubhatolohitakūpadhānaṃ yo dhāreyya āpatti dukkaṭassāti.
     [16]   Tena   kho   pana   samayena   chabbaggiyā  bhikkhū  bhagavatā
uccāsayanamahāsayanāni   paṭikkhittānīti   mahācammāni   dhārenti   sīhacammaṃ
byagghacammaṃ    dīpicammaṃ   .   tāni   mañcappamāṇenapi   chinnāni   honti
pīṭhappamāṇenapi    chinnāni    honti    antopi    mañce    paññattāni
honti   bahipi   mañce   paññattāni   honti  antopi  pīṭhe  paññattāni
honti   bahipi   pīṭhe   paññattāni   honti   .   manussā  vihāracārikaṃ
āhiṇḍantā    passitvā   ujjhāyanti   khīyanti   vipācenti   seyyathāpi
gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
mahācammāni    dhāretabbāni    sīhacammaṃ    byagghacammaṃ    dīpicammaṃ   yo
dhāreyya āpatti dukkaṭassāti.
     [17]  Tena  kho  pana samayena chabbaggiyā bhikkhū bhagavatā mahācammāni
paṭikkhittānīti    gocammāni    dhārenti    .   tāni   mañcappamāṇenapi
chinnāni   honti   pīṭhappamāṇenapi   chinnāni   honti   antopi   mañce
paññattāni    honti    bahipi    mañce   paññattāni   honti   antopi
pīṭhe    paññattāni    honti   bahipi   pīṭhe   paññattāni   honti  .
Aññataropi      pāpabhikkhu     aññatarassa     pāpupāsakassa     kulupako
hoti    .    athakho    so    pāpabhikkhu    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    yena   tassa   pāpupāsakassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  so  pāpupāsako
yena     pāpabhikkhu     tenupasaṅkami    upasaṅkamitvā    taṃ    pāpabhikkhuṃ
Abhivādetvā ekamantaṃ nisīdi.
     {17.1}   Tena  kho  pana  samayena  tassa  pāpupāsakassa  vacchako
hoti   taruṇo   abhirūpo   dassanīyo  pāsādiko  citro  1-  seyyathāpi
dīpicchāpo  .  athakho  so  pāpabhikkhu  taṃ  vacchakaṃ  sakkaccaṃ upanijjhāyati.
Athakho  so  pāpupāsako  taṃ  pāpabhikkhuṃ  etadavoca  kissa  bhante  ayyo
imaṃ   vacchakaṃ   sakkaccaṃ   upanijjhāyatīti  .  attho  me  āvuso  imassa
vacchakassa cammenāti.
     {17.2}  Athakho  so  pāpupāsako taṃ vacchakaṃ vadhitvā cammaṃ vidhūnitvā
tassa   pāpabhikkhuno   adāsi   2-  .  athakho  so  pāpabhikkhu  taṃ  cammaṃ
saṅghāṭiyā   paṭicchādetvā   agamāsi  .  athakho  sā  gāvī  vacchagiddhinī
taṃ   pāpabhikkhuṃ   piṭṭhito   piṭṭhito  anubandhi  .  bhikkhū  evamāhaṃsu  kissa
tyāyaṃ   āvuso   gāvī   piṭṭhito   piṭṭhito  anubaddhāti  .  ahaṃpi  kho
āvuso  na  jānāmi  kena  myāyaṃ  gāvī  piṭṭhito  piṭṭhito anubaddhāti.
Tena  kho  pana  samayena  tassa  pāpabhikkhuno  saṅghāṭi  lohitena  makkhitā
hoti. Bhikkhū evamāhaṃsu ayaṃ pana te āvuso saṅghāṭi kiṃ katāti.
     {17.3}  Athakho  so  pāpabhikkhu  bhikkhūnaṃ  etamatthaṃ  ārocesi .
Kiṃ  pana  tvaṃ  āvuso  pāṇātipāte  samādapesīti  .  evaṃ  āvusoti.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhu   pāṇātipāte   samādapessati   nanu   bhagavatā
anekapariyāyena    pāṇātipāto    garahito    pāṇātipātā    veramaṇī
pasatthāti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1 Po. vicitto. 2 Ma. Yu. pādāsi.
     [18]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ   pāpabhikkhuṃ   paṭipucchi   saccaṃ   kira   tvaṃ   bhikkhu
pāṇātipāte   samādapesīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tvaṃ   moghapurisa  pāṇātipāte  samādapessasi
nanu    mayā    moghapurisa    anekapariyāyena    pāṇātipāto   garahito
pāṇātipātā    veramaṇī    pasatthā    netaṃ    moghapurisa   appasannānaṃ
vā   pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na     bhikkhave    pāṇātipāte    samādapetabbaṃ    yo    samādapeyya
yathādhammo  kāretabbo  .  na  ca  1-  bhikkhave  gocammaṃ dhāretabbaṃ yo
dhāreyya  āpatti  dukkaṭassa  .  na  [2]- bhikkhave kiñci cammaṃ dhāretabbaṃ
yo dhāreyya āpatti dukkaṭassāti.
     {18.1}  Tena  kho pana samayena manussānaṃ mañcaṃpi pīṭhaṃpi cammonaddhāni
honti  cammavinaddhāni  .  bhikkhū  kukkuccāyantā  nābhinisīdanti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  gihivikataṃ abhinisīdituṃ na tveva
abhinipajjitunti  .  tena kho pana samayena vihārā cammabandhehi ogumphiyanti.
Bhikkhū  kukkuccāyantā  nābhinisīdanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave bandhanamattaṃ abhinisīditunti.
     [19]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  saupāhanā
gāmaṃ   pavisanti   .  manussā  ujjhāyanti  khīyanti  vipācenti  seyyathāpi
gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
@Footnote: 1 Po. Ma. Yu. casaddo natthi .  2 Ma. Yu. ca.
Saupāhanena  gāmo  pavisitabbo  yo  paviseyya  āpatti  dukkaṭassāti .
Tena  kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti na sakkoti vinā
upāhanena   1-   gāmaṃ   pavisituṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave gilānena bhikkhunā saupāhanena gāmaṃ pavisitunti.
     [20]  Tena  kho  pana  samayena  āyasmā  mahākaccāno  avantīsu
viharati   kuraraghare   papāte  2-  pabbate  .  tena  kho  pana  samayena
soṇo      upāsako      kuṭikaṇṇo     āyasmato     mahākaccānassa
upaṭṭhāko   hoti   .  athakho  soṇo  upāsako  kuṭikaṇṇo  yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    kuṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   yathā
yathāhaṃ   bhante   ayyena   mahākaccānena   dhammaṃ   desitaṃ   ājānāmi
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ   brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ
pabbājetu maṃ bhante ayyo mahākaccānoti.
     {20.1}    Evaṃ    vutte    āyasmā    mahākaccāno   soṇaṃ
upāsakaṃ    kuṭikaṇṇaṃ   etadavoca   3-   dukkaraṃ   kho   soṇa   yāvajīvaṃ
ekaseyyaṃ     ekabhattaṃ    brahmacariyaṃ    carituṃ    4-    iṅgha    tvaṃ
@Footnote: 1 Yu. upāhanena vinā .  2 Ma. kururaghare papathake .  3 Ma. Yu. evaṃ vutte ...
@etadavocāti ime pāṭhā na disasanti .   4 Ma. Yu. ayaṃ pāṭho natthi.
Soṇa    tattheva   agārikabhūto   buddhānaṃ   sāsanaṃ   anuyuñja   kālayuttaṃ
ekaseyyaṃ ekabhattaṃ brahmacariyanti.
     {20.2}   Athakho   soṇassa   upāsakassa  kuṭikaṇṇassa  yo  ahosi
pabbajjābhisaṅkhāro    so    paṭippassambhi   .   dutiyampi   kho   soṇo
upāsako    kuṭikaṇṇo    .pe.    tatiyampi    kho   soṇo   upāsako
kuṭikaṇṇo    yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ     mahākaccānaṃ    abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ    nisinno   kho   soṇo   upāsako   kuṭikaṇṇo   āyasmantaṃ
mahākaccānaṃ   etadavoca   yathā  yathāhaṃ  bhante  ayyena  mahākaccānena
dhammaṃ    desitaṃ    ājānāmi    nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā
ekantaparipuṇṇaṃ     ekantaparisuddhaṃ     saṅkhalikhitaṃ     brahmacariyaṃ    carituṃ
icchāmahaṃ    bhante    kesamassuṃ    ohāretvā   kāsāyāni   vatthāni
acchādetvā    agārasmā    anagāriyaṃ    pabbajituṃ    pabbājetu    maṃ
bhante ayyo mahākaccānoti.
     {20.3}    Athakho    āyasmā   mahākaccāno   soṇaṃ   upāsakaṃ
kuṭikaṇṇaṃ   pabbājesi   .   tena   kho  pana  samayena  avantidakkhiṇāpatho
appabhikkhuko    hoti    .    athakho   āyasmā   mahākaccāno   tiṇṇaṃ
vassānaṃ   accayena   kicchena   kasirena  tato  tato  dasavaggaṃ  bhikkhusaṅghaṃ
sannipātāpetvā      āyasmantaṃ      soṇaṃ      upasampādesi    .
Athakho     āyasmato     soṇassa     vassaṃ     vutthassa    rahogatassa
paṭisallīnassa     evaṃ    cetaso    parivitakko    udapādi    sutoyeva
kho   me   so   bhagavā   ediso   ca   ediso  cāti  na  ca  mayā
Sammukhā    diṭṭho    gaccheyyāhaṃ    taṃ   bhagavantaṃ   dassanāya   arahantaṃ
sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti.
     {20.4}   Athakho   āyasmā   soṇo   sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito    yenāyasmā    mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ     mahākaccānaṃ    abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinno   kho   āyasmā   soṇo   āyasmantaṃ  mahākaccānaṃ
etadavoca   idha   mayhaṃ  bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko  udapādi  sutoyeva  kho  me  so  bhagavā  ediso ca ediso
cāti  na  ca  mayā  sammukhā  diṭṭho  gaccheyyāhaṃ  taṃ  bhagavantaṃ  dassanāya
arahantaṃ    sammāsambuddhaṃ    sace    maṃ    upajjhāyo    anujāneyyāti
gaccheyyāhaṃ   bhante   taṃ   bhagavantaṃ   dassanāya   arahantaṃ  sammāsambuddhaṃ
sace maṃ upajjhāyo anujānātīti.
     {20.5}  Sādhu  sādhu  soṇa  gaccha  tvaṃ  soṇa taṃ bhagavantaṃ dassanāya
arahantaṃ   sammāsambuddhaṃ   dakkhissasi   tvaṃ   soṇa  taṃ  bhagavantaṃ  pāsādikaṃ
pasādanīyaṃ    santindriyaṃ    santamānasaṃ    uttamadamathasamathamanuppattaṃ    dantaṃ
guttaṃ  yatindriyaṃ  nāgaṃ  tenahi  tvaṃ soṇa mama vacanena bhagavato pāde sirasā
vanda   upajjhāyo  me  bhante  āyasmā  mahākaccāno  bhagavato  pāde
sirasā   vandatīti  evañca  vadehi  avantidakkhiṇāpatho  bhante  appabhikkhuko
tiṇṇaṃ   me   vassānaṃ  accayena  kicchena  kasirena  tato  tato  dasavaggaṃ
bhikkhusaṅghaṃ   sannipātāpetvā   upasampadaṃ   alatthaṃ   appevanāma   bhagavā
Avantidakkhiṇāpathe     appatarena     gaṇena    upasampadaṃ    anujāneyya
avantidakkhiṇāpathe    bhante    kaṇhuttarā    bhūmi   kharā   gokaṇṭakahatā
appevanāma    bhagavā    avantidakkhiṇāpathe   gaṇaṅgaṇupāhanaṃ   anujāneyya
avantidakkhiṇāpathe     bhante     nahānagarukā    manussā    udakasuddhikā
appevanāma     bhagavā    avantidakkhiṇāpathe    dhuvanahānaṃ    anujāneyya
avantidakkhiṇāpathe   bhante   cammāni   attharaṇāni   eḷakacammaṃ   ajacammaṃ
migacammaṃ    seyyathāpi   bhante   majjhimesu   janapadesu   eragu   moragu
majjāru   jantu   evameva   kho   bhante   avantidakkhiṇāpathe   cammāni
attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ    appevanāma   bhagavā
avantidakkhiṇāpathe    cammāni    attharaṇāni    anujāneyya    eḷakacammaṃ
ajacammaṃ    migacammaṃ   etarahi   bhante   manussā   nissīmagatānaṃ   bhikkhūnaṃ
cīvaraṃ   denti   imaṃ   cīvaraṃ   itthannāmassa   demāti   te  āgantvā
ārocenti   itthannāmehi   te   āvuso   manussehi   cīvaraṃ  dinnanti
te   kukkuccāyantā   na   sādiyanti   mā   no   nissaggiyaṃ   ahosīti
appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti.
     {20.6} Evaṃ bhanteti kho āyasmā soṇo āyasamto mahākaccānassa
paṭissuṇitvā    uṭṭhāyāsanā    āyasmantaṃ   mahākaccānaṃ   abhivādetvā
padakkhiṇaṃ   katvā  senāsanaṃ  saṃsāmetvā  pattacīvaramādāya  yena  sāvatthī
tena   pakkāmi   anupubbena   yena   sāvatthī   jetavanaṃ  anāthapiṇḍikassa
ārāmo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
Abhivādetvā   ekamantaṃ   nisīdi  .  athakho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi    imassa    ānanda    āgantukassa    bhikkhuno    senāsanaṃ
paññāpehīti   .   athakho   āyasmā   ānando  yassa  kho  maṃ  bhagavā
āṇāpeti    imassa    ānanda    āgantukassa    bhikkhuno    senāsanaṃ
paññāpehīti    icchati    bhagavā   tena   bhikkhunā   saddhiṃ   ekavihāre
vatthuṃ    icchati    bhagavā    āyasmatā   soṇena   saddhiṃ   ekavihāre
vatthunti   yasmiṃ   vihāre   bhagavā   viharati   tasmiṃ  vihāre  āyasmato
soṇassa senāsanaṃ paññāpesi.
     [21]   Athakho  bhagavā  bahudeva  rattiṃ  ajjhokāse  vītināmetvā
vihāraṃ   pāvisi  .  āyasmāpi  kho  soṇo  bahudeva  rattiṃ  ajjhokāse
vītināmetvā   vihāraṃ   pāvisi   .  athakho  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   āyasmantaṃ   soṇaṃ   ajjhesi   paṭibhātu   taṃ   bhikkhu  dhammo
bhāsitunti  .  evaṃ  bhanteti  kho  āyasmā  soṇo  bhagavato paṭissuṇitvā
sabbāneva  aṭṭhakavaggikāni  sarena  abhāsi  .  athakho  bhagavā  āyasmato
soṇassa   sarabhaññapariyosāne  abbhānumodi  sādhu  sādhu  bhikkhu  suggahitāni
kho   te   bhikkhu  aṭṭhakavaggikāni  sumanasikatāni  sūpadhāritāni  kalyāṇiyāsi
vācāya   samannāgato   vissaṭṭhāya   anelagalāya   atthassa  viññāpaniyā
kativassosi  tvaṃ  bhikkhūti  .  ekavasso  ahaṃ bhagavāti. Kissa pana tvaṃ bhikkhu
evaṃciraṃ  akāsīti  .  ciraṃ  diṭṭho  me  bhante  kāmesu  ādīnavo  apica
Sambādhā    gharāvāsā   bahukiccā   bahukaraṇīyāti   .   athakho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     disvā ādīnavaṃ loke        ñatvā dhammaṃ nirūpadhiṃ
     ariyo na ramatī pāpe         pāpe na ramatī sucīti 1-.
     [22]   Athakho   āyasmā   soṇo  paṭisammodati  kho  maṃ  bhagavā
ayaṃ   khvassa   kālo   yaṃ   me   upajjhāyo   paridassīti  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā
bhagavantaṃ   etadavoca   upajjhāyo   me  bhante  āyasmā  mahākaccāno
bhagavato   pādesu   sirasā   vandati   evañca  vadeti  avantidakkhiṇāpatho
bhante   appabhikkhuko   tiṇṇaṃ   me  vassānaṃ  accayena  kicchena  kasirena
tato    tato    dasavaggaṃ    bhikkhusaṅghaṃ    sannipātāpetvā    upasampadaṃ
alatthaṃ     appevanāma     bhagavā     avantidakkhiṇāpathe     appatarena
gaṇena      upasampadaṃ     anujāneyya     avantidakkhiṇāpathe     bhante
kaṇhuttarā     bhūmi     kharā    gokaṇṭakahatā    appevanāma    bhagavā
avantidakkhiṇāpathe     gaṇaṅgaṇupāhanaṃ     anujāneyya    avantidakkhiṇāpathe
bhante    nahānagarukā    manussā    udakasuddhikā   appevanāma   bhagavā
avantidakkhiṇāpathe      dhuvanahānaṃ      anujāneyya     avantidakkhiṇāpathe
bhante     cammāni     attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ
seyyathāpi    bhante   majjhimesu   janapadesu   eragu   moragu   majjāru
@Footnote: 1 Yu. sāsane ramati sucīti.
Jantu   evameva   kho   bhante   avantidakkhiṇāpathe  cammāni  attharaṇāni
eḷakacammaṃ   ajacammaṃ   migacammaṃ   appevanāma   bhagavā  avantidakkhiṇāpathe
cammāni    attharaṇāni    anujāneyya    eḷakacammaṃ   ajacammaṃ   migacammaṃ
etarahi   bhante  manussā  nissīmagatānaṃ  bhikkhūnaṃ  cīvaraṃ  denti  imaṃ  cīvaraṃ
itthannāmassa   demāti  te  āgantvā  ārocenti  itthannāmehi  te
āvuso   manussehi   cīvaraṃ   dinnanti  te  kukkuccāyantā  na  sādiyanti
mā   no   nissaggiyaṃ   ahosīti   appevanāma   bhagavā  cīvare  pariyāyaṃ
ācikkheyyāti.
     [23]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā    bhikkhū   āmantesi   avantidakkhiṇāpatho   bhikkhave   appabhikkhuko
anujānāmi    bhikkhave    sabbapaccantimesu    janapadesu   vinayadharapañcamena
gaṇena upasampadaṃ.
     {23.1}  Tatrīme  paccantimā janapadā puratthimāya disāya kajaṅgalaṃ 1-
nāma  nigamo  tassa  parena  mahāsālā  tato  parā  paccantimā  janapadā
orato   majjhe  .  puratthimadakkhiṇāya  disāya  sallavatī  nāma  nadī  tato
parā   paccantimā   janapadā   orato   majjhe   .   dakkhiṇāya  disāya
setakaṇṇikaṃ   nāma   nigamo   tato   parā  paccantimā  janapadā  orato
majjhe   .   pacchimāya   disāya  thūnaṃ  nāma  brāhmaṇagāmo  tato  parā
paccantimā   janapadā   orato  majjhe  .  uttarāya  disāya  usīraddhajo
nāma    pabbato    tato    parā    paccantimā    janapadā    orato
@Footnote: 1 Ma. gajaṅgalaṃ.
Majjhe   .   anujānāmi   bhikkhave   evarūpesu   paccantimesu  janapadesu
vinayadharapañcamena    gaṇena   upasampadaṃ   .   avantidakkhiṇāpathe   bhikkhave
kaṇhuttarā     bhūmi     kharā    gokaṇṭakahatā    anujānāmi    bhikkhave
sabbapaccantimesu    janapadesu    gaṇaṅgaṇupāhanaṃ    .    avantidakkhiṇāpathe
bhikkhave    nahānagarukā    manussā   udakasuddhikā   anujānāmi   bhikkhave
sabbapaccantimesu   janapadesu   dhuvanahānaṃ   .   avantidakkhiṇāpathe  bhikkhave
cammāni    attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ   seyyathāpi
bhikkhave  majjhimesu  janapadesu  eragu  moragu  majjāru  jantu 1- evameva
kho    bhikkhave    avantidakkhiṇāpathe   cammāni   attharaṇāni   eḷakacammaṃ
ajacammaṃ    migacammaṃ   anujānāmi   bhikkhave   sabbapaccantimesu   janapadesu
cammāni   attharaṇāni   eḷakacammaṃ   ajacammaṃ   migacammaṃ   .   idha   pana
bhikkhave   manussā   nissīmagatānaṃ   bhikkhūnaṃ   cīvaraṃ   denti   imaṃ   cīvaraṃ
itthannāmassa   demāti   anujānāmi   bhikkhave   sādituṃ   na   tāva  taṃ
gaṇanupagaṃ yāva na hatthaṃ gacchatīti.
                    Cammakkhandhakaṃ pañcamaṃ.
                Imamhi khandhake vatthū tesaṭṭhī.
                       ---------
                       Tassuddānaṃ.
     [24] Rājā ca māgadho soṇo 2-      asītisahassissaro
         sāgato gijjhakūṭasmiṃ                  bahuṃ dassesi uttariṃ.
@Footnote: 1 Ma. eragū moragū majjhārū jantū. Yu. majjhāru. 2 Ma. Yu. rājā māgadho soṇo.
         Pabbajjāraddhabhijjiṃsu                  vīṇaṃ ekapalāsikaṃ
         nīlā pītā lohitikā                   mañjeṭṭhā kaṇhameva ca.
         Mahāraṅga mahānāmā                  vaddhikā ca paṭikkhipi
         khallakā pūṭapālī ca                    tūlatittirameṇḍajā.
         Vicchikā moracitrañca 1-             sīhabyagghā ca dīpikā
         ajinuddā majjārī 2- ca             kāḷolūkaparikkhaṭā 3-.
         Phālitupāhanā khīlā                   dhotakhāṇukhaṭakhaṭā 4-
         tālaveḷutiṇañceva                    muñjapabbajahintalā 5-.
         Kamalakambalasovaṇṇā 6-           rūpikā maṇi veḷurī 7-
         phalikā kaṃsakācā ca                     tipusīsañca tambakā.
         Gāvī yānaṃ gilāno ca                  purisayuttasīvikā
         sayanāni mahācammā 8-             gocammehi ca pāpako.
         Gihīnaṃ cammavaddhehi                     pavisanti gilāyano
         mahākaccāyano soṇo                sarenaṭṭhakavaggikaṃ.
         Upasampadaṃ pañcahi                     gaṇā dhuvasināyanā 9-
         sammattharaṇānuññāsi               na tāva gaṇanūpagaṃ
         adāsīme vare pañca                   soṇattherassa nāyakoti.
@Footnote: 1 Ma. Yu. moracitrā ca. 2 Sī. majjārā. Ma. mañjārī. 3 Ma. Yu. kāḷaluaparikkhaṭā.
@4 Sī. dhotakhāṇukhaṭakhaṭaṃ. 5 Ma. muñca - hintālā. 6 Ma. kampala-.
@7 Ma. Yu. veḷuriyā. 8 Sī. mahācamma. 9 Ma. upasampadaṃ pañcahi gaṇaṃ gaṇaṅgaṇādhuvasinā.
@Yu. upasampadaṃ pañcagaṇaṃ gaṇaṅgaṇā dhuvasinā.
                      Bhesajjakkhandhakaṃ
     [25]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa    ārāme   .   tena   kho   pana   samayena   bhikkhūnaṃ
sāradikena    ābādhena   phuṭṭhānaṃ   yāgupi   pītā   uggacchati   bhattaṃpi
bhuttaṃ   uggacchati   .   te   tena   kisā   honti   lūkhā   dubbaṇṇā
uppaṇḍuppaṇḍukajātā      dhamanisanthatagattā      .     addasā     kho
bhagavā    te    bhikkhū   kise   lūkhe   dubbaṇṇe   uppaṇḍuppaṇḍukajāte
dhamanisanthatagatte     disvāna     āyasmantaṃ     ānandaṃ     āmantesi
kinnu    kho    ānanda    etarahi    bhikkhū   kisā   lūkhā   dubbaṇṇā
uppaṇḍuppaṇḍukajātā     dhamanisanthatagattāti     .     etarahi    bhante
bhikkhūnaṃ    sāradikena   ābādhena   phuṭṭhānaṃ   yāgupi   pītā   uggacchati
bhattaṃpi   bhuttaṃ   uggacchati   te   tena   kisā  [1]-  lūkhā  dubbaṇṇā
uppaṇḍuppaṇḍukajātā dhamanisanthatagattāti.
     {25.1}  Athakho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi   etarahi   kho   bhikkhūnaṃ   sāradikena   ābādhena
phuṭṭhānaṃ    yāgupi   pītā   uggacchati   bhattaṃpi   bhuttaṃ   uggacchati   te
tena       kisā       lūkhā      dubbaṇṇā      uppaṇḍuppaṇḍukajātā
dhamanisanthatagattā   kinnu   kho   ahaṃ   bhikkhūnaṃ   bhesajjaṃ  anujāneyyaṃ  yaṃ
bhesajjañceva    assa   bhesajjasammatañca   lokassa   āhāratthañca   2-
phareyya   na   ca   oḷāriko   āhāro   paññāyeyyāti   .  athakho
@Footnote: 1 Ma. honti. 2 Yu. āhārattañca.
Bhagavato   etadahosi   imāni   kho   pañca  bhesajjāni  seyyathīdaṃ  sappi
navanītaṃ   telaṃ   madhu   phāṇitaṃ   bhesajjāni   ceva   bhesajjasammatāni  ca
lokassa   āhāratthañca   pharanti  na  ca  oḷāriko  āhāro  paññāyati
yannūnāhaṃ    bhikkhūnaṃ   imāni   pañca   bhesajjāni   anujāneyyaṃ   kāle
paṭiggahetvā kāle paribhuñjitunti.
     {25.2}   Athakho   bhagavā   sāyaṇhasamaye   paṭisallānā  vuṭṭhito
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
idha   mayhaṃ  bhikkhave  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi   etarahi   kho  bhikkhūnaṃ  sāradikena  ābādhena  phuṭṭhānaṃ  yāgupi
pītā  uggacchati  bhattaṃpi  bhuttaṃ  uggacchati  te  tena  kisā lūkhā dubbaṇṇā
uppaṇḍuppaṇḍukajātā    dhamanisanthatagattā    kinnu    kho    ahaṃ   bhikkhūnaṃ
bhesajjaṃ   anujāneyyaṃ  yaṃ  bhesajjañceva  assa  bhesajjasammatañca  lokassa
āhāratthañca   phareyya   na   ca   oḷāriko  āhāro  paññāyeyyāti
tassa  mayhaṃ  bhikkhave  etadahosi  imāni  kho  pañca  bhesajjāni seyyathīdaṃ
sappi   navanītaṃ  telaṃ  madhu  phāṇitaṃ  bhesajjāni  ceva  bhesajjasammatāni  ca
lokassa   āhāratthañca   pharanti  na  ca  oḷāriko  āhāro  paññāyati
yannūnāhaṃ    bhikkhūnaṃ   imāni   pañca   bhesajjāni   anujāneyyaṃ   kāle
paṭiggahetvā   kāle   paribhuñjitunti   .   anujānāmi   bhikkhave   tāni
pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitunti.
     [26]  Tena  kho  pana  samayena  bhikkhū tāni pañca bhesajjāni kāle
paṭiggahetvā   kāle   paribhuñjanti   .  tesaṃ  yānipi  tāni  pākatikāni
lūkhāni  bhojanāni  tānipi  nacchādenti  pageva  senesikāni  1-  .  te
tena  ceva  sāradikena  ābādhena  phuṭṭhā  iminā ca bhattācchādakena 2-
tadubhayena    bhiyyoso    mattāya    kisā    honti   lūkhā   dubbaṇṇā
uppaṇḍuppaṇḍukajātā        dhamanisanthatagattā        .        addasā
kho   bhagavā   te   bhikkhū   bhiyyoso   mattāya  kise  lūkhe  dubbaṇṇe
uppaṇḍuppaṇḍukajāte      dhamanisanthatagatte      disvāna      āyasmantaṃ
ānandaṃ   āmantesi   kinnu   kho   ānanda   etarahi  bhikkhū  bhiyyoso
mattāya      kisā      lūkhā      dubbaṇṇā      uppaṇḍuppaṇḍukajātā
dhamanisanthatagattāti   .   etarahi   bhante  bhikkhū  tāni  pañca  bhesajjāni
kāle    paṭiggahetvā    kāle    paribhuñjanti   tesaṃ   yānipi   tāni
pākatikāni     lūkhāni     bhojanāni    tānipi    nacchādenti    pageva
senesikāni   te   tena   ceva  sāradikena  ābādhena  phuṭṭhā  iminā
ca    bhattācchādakena    tadubhayena   bhiyyoso   mattāya   kisā   lūkhā
dubbaṇṇā        uppaṇḍuppaṇḍukajātā       dhamanisanthatagattāti      .
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    anujānāmi   bhikkhave   tāni   pañca   bhesajjāni
paṭiggahetvā kālepi vikālepi paribhuñjitunti.
@Footnote: 1 Po. sineha-kāni. Ma. senesitāni. 2 Po. bhattacchādakena. Ma. Yu.
@bhattācchandakena.
     [27]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
vasāni   bhesajjāni  acchavasaṃ  macchavasaṃ  susukāvasaṃ  1-  sūkaravasaṃ  gadrabhavasaṃ
kāle  paṭiggahitaṃ  kāle  nipakkaṃ  2-  kāle  saṃsaṭṭhaṃ  3- telaparibhogena
paribhuñjituṃ   .   vikāle   ce   bhikkhave   paṭiggahitaṃ   vikāle   nipakkaṃ
vikāle   saṃsaṭṭhaṃ   tañce   paribhuñjeyya   āpatti   tiṇṇaṃ  dukkaṭānaṃ .
Kāle   ce   bhikkhave   paṭiggahitaṃ   vikāle   nipakkaṃ   vikāle  saṃsaṭṭhaṃ
tañce   paribhuñjeyya   āpatti   dvinnaṃ   dukkaṭānaṃ   .   kāle   ce
bhikkhave    paṭiggahitaṃ    kāle    nipakkaṃ    vikāle    saṃsaṭṭhaṃ   tañce
paribhuñjeyya   āpatti   dukkaṭassa   .   kāle  ce  bhikkhave  paṭiggahitaṃ
kāle nipakkaṃ kāle saṃsaṭṭhaṃ tañce paribhuñjeyya anāpattīti.
     [28]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
mūlāni   bhesajjāni   haliddaṃ   siṅgiveraṃ  vacaṃ  vacatthaṃ  ativisaṃ  kaṭukarohiṇiṃ
usīraṃ   bhaddamuttakaṃ   yāni   vā   panaññānipi   atthi  mūlāni  bhesajjāni
neva  khādanīye  khādaniyatthaṃ  4-  pharanti na bhojanīye bhojanīyatthaṃ 5- pharanti
tāni    paṭiggahetvā    yāvajīvaṃ   pariharituṃ   sati   paccaye   paribhuñjituṃ
asati   paccaye   paribhuñjantassa   āpatti   dukkaṭassāti   .  tena  kho
@Footnote: 1 Ma. susumārasaṃ. 2 Sī. nippakkaṃ. 3 Sī. Po. saṃsattaṃ. 4 Yu. khādanīyattaṃ.
@5 Yu. bhojanīyattaṃ.
Pana   samayena   gilānānaṃ   bhikkhūnaṃ   mūlehi  bhesajjehi  piṭṭhehi  attho
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
nisadaṃ nisadapotanti 1-.
     [29]  Tena  kho  pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
kasāvāni    bhesajjāni    nimbakasāvaṃ    kuṭajakasāvaṃ   paṭolakasāvaṃ   2-
paggavakasāvaṃ   nattamālakasāvaṃ   yāni   vā   panaññānipi  atthi  kasāvāni
bhesajjāni  neva  khādanīye  khādanīyatthaṃ  pharanti  na  bhojanīye  bhojanīyatthaṃ
pharanti    tāni    paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye
paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [30]   Tena   kho   pana   samayena   gilānānaṃ  bhikkhūnaṃ  paṇṇehi
bhesajjehi  attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi
bhikkhave    paṇṇāni    bhesajjāni    nimbapaṇṇaṃ    kuṭajapaṇṇaṃ   paṭolapaṇṇaṃ
sulasipaṇṇaṃ    kappāsipaṇṇaṃ    3-    yāni    vā    panaññānipi    atthi
paṇṇāni   bhesajjāni   neva  khādanīye  khādanīyatthaṃ  pharanti  na  bhojanīye
bhojanīyatthaṃ    pharanti    tāni   paṭiggahetvā   yāvajīvaṃ   pariharituṃ   sati
paccaye     paribhuñjituṃ     asati    paccaye    paribhuñjantassa    āpatti
dukkaṭassāti.
     [31]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
@Footnote: 1 Po. Ma. nisadapotakanti. 2 Ma. Yu. paṭolakasāvanti pāṭho natthi. 3 Yu.
@kappāsikapaṇṇaṃ.
Phalāni  bhesajjāni  vilaṅgaṃ  pipphaliṃ  1-  maricaṃ  harītakaṃ  vibhītakaṃ 2- āmalakaṃ
goṭhaphalaṃ   3-   yāni   vā  panaññānipi  atthi  phalāni  bhesajjāni  neva
khādanīye   khādanīyatthaṃ   pharanti   na  bhojanīye  bhojanīyatthaṃ  pharanti  tāni
paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye   paribhuñjituṃ   asati
paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [32]  Tena  kho  pana  samayena  gilānānaṃ  bhikkhūnaṃ jatūhi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
jatūni   bhesajjāni   hiṅguṃ   hiṅgujatuṃ   4-   hiṅgusipātikaṃ   takaṃ  takapattiṃ
takapaṇṇiṃ   sajjulasaṃ   yāni   vā   panaññānipi   atthi   jatūni  bhesajjāni
neva   khādanīye   khādanīyatthaṃ   pharanti  na  bhojanīye  bhojanīyatthaṃ  pharanti
tāni    paṭiggahetvā    yāvajīvaṃ   pariharituṃ   sati   paccaye   paribhuñjituṃ
asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [33]  Tena  kho  pana  samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
loṇāni   bhesajjāni   sāmuddaṃ  kāḷaloṇaṃ  sindhavaṃ  ubbhidaṃ  5-  bilaṃ  6-
yāni   vā   panaññānipi   atthi   loṇāni   bhesajjāni  neva  khādanīye
khādanīyatthaṃ    pharanti    na    bhojanīye    bhojanīyatthaṃ    pharanti   tāni
paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye   paribhuñjituṃ   asati
paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [34]    Tena    kho   pana   samayena   āyasmato   ānandassa
@Footnote: 1 Ma. pippaliṃ. Yu. pippalaṃ. 2 Po. Ma. vibhedagaṃ. 3 Po. Ma. koṭṭhaphalaṃ.
@4 Po. Yu. hiṅgujatu. 5 Ma. ubbhiraṃ. 6 Po. viḷahaṃ.
Upajjhāyassa    āyasmato   velaṭṭhasīsassa   thullakacchābādho   hoti  .
Tassa   lasikāya   cīvarāni   kāye   lagganti   .  tāni  bhikkhū  udakena
temetvā    temetvā    apakaḍḍhanti    .    addasā   kho   bhagavā
senāsanacārikaṃ    āhiṇḍanto   te   bhikkhū   tāni   cīvarāni   udakena
temetvā    temetvā    apakaḍḍhante   disvāna   yena   te   bhikkhū
tenupasaṅkami     upasaṅkamitvā    te    bhikkhū    etadavoca    kimimassa
bhikkhave    bhikkhuno    ābādhoti    .    imassa   bhante   āyasmato
thullakacchābādho    lasikāya    cīvarāni   kāye   lagganti   tāni   mayaṃ
udakena   temetvā   temetvā   apakaḍḍhāmāti   .  atha  kho  bhagavā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi    anujānāmi   bhikkhave   yassa   kaṇḍu   vā   piḷakā   vā
assāvo   vā   thullakacchā   vā   ābādho   kāyo   vā  duggandho
cuṇṇāni     bhesajjāni     agilānassa    chakanaṃ    mattikaṃ    rajananipakkaṃ
anujānāmi bhikkhave udukkhalaṃ musalanti.
     [35]   Tena   kho   pana   samayena   gilānānaṃ  bhikkhūnaṃ  cuṇṇehi
bhesajjehi  cālitehi  attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi   bhikkhave   cuṇṇacālaninti  1-  .  saṇhehi  attho  hoti .
Anujānāmi bhikkhave dussacālaninti.
     [36]  Tena  kho  pana  samayena aññatarassa bhikkhuno amanussikābādho
hoti    .    taṃ    ācariyupajjhāyā   upaṭṭhahantā   nāsakkhiṃsu   arogaṃ
kātuṃ    .   so   sūkarasūnaṃ   gantvā   āmakamaṃsaṃ   khādi   āmakalohitaṃ
@Footnote: 1 Po. cuṇṇapālinanti. Ma. cuṇṇacālinanti.
Pivi   1-   .   tassa   so  amanussikābādho  paṭippassambhi  .  bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi   bhikkhave   amanussikābādhe
āmakamaṃsaṃ āmakalohitanti 2-.
     [37]  Tena  kho  pana  samayena aññatarassa bhikkhuno cakkhurogābādho
hoti  .  taṃ  bhikkhū  3-  pariggahetvā  uccāraṃpi passāvaṃpi nikkhāmenti.
Addasā   kho  bhagavā  senāsanacārikaṃ  āhiṇḍanto  te  bhikkhū  taṃ  bhikkhuṃ
pariggahetvā   uccāraṃpi   passāvaṃpi   nikkhāmente  disvāna  yena  te
bhikkhū   tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kimimassa
bhikkhave  bhikkhuno  ābādhoti  .  imassa bhante āyasmato cakkhurogābādho
imaṃ   mayaṃ   pariggahetvā  uccāraṃpi  passāvaṃpi  nikkhāmemāti  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   anujānāmi   bhikkhave   añjanaṃ  kāḷañjanaṃ  rasañjanaṃ  sotañjanaṃ
gerukaṃ   kapallanti   .   añjanupapiṃsanehi  4-  attho  hoti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  candanaṃ  tagaraṃ kāḷānusāriyaṃ
tālīsaṃ   5-  bhaddamuttakanti  .  tena  kho  pana  samayena  bhikkhū  piṭṭhāni
añjanāni    thālakesupi    6-    sarāvakesupi   nikkhipanti   tiṇacuṇṇehipi
paṃsukehipi   okiriyanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave añjaninti.
     {37.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
añjaniyo     dhārenti     sovaṇṇamayaṃ     rūpiyamayaṃ     .     manussā
@Footnote: 1 Po. āmakamaṃsañca khādi āmakalohitañca pivi. 2 Po. ... amussikābādhena āmakamaṃsaṃ
@khādituṃ pivituṃ āmakalohitanti. 3 Po. Yu. bhikkhuṃ. 4 Po. -padhiṃsanehi. Ma. Yu.
@papisanehi. 5 Po. tālisapattaṃ. 6 Ma. carukesu. Yu. thālikesu.
Ujjhāyanti  khīyanti  vipācenti  seyyathāpi  nāma  1- gihī kāmabhoginoti.
Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave uccāvacā añjanī 2- dhāretabbā
yo  dhāreyya  āpatti  dukkaṭassa  anujānāmi  bhikkhave  aṭṭhimayaṃ  dantamayaṃ
visāṇamayaṃ  naḷamayaṃ  veḷumayaṃ  kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.
Tena   kho   pana   samayena  añjanī  3-  apārutā  honti  tiṇacuṇṇehipi
paṃsukehipi   okiriyanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  apidhānanti  .  apidhānaṃ  nipatati  .  anujānāmi bhikkhave suttakena
bandhitvā   añjaniyā   bandhitunti   .  añjanī  phalati  4-  .  anujānāmi
bhikkhave  suttakena  sibbetunti  .  tena  kho  pana samayena bhikkhū aṅguliyā
añjanti   akkhīni  dukkhāni  honti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave añjanīsalākanti.
     {37.2}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
añjanīsalākāyo    dhārenti    sovaṇṇamayaṃ    rūpiyamayaṃ    .    manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gihī   kāmabhoginoti  .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  uccāvacā  añjanīsalākā
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave
aṭṭhimayaṃ   dantamayaṃ  visāṇamayaṃ  .pe.  saṅkhanābhimayanti  .  tena  kho  pana
samayena  añjanīsalākā  bhūmiyaṃ  patati  5-  pharusā hoti. Bhagavato etamatthaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2-3 Po. Ma. añjanīyo. 4 Po. añjanīyo
@phālanti. Ma. Yu. añjanī nipatati. 5 Yu. patitā.
Ārocesuṃ  .  anujānāmi  bhikkhave  salākodhāniyanti  1-  .  tena  kho
pana   samayena   bhikkhū   añjaniṃpi   añjanīsalākaṃpi   hatthena  pariharanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  añjanitthavikanti.
Aṃsavaddhako  2-  na  hoti  .  bhagavato  etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.
     [38]  Tena  kho  pana samayena āyasmato pilindavacchassa sīsābhitāpo
hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave muddhani telakanti.
Nakkhamanīyo  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave
natthukammanti  .  natthu  galati . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave natthukaraṇinti.
     {38.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
natthukaraṇiyo   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .  manussā  ujjhāyanti
khīyanti    vipācenti    seyyathāpi   gihī   kāmabhoginoti   .   bhagavato
etamatthaṃ    ārocesuṃ    .    na    bhikkhave   uccāvacā   natthukaraṇī
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave
aṭṭhimayaṃ   .pe.   saṅkhanābhimayanti   .   natthu   visamaṃ   āsiñciyati  .
Bhagavato    etamatthaṃ    ārocesuṃ    .   anujānāmi   bhikkhave   yamakaṃ
natthukaraṇinti  3-  .  nakkhamanīyo  hoti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dhūmaṃ   pātunti   .  taññeva  vaṭṭiṃ  ālimpetvā
@Footnote: 1 Ma. salākāṭhāniyanti. Po. salākādhāniyanti. 2 Sī. aṃsavaḍḍhako.
@Yu. aṃsabandhako. 3 Po. Ma. Yu. yamaka natthukaraṇinti.
Pivanti   kaṇṭho   1-   dahati   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave dhūmanettanti.
     {38.2}  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacāni
dhūmanettāni   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .  manussā  ujjhāyanti
khīyanti  vipācenti  seyyathāpi  gihī  kāmabhoginoti  .  bhagavato  etamatthaṃ
ārocesuṃ  .  na  bhikkhave  uccāvacāni  dhūmanettāni  dhāretabbāni  yo
dhāreyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave   aṭṭhimayaṃ  .pe.
Saṅkhanābhimayanti.
     {38.3}  Tena  kho  pana  samayena  dhūmanettāni  apārutāni honti
pāṇakā   pavisanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   apidhānanti   .   tena  kho  pana  samayena  bhikkhū  dhūmanettāni
hatthena   pariharanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   dhūmanettatthavikanti  .  ekato  ghaṃsiyanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   yamakatthavikanti   .   aṃsavaddhako
na   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
aṃsavaddhakaṃ bandhanasuttakanti.
     [39]   Tena   kho   pana   samayena   āyasmato   pilindavacchassa
vātābādho   hoti   .   vejjā   evamāhaṃsu   telaṃ   pacitabbanti .
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  telapākanti .
Tasmiṃ  kho  [2]-  telapāke  majjaṃ  pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave  telapāke  majjaṃ  pakkhipitunti .
@Footnote: 1 Ma. Yu. kaṇṭhaṃ. 2 Ma. Yu. pana.
Tena   kho   pana   samayena   chabbaggiyā   bhikkhū  atipakkhittamajjāni  1-
telāni   pacanti   tāni   pivitvā   majjanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na   bhikkhave   atipakkhittamajjaṃ   telaṃ   pātabbaṃ   yo
piveyya    yathādhammo   kāretabbo   .   anujānāmi   bhikkhave   yasmiṃ
telapāke   majjassa   na   vaṇṇo   na   gandho   na   raso  paññāyati
evarūpaṃ majjapakkhittaṃ telaṃ pātunti.
     {39.1}  Tena  kho  pana  samayena  bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ
pakkaṃ  hoti  .  athakho  bhikkhūnaṃ  etadahosi  kathannu  kho  atipakkhittamajje
tele  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave abbhañjanaṃ adhiṭṭhātunti.
     {39.2}   Tena   kho   pana   samayena  āyasmato  pilindavacchassa
bahuṃ  2-  telaṃ  pakkaṃ  hoti  .  telabhājanaṃ  na  vijjati  3- . Bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  tīṇi  tumbāni  lohatumbaṃ
kaṭṭhatumbaṃ phalatumbanti.
     {39.3}   Tena   kho   pana   samayena  āyasmato  pilindavacchassa
aṅgavāto   hoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   sedakammanti   .   nakkhamanīyo   hoti   .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   sambhārasedanti   .  nakkhamanīyo
hoti    .    anujānāmi    bhikkhave    mahāsedanti    .   nakkhamanīyo
hoti   .   anujānāmi   bhikkhave  bhaṅgodakanti  .  nakkhamanīyo  hoti .
Anujānāmi bhikkhave udakakoṭṭhakanti.
@Footnote: 1 Po. Ma. atikkhittamajjāni. 2 Ma. Yu. bahutaraṃ. 3 Yu. saṃvijjati.
     [40]  Tena  kho  pana  samayena āyasmato pilindavacchassa pabbavāto
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
lohitaṃ   mocetunti   .   nakkhamanīyo   hoti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   lohitaṃ   mocetvā   visāṇena
gahetunti 1-.
     [41]  Tena  kho  pana  samayena  āyasmato  pilindavacchassa  pādā
phālitā   honti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi
bhikkhave   pādabbhañjananti   .   nakkhamanīyo  hoti  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave pajjaṃ abhisaṅkharitunti.
     [42]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  gaṇḍābādho
hoti  .  bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave satthakammanti.
Kasāvodakena   attho   hoti  .  anujānāmi  bhikkhave  kasāvodakanti .
Tilakakkena   attho   hoti   .   anujānāmi   bhikkhave   tilakakkanti .
Kabaḷikāya    attho   hoti   .   anujānāmi   bhikkhave   kabaḷikanti  .
Vaṇabandhanacolena   attho   hoti   .   anujānāmi   bhikkhave  vaṇabandhana-
colanti  2-  .  vaṇo  kaṇḍavati  .  anujānāmi  bhikkhave  sāsapakuḍḍena
dhovitunti   3-   .   vaṇo   kilijjittha   .   anujānāmi  bhikkhave  dhūmaṃ
kātunti     .     vaḍḍhamaṃsaṃ    vuṭṭhāti    .    anujānāmi    bhikkhave
loṇasakkharikāya    chinditunti    .   vaṇo   na   rūhati   .   anujānāmi
bhikkhave  vaṇatelanti  .  telaṃ  galati  .  bhagavato  etamatthaṃ ārocesuṃ.
@Footnote: 1 Po. goṇavisāṇena gāhetunti. Ma. gāhetunti. 2 Po. vaṇabandhanacoḷakanti.
@3 Ma. Yu. sāsapakuttena phositunti.
Anujānāmi bhikkhave vikāsikaṃ sabbaṃ vaṇapaṭikammanti.
     [43]  Tena  kho  pana samayena aññataro bhikkhu ahinā daṭṭho hoti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave cattāri mahāvikaṭāni
dātuṃ  gūthaṃ  muttaṃ chārikaṃ mattikanti. Athakho bhikkhūnaṃ etadahosi appaṭiggahitāni
nu  kho  udāhu  paṭiggahetabbānīti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  sati  kappiyakārake  paṭiggahāpetuṃ  asati kappiyakārake
sāmaṃ   gahetvā   paribhuñjitunti  .  tena  kho  pana  samayena  aññatarena
bhikkhunā  visaṃ  pītaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi
bhikkhave   gūthaṃ   pāyetunti  .  athakho  bhikkhūnaṃ  etadahosi  appaṭiggahito
nu   kho  udāhu  paṭiggahetabboti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave  yaṃ  karonto  paṭiggaṇhāti  sveva  paṭiggaho  kato
na puna paṭiggahetabboti.
     [44]  Tena  kho  pana  samayena aññatarassa bhikkhuno gharadinnakābādho
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
sītāloḷiṃ    pāyetunti    .   tena   kho   pana   samayena   aññataro
bhikkhu   duṭṭhagahaṇiko   1-   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  āmisakhāraṃ  pāyetunti  .  tena  kho  pana  samayena
aññatarassa   bhikkhuno   paṇḍurogābādho   hoti   .   bhagavato  etamatthaṃ
@Footnote: 1 Sī. duṭṭhugahaṇiko.
Ārocesuṃ  .  anujānāmi  bhikkhave  muttaharīṭakaṃ  pāyetunti  .  tena kho
pana   samayena   aññatarassa   bhikkhuno  chavidosābādho  hoti  .  bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gandhālepaṃ kātunti.
     {44.1}  Tena  kho  pana  samayena  aññataro  bhikkhu  abhisannakāyo
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
virecanaṃ    pātunti    .   acchakañjiyā   attho   hoti   .   bhagavato
etamatthaṃ    ārocesuṃ   .   anujānāmi   bhikkhave   acchakañjikanti  .
Akaṭayūsena   attho   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   akaṭayūsanti   .   kaṭākaṭena   attho   hoti .
Bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  kaṭākaṭanti .
Paṭicchādanīyena   attho   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave paṭicchādanīyanti.
     [45]  Tena  kho  pana  samayena āyasmā pilindavaccho 1- rājagahe
pabbhāraṃ   sodhāpeti   lenaṃ   kattukāmo   .   athakho  rājā  māgadho
seniyo    bimbisāro    yena    āyasmā   pilindavaccho   tenupasaṅkami
upasaṅkamitvā     āyasmantaṃ    pilindavacchaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro
āyasmantaṃ   pilindavacchaṃ   etadavoca  kiṃ  bhante  thero  kārāpetīti .
Pabbhāraṃ   mahārāja   sodhāpemi   lenaṃ  kattukāmoti  .  attho  bhante
@Footnote: 1 Sī. pilindivaccho.
Ayyassa   ārāmikenāti   .   na   kho  mahārāja  bhagavatā  ārāmiko
anuññātoti    .    tenahi    bhante    bhagavantaṃ    paṭipucchitvā   mama
āroceyyāthāti   .   evaṃ   mahārājāti  kho  āyasmā  pilindavaccho
rañño    māgadhassa   seniyassa   bimbisārassa   paccassosi   .   athakho
āyasmā   pilindavaccho   rājānaṃ   māgadhaṃ   seniyaṃ   bimbisāraṃ  dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
rājā    māgadho    seniyo    bimbisāro   āyasmatā   pilindavacchena
dhammiyā    kathāya    sandassito   samādapito   samuttejito   sampahaṃsito
uṭṭhāyāsanā   āyasmantaṃ   pilindavacchaṃ   abhivādetvā   padakkhiṇaṃ  katvā
pakkāmi   .   athakho   āyasmā   pilindavaccho   bhagavato  santike  dūtaṃ
pāhesi    rājā   bhante   māgadho   seniyo   bimbisāro   ārāmikaṃ
dātukāmo kathaṃ nu kho bhante paṭipajjitabbanti.
     {45.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ārāmikanti .
Dutiyampi    kho   rājā   māgadho   seniyo   bimbisāro   yenāyasmā
pilindavaccho    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  rājā
māgadho    seniyo    bimbisāro   āyasmantaṃ   pilindavacchaṃ   etadavoca
anuññāto  bhante  bhagavatā  ārāmikoti  .  evaṃ  mahārājāti. Tenahi
bhante   ayyassa  ārāmikaṃ  dammīti  .  athakho  rājā  māgadho  seniyo
Bimbisāro     āyasmato     pilindavacchassa    ārāmikaṃ    paṭissuṇitvā
vissaritvā   cirena   satiṃ   paṭilabhitvā   aññataraṃ   sabbatthakaṃ   mahāmattaṃ
āmantesi   yo   mayā   bhaṇe   ayyassa  ārāmiko  paṭissuto  dinno
so  ārāmikoti  1-  .  na  kho  deva  ayyassa  ārāmiko dinnoti.
Kīvaciraṃ  nu  kho  bhaṇe  ito  ratti  2-  hotīti . Athakho so mahāmatto
rattiyo   gaṇetvā   3-  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca
pañca  deva  rattisatānīti  .  tenahi  bhaṇe  ayyassa  pañca ārāmikasatāni
dehīti   4-  .  evaṃ  devāti  kho  so  mahāmatto  rañño  māgadhassa
seniyassa     bimbisārassa    paṭissuṇitvā    āyasmato    pilindavacchassa
pañca   ārāmikasatāni   adāsi   5-  .  pāṭiyekko  gāmo  nivisi .
Ārāmikagāmakotipi naṃ āhaṃsu pilindavacchagāmakotipi 6- naṃ āhaṃsu.
     [46]   Tena   kho   pana  samayena  āyasmā  pilindavaccho  tasmiṃ
gāmake    kulupako    hoti    .    athakho    āyasmā   pilindavaccho
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    pilindavacchagāmakaṃ   7-
piṇḍāya  pāvisi  .  tena  kho  pana samayena tasmiṃ gāmake ussavo hoti.
Dārakā  alaṅkatā  mālākitā  kīḷanti  .  athakho  āyasmā  pilindavaccho
@Footnote: 1 Po. dinno hoti so ārāmikoti. 2 Po. paṭisataṃ. Sī. Ma. Yu. hitaṃ.
@3 Sī. Yu. vigaṇetvā. 4 Po. Sī. Ma. Yu. dethāti. 5 Sī. Ma. Yu. pādāsi.
@6 Sī. pilindigāmakotipi. Yu. pilindagāmakotipi. 7 Po. Ma. Yu. pilindagāmaṃ.
Pilindavacchagāmake   1-   sapadānaṃ   piṇḍāya  caramāno  yena  aññatarassa
ārāmikassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
āsane   nisīdi   .   tena   kho   pana  samayena  tassā  ārāmikiniyā
dhītā   aññe   dārake   alaṅkate   2-  mālākite  passitvā  rodati
mālaṃ   me   detha   alaṅkāraṃ   me   dethāti   .   athakho  āyasmā
pilindavaccho   taṃ   ārāmikiniṃ  etadavoca  kissāyaṃ  dārikā  rodatīti .
Ayaṃ  bhante  dārikā  aññe  dārake  alaṅkate  3- mālākite passitvā
rodati   mālaṃ   me   detha   alaṅkāraṃ   me   dethāti  kuto  amhākaṃ
duggatānaṃ mālā kuto alaṅkāroti 4-.
     {46.1}   Athakho   āyasmā   pilindavaccho   aññataraṃ   tiṇaṇḍūpakaṃ
gahetvā    taṃ    ārāmikiniṃ   etadavoca   handimaṃ   tiṇaṇḍūpakaṃ   tassā
dārikāya   sīse   paṭimuñcāhīti   5-   .   athakho  sā  ārāmikinī  taṃ
tiṇaṇḍūpakaṃ    gahetvā   tassā   dārikāya   sīse   paṭimuñci   .   sā
ahosi    suvaṇṇamālā    abhirūpā    dassanīyā   pāsādikā   .   natthi
tādisā    raññopi    antepure   suvaṇṇamālā   .   manussā   rañño
māgadhassa    seniyassa    bimbisārassa    ārocesuṃ    amukassa    deva
ārāmikassa    ghare    suvaṇṇamālā    abhirūpā   dassanīyā   pāsādikā
natthi    tādisā   devassāpi   antepure   suvaṇṇamālā   kuto   tassa
duggatassa    nissaṃsayaṃ    corikāya    ābhatāti    .    athakho   rājā
māgadho    seniyo    bimbisāro    taṃ   ārāmikakulaṃ   bandhāpesi  .
@Footnote: 1 Po. Ma. Yu. pilindagāmake. 2-3 Po. Ma. dārike alaṅkite. 4 Po. Yu.
@alaṅkārāti. 5 Po. Sī. Ma. Yu. paṭimuñcāti.
Dutiyampi    kho    āyasmā    pilindavaccho   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   pilindavacchagāmakaṃ   piṇḍāya   pāvisi   pilindavacchagāmake
sapadānaṃ    piṇḍāya    caramāno   yena   tassa   ārāmikassa   nivesanaṃ
tenupasaṅkami   upasaṅkamitvā   paṭivissake   pucchi   1-   kahaṃ   idaṃ  2-
ārāmikakulaṃ   gatanti   .   etissā   bhante   suvaṇṇamālāya   kāraṇā
raññā bandhāpitanti.
     {46.2}   Athakho  āyasmā  pilindavaccho  yena  rañño  māgadhassa
seniyassa     bimbisārassa     nivesanaṃ     tenupasaṅkami    upasaṅkamitvā
paññatte āsane nisīdi.
     {46.3}  Athakho  rājā  māgadho  seniyo  bimbisāro yenāyasmā
pilindavaccho    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  rājānaṃ
māgadhaṃ   seniyaṃ   bimbisāraṃ   āyasmā   pilindavaccho   etadavoca  kissa
mahārāja   ārāmikakulaṃ   bandhāpitanti   .   tassa   bhante  ārāmikassa
ghare   suvaṇṇamālā   abhirūpā   dassanīyā   pāsādikā   natthi   tādisā
amhākaṃpi     antepure     suvaṇṇamālā    kuto    tassa    duggatassa
nissaṃsayaṃ    corikāya   ābhatāti   .   athakho   āyasmā   pilindavaccho
rañño    māgadhassa    seniyassa    bimbisārassa    pāsādaṃ    suvaṇṇanti
adhimucci  .  so  [3]-  ahosi  sabbasovaṇṇamayo  4-  .  idaṃ  pana te
mahārāja   tāvabahuṃ   suvaṇṇaṃ   kutoti  5-  .  aññātaṃ  bhante  ayyassa
@Footnote: 1 Ma. pucchati. 2 Po. Sī. Ma. Yu. imaṃ. 3 Ma. pāsādo. 4 Ma. sabbaso suvaṇṇamayo.
@5 Po. kuto laddhanti.
Seveso 1- iddhānubhāvoti taṃ ārāmikakulaṃ muñcāpesi.
     [47]   Manussā  ayyena  kira  pilindavacchena  sarājikāya  parisāya
uttarimanussadhammaṃ    iddhipāṭihāriyaṃ    dassitanti   attamanā   abhippasannā
āyasmato    pilindavacchassa    pañca    bhesajjāni   abhihariṃsu   seyyathīdaṃ
sappiṃ   navanītaṃ   telaṃ   madhuṃ   phāṇitaṃ  .  pakatiyāpicāyasmā  pilindavaccho
lābhī   hoti   pañcannaṃ  bhesajjānaṃ  laddhaṃ  laddhaṃ  parisāya  vissajjeti .
Parisā   cassa   hoti   bāhullikā  laddhaṃ  laddhaṃ  kolambepi  3-  ghaṭepi
pūretvā   paṭisāmeti  parissāvanānipi  thavikāyopi  pūretvā  vātapānesu
laggeti   4-  .  tāni  olīnavīlināni  tiṭṭhanti  .  undurehipi  vihārā
okiṇṇavikiṇṇā   honti  .  manussā  vihāracārikaṃ  āhiṇḍantā  passitvā
ujjhāyanti    khīyanti   vipācenti   antokoṭṭhāgārikā   ime   samaṇā
sakyaputtiyā   seyyathāpi   rājā   māgadho   seniyo   bimbisāroti .
Assosuṃ  kho  bhikkhū  tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantīti.
     {47.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave
bhikkhū  evarūpāya  bāhullāya  cetessantīti  5-  .  saccaṃ bhagavāti .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā bhikkhū āmantesi yāni kho pana tāni gilānānaṃ
@Footnote: 1 Po. Sī. Ma. Yu. ayyassa eso. 2 Ma. Yu. phāṇitanti. 3 Po. kolumbepi.
@Ma. koḷumbepi. 4 Ma. Yu. lagganti. 5 Ma. Yu. cetentīti.
Bhikkhūnaṃ   paṭisāyanīyāni   bhesajjāni   seyyathīdaṃ  sappi  navanītaṃ  telaṃ  madhu
phāṇitaṃ   tāni   paṭiggahetvā   sattāhaparamaṃ  sannidhikārakaṃ  paribhuñjitabbāni
taṃ atikkāmayato yathādhammo kāretabboti.
                Bhesajjaanuññātabhāṇavāraṃ paṭhamaṃ.
     [48]  Athakho  bhagavā  sāvatthiyaṃ  yathābhirantaṃ viharitvā yena rājagahaṃ
tena   cārikaṃ   pakkāmi  .  addasā  1-  kho  āyasmā  kaṅkhārevato
antarāmagge     guḷakaraṇaṃ    okkamitvā    guḷe    piṭṭhaṃpi    chārikaṃpi
pakkhipante   disvāna   akappiyo   guḷo   sāmiso   na   kappati   guḷo
vikāle   paribhuñjitunti   kukkuccāyanto   sapariso  guḷaṃ  na  paribhuñjati .
Yepissa   sotabbaṃ   maññanti   tepi   guḷaṃ   na  paribhuñjanti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   kimatthāya   bhikkhave  guḷe  piṭṭhaṃpi  chārikaṃpi
pakkhipantīti   .   bandhanatthāya   bhagavāti  .  sace  bhikkhave  bandhanatthāya
guḷe  piṭṭhaṃpi  chārikaṃpi  pakkhipanti  so  ca  guḷotveva saṅkhyaṃ 2- gacchati.
Anujānāmi bhikkhave yathāsukhaṃ guḷaṃ paribhuñjitunti.
     {48.1}  Addasā  3-  kho  āyasmā  kaṅkhārevato antarāmagge
vacce   muggaṃ   jātaṃ   passitvā   akappiyā   muggā   pakkāpi  muggā
jāyantīti    kukkuccāyanto    sapariso    muggaṃ    na    paribhuñjati  .
Yepissa    sotabbaṃ    maññanti    tepi    muggaṃ   na   paribhuñjanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   sace   bhikkhave  pakkāpi  muggā
@Footnote: 1-3 Ma. Yu. addasa. 2 Sī. Ma. Yu. saṅkhaṃ.
Jāyanti     anujānāmi     bhikkhave    yathāsukhaṃ    muggaṃ    paribhuñjitunti
tena    kho    pana   samayena   aññatarassa   bhikkhuno   udaravātābādho
hoti  .  so  loṇasocirakaṃ  1-  apāyi  .  tassa  so  udaravātābādho
paṭippassambhi    .    bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave     yathāsukhaṃ     2-    gilānassa    loṇasocirakaṃ    agilānassa
udakasambhinnaṃ pānaparibhogena paribhuñjitunti.
     [49]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena rājagahaṃ
tadavasari  .  tatra  sudaṃ  bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena  bhagavato  udaravātābādho  hoti  .  athakho
āyasmā      ānando      pubbepi     bhagavato     udaravātābādho
tekaṭulāya   yāguyā   phāsu   hotīti   sāmaṃ   tilaṃpi   taṇḍulaṃpi   muggaṃpi
viññāpetvā   anto   vāsetvā   anto   sāmaṃ   pacitvā   bhagavato
upanāmesi pivatu bhagavā tekaṭulaṃ yāgunti.
     {49.1}   Jānantāpi  tathāgatā  pucchanti  jānantāpi  na  pucchanti
kālaṃ   viditvā   pucchanti   kālaṃ   viditvā   na   pucchanti   atthasañhitaṃ
tathāgatā    pucchanti    no    anatthasañhitaṃ   anatthasañhite   setughāto
tathāgatānaṃ   .   dvīhākārehi   buddhā   bhagavanto   bhikkhū   paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho     bhagavā     āyasmantaṃ     ānandaṃ     āmantesi    kutāyaṃ
@Footnote: 1 Sī. Ma. Yu. loṇasovirakaṃ. 2 Ma. Yu. ayaṃ pāṭho na dissati.
Ānanda   yāgūti   .   athakho   āyasmā  ānando  bhagavato  etamatthaṃ
ārocesi   .   vigarahi   buddho   bhagavā   ananucchavikaṃ   1-   ānanda
ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi
nāma   tvaṃ   ānanda  evarūpāya  bāhullāya  cetessasi  yadapi  ānanda
anto    vutthaṃ    tadapi    akappiyaṃ    yadapi    anto    pakkaṃ   tadapi
akappiyaṃ    yadapi    sāmaṃ    pakkaṃ    tadapi   akappiyaṃ   netaṃ   ānanda
appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ  kathaṃ  katvā
bhikkhū   āmantesi   na   bhikkhave   anto   vutthaṃ   anto  pakkaṃ  sāmaṃ
pakkaṃ    paribhuñjitabbaṃ    yo    paribhuñjeyya    āpatti   dukkaṭassa  .
Anto   ce   bhikkhave   vutthaṃ   anto   pakkaṃ   sāmaṃ   pakkaṃ   tañce
paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ.
     {49.2}  Anto  ce  bhikkhave  vutthaṃ  anto  pakkaṃ  aññehi pakkaṃ
tañce  paribhuñjeyya  āpatti  dvinnaṃ  dukkaṭānaṃ  .  anto  ce  bhikkhave
vutthaṃ   bahi   pakkaṃ   sāmaṃ   pakkaṃ  tañce  paribhuñjeyya  āpatti  dvinnaṃ
dukkaṭānaṃ  .  bahi  ce  bhikkhave  vutthaṃ  anto  pakkaṃ  sāmaṃ  pakkaṃ tañce
paribhuñjeyya   āpatti   dvinnaṃ   dukkaṭānaṃ   .   anto   ce  bhikkhave
vutthaṃ    bahi   pakkaṃ   aññehi   pakkaṃ   tañce   paribhuñjeyya   āpatti
dukkaṭassa   .   bahi   ce  bhikkhave  vutthaṃ  anto  pakkaṃ  aññehi  pakkaṃ
tañce    paribhuñjeyya   āpatti   dukkaṭassa   .   bahi   ce   bhikkhave
@Footnote: 1 Sī. Yu. ananucchaviyaṃ.
Vutthaṃ    bahi    pakkaṃ    sāmaṃ   pakkaṃ   tañce   paribhuñjeyya   āpatti
dukkaṭassa   .   bahi   ce   bhikkhave   vutthaṃ  bahi  pakkaṃ  aññehi  pakkaṃ
tañce paribhuñjeyya anāpattīti.
     [50]   Tena  kho  pana  samayena  bhikkhū  bhagavatā  sāmapāko  1-
paṭikkhittoti    punapāke    kukkuccāyanti    .    bhagavato    etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave punapākaṃ pacitunti.
     [51]  Tena  kho  pana  samayena  rājagahaṃ  dubbhikkhaṃ hoti. Manussā
loṇampi    telampi    taṇḍulampi   khādanīyampi   ārāmaṃ   āharanti  .
Tāni    bhikkhū    bahi    vāsenti    ukkapiṇḍakāpi   khādanti   corāpi
haranti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
anto   vāsetunti   .   anto   vāsetvā   bahi   pācenti  damakā
parivārenti    .    bhikkhū    avissaṭṭhā    paribhuñjanti    .   bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   anto  pacitunti .
Dubbhikkhe   kappiyakārakā   bahutaraṃ   haranti   appataraṃ  bhikkhūnaṃ  denti .
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  sāmaṃ  pacituṃ .
Anujānāmi bhikkhave anto vutthaṃ anto pakkaṃ sāmaṃ pakkanti.
     [52]   Tena   kho  pana  samayena  sambahulā  bhikkhū  kāsīsu  vassaṃ
vutthā   rājagahaṃ   gacchantā  bhagavantaṃ  dassanāya  antarāmagge  na  labhiṃsu
lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ   pāripūriṃ   bahuñca
@Footnote: 1 Ma. Yu. sāmaṃ pāko.
Phalakhādanīyaṃ   ahosi   kappiyakārako   ca   na   ahosi   .  athakho  te
bhikkhū    kilantarūpā   yena   rājagahaṃ   veḷuvanaṃ   kalandakanivāpo   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ
āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho   bhagavā   te
bhikkhū   etadavoca   kacci   bhikkhave   khamanīyaṃ   kacci   yāpanīyaṃ  kaccittha
appakilamathena    addhānaṃ    āgatā    kuto    ca    tumhe   bhikkhave
āgacchathāti.
     {52.1}   Khamanīyaṃ   bhagavā   yāpanīyaṃ   bhagavā   idha  mayaṃ  bhante
kāsīsu    vassaṃ    vutthā   rājagahaṃ   āgacchantā   bhagavantaṃ   dassanāya
antarāmagge   na   labhimhā   lūkhassa   vā   paṇītassa   vā   bhojanassa
yāvadatthaṃ    pāripūriṃ   bahuñca   phalakhādanīyaṃ   ahosi   kappiyakārako   ca
na   ahosi   tena   mayaṃ   kilantarūpā   addhānaṃ   āgatāti  .  athakho
bhagavā    etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā
bhikkhū     āmantesi     anujānāmi     bhikkhave    yattha    phalakhādanīyaṃ
passati    kappiyakārako    ca   na   hoti   sāmaṃ   gahetvā   haritvā
kappiyakārakaṃ     passitvā     bhūmiyaṃ     nikkhipitvā     paṭiggahāpetvā
paribhuñjituṃ. Anujānāmi bhikkhave uggahitaṃ paṭiggahetunti 1-.
     [53]   Tena   kho  pana  samayena  aññatarassa  brāhmaṇassa  navā
ca  tilā  navañca  madhu  2-  uppannā  honti . Athakho tassa brāhmaṇassa
@Footnote: 1 Sī. uggahītapaṭiggahītakanti. Ma. Yu. uggahitaṃ paṭiggahitunti.
@2 Ma. Yu. madhuṃ.
Etadahosi   yannūnāhaṃ   nave   ca   tile   navañca   madhuṃ  buddhappamukhassa
bhikkhusaṅghassa   dadeyyanti   .   athakho   so   brāhmaṇo  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito
kho   so  brāhmaṇo  bhagavantaṃ  etadavoca  adhivāsetu  me  bhante  bhavaṃ
gotamo    svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi
bhagavā   tuṇhībhāvena   .   athakho   so  brāhmaṇo  bhagavato  adhivāsanaṃ
viditvā pakkāmi.
     {53.1}   Athakho   so   brāhmaṇo   tassā  rattiyā  accayena
paṇītaṃ     khādanīyaṃ     bhojanīyaṃ     paṭiyādāpetvā    bhagavato    kālaṃ
ārocāpesi   kālo   bho  gotama  niṭṭhitaṃ  bhattanti  .  athakho  bhagavā
pubbaṇhasamayaṃ      nivāsetvā      pattacīvaramādāya     yena     tassa
brāhmaṇassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
āsane    nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho   so   brāhmaṇo
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   taṃ  brāhmaṇaṃ  bhagavā
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     {53.2}     Athakho     tassa     brāhmaṇassa    acirapakkantassa
bhagavato    etadahosi    yesaṃ    kho    mayā   atthāya   buddhappamukho
bhikkhusaṅgho    1-    nimantito    nave    ca    tile    navañca   madhuṃ
@Footnote: 1 Ma. saṅgho.
Dassāmīti   te   mayā   pamuṭṭhā   dātuṃ   yannūnāhaṃ   nave   ca  tile
navañca   madhuṃ   kolambehi   ca   ghaṭehi   ca  ārāmaṃ  harāpeyyanti .
Athakho   so   brāhmaṇo  nave  ca  tile  navañca  madhuṃ  kolambehi  1-
ca   ghaṭehi   ca   ārāmaṃ  harāpetvā  2-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   so
brāhmaṇo    bhagavantaṃ   etadavoca   yesaṃ   kho   mayā   bho   gotama
atthāya    buddhappamukho    bhikkhusaṅgho    nimantito    nave   ca   tile
navañca    madhuṃ   dassāmīti   te   mayā   pamuṭṭhā   dātuṃ   paṭiggaṇhātu
me  bhavaṃ  gotamo  nave  ca  tile  navañca  madhunti  .  tenahi  tvaṃ  3-
brāhmaṇa   bhikkhūnaṃ  dehīti  .  tena  kho  pana  samayena  bhikkhū  dubbhikkhe
appamattakepi    pavārenti    paṭisaṅkhāpi    paṭikkhipanti    sabbo    ca
saṅgho   pavārito   hoti  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti .
Paṭiggaṇhatha     bhikkhave     paribhuñjatha    anujānāmi    bhikkhave    tato
nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
     [54]  Tena  kho  pana  samayena  āyasmato upanandassa sakyaputtassa
upaṭṭhākakulaṃ    saṅghassa    atthāya   khādanīyaṃ   pāhesi   4-   ayyassa
upanandassa   dassetvā   saṅghassa   dātabbanti   .   tena   kho   pana
samayena   āyasmā   upanando   sakyaputto   gāmaṃ   piṇḍāya   paviṭṭho
@Footnote: 1 Po. Ma. kolumbehi. 2 Sī. Yu. āharāpetvā. 3 Ma. Yu. ayaṃ pāṭho
@natthi. 4 Po. ito paraṃ imaṃ khādanīyanti pāṭhadvayaṃ.
Hoti   .   athakho   te   manussā   ārāmaṃ   gantvā   bhikkhū  pucchiṃsu
kahaṃ   bhante   ayyo   upanandoti   .  esāvuso  āyasmā  upanando
sakyaputto    gāmaṃ   piṇḍāya   paviṭṭhoti   .   idaṃ   bhante   khādanīyaṃ
ayyassa   upanandassa   dassetvā   saṅghassa   dātabbanti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   tenahi   bhikkhave   paṭiggahetvā   nikkhipatha
yāva    upanando    āgacchatīti    .    athakho   āyasmā   upanando
sakyaputto  purebhattaṃ  kulāni  payirūpāsitvā  divā  1-  āgacchati  2-.
Tena   kho   pana   samayena   bhikkhū  dubbhikkhe  appamattakepi  pavārenti
paṭisaṅkhāpi    paṭikkhipanti   sabbo   ca   saṅgho   pavārito   hoti  .
Bhikkhū    kukkuccāyantā    na   paṭiggaṇhanti   .   paṭiggaṇhatha   bhikkhave
paribhuñjatha    anujānāmi    bhikkhave    purebhattaṃ   paṭiggahitaṃ   bhuttāvinā
pavāritena anatirittaṃ paribhuñjitunti.
     [55]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
sāvatthī   3-   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmato   sārīputtassa   kāyadāhābādho   hoti  .  athakho  āyasmā
mahāmoggallāno       yenāyasmā       sārīputto      tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sārīputtaṃ   etadavoca  pubbe  te  āvuso
sārīputta   kāyadāhābādho   kena   phāsu   hotīti  .  bhisehi  ca  me
@Footnote: 1 Po. atidivā. 2 Ma. Yu. āgacchi. 3 Ma. Yu. sāvatthi.
Āvuso   1-  mūlālikāhi  cāti  .  athakho  āyasmā  mahāmoggallāno
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evameva   jetavane   antarahito
mandākiniyā pokkharaṇiyā tīre pāturahosi.
     {55.1} Addasā 2- kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ
dūrato    va    āgacchantaṃ    disvāna    āyasmantaṃ    mahāmoggallānaṃ
etadavoca   etu   kho   bhante   ayyo   mahāmoggallāno   svāgataṃ
bhante   ayyassa   mahāmoggallānassa   kena   bhante   ayyassa  attho
kiṃ dammīti. Bhisehi ca me āvuso attho mūlālikāhi cāti.
     {55.2}  Athakho  so  nāgo  aññataraṃ  nāgaṃ āṇāpesi tenahi 3-
bhaṇe  ayyassa  bhise  ca  mūlālikāyo  ca  yāvadatthaṃ  dehīti. Athakho so
nāgo  mandākiniṃ  pokkharaṇiṃ  ogāhetvā  soṇḍāya  bhisamūlālikāyo  4-
abbāhitvā    suvikkhālitaṃ    vikkhāletvā    bhaṇḍikaṃ    bandhitvā   5-
yenāyasmā    mahāmoggallāno   tenupasaṅkami   .   athakho   āyasmā
mahāmoggallāno   seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ  vā
bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva mandākiniyā
pokkharaṇiyā  tīre  antarahito  jetavane  pāturahosi  .  sopi kho nāgo
mandākiniyā   pokkharaṇiyā   tīre   antarahito  jetavane  pāturahosi .
Athakho    so    nāgo    āyasmato   mahāmoggallānassa   bhise   ca
@Footnote: 1 Po. āvuso me. 2 Ma. Yu. addasa. 3 Ma. ayaṃ pāṭho natthi. 4 Ma. Yu.
@bhisañca muḷāliñca. 5 Ma. bhaṇḍitvā.
Mūlālikāyo   ca   paṭiggahāpetvā   jetavane   antarahito  mandākiniyā
pokkharaṇiyā   tīre   pāturahosi  .  athakho  āyasmā  mahāmoggallāno
āyasmato   sārīputtassa   bhise   ca   mūlālikāyo   ca  upanāmesi .
Athakho  āyasmato  sārīputtassa  bhise  ca  mūlālikāyo  ca paribhuttassa 1-
kāyadāhābādho   paṭippassambhi   .   bahū   bhisā   ca   mūlālikāyo  ca
avasiṭṭhā honti.
     {55.3}  Tena  kho  pana  samayena  bhikkhū  dubbhikkhe  appamattakepi
pavārenti  paṭisaṅkhāpi  paṭikkhipanti  sabbo  ca  saṅgho  pavārito  hoti.
Bhikkhū    kukkuccāyantā    na   paṭiggaṇhanti   .   paṭiggaṇhatha   bhikkhave
paribhuñjatha    anujānāmi    bhikkhave    vanaṭṭhaṃ    pokkharaṭṭhaṃ   bhuttāvinā
pavāritena anatirittaṃ paribhuñjitunti.
     [56]   Tena   kho   pana   samayena   sāvatthiyaṃ  bahuṃ  phalakhādanīyaṃ
ussannaṃ   hoti   kappiyakārako   ca  na  hoti  .  bhikkhū  kukkuccāyantā
phalaṃ   na   paribhuñjanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave abījaṃ nibbaṭabījaṃ akatakappaṃ phalaṃ paribhuñjitunti.
     [57]   Athakho   bhagavā   sāvatthiyaṃ   yathābhirantaṃ  viharitvā  yena
rājagahaṃ    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   rājagahaṃ   tadavasari   .   tatra   sudaṃ   bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana  samayena  aññatarassa
bhikkhuno     bhagandalābādho    hoti    .    ākāsagotto    vejjo
@Footnote: 1 Po. paribhuñjantassa. Ma. bhuttassa.
Satthakammaṃ   karoti   .   athakho   bhagavā   senāsanacārikaṃ   āhiṇḍanto
yena   tassa   bhikkhuno   vihāro   tenupasaṅkami   .  addasā  1-  kho
ākāsagotto   vejjo   bhagavantaṃ   dūrato   va   āgacchantaṃ   disvāna
bhagavantaṃ    etadavoca    āgacchatu    bhavaṃ   gotamo   imassa   bhikkhuno
vaccamaggaṃ    passatu    seyyathāpi    godhāmukhanti   .   athakho   bhagavā
mamaṃ   2-   khvāyaṃ   moghapuriso   uppaṇḍetīti   tato  va  paṭinivattitvā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā
bhikkhū   paṭipucchi   atthi   bhikkhave  amukasmiṃ  vihāre  bhikkhu  gilānoti .
Atthi  bhagavāti  .  kintassa  bhikkhave  bhikkhuno  ābādhoti  3-  .  tassa
bhante   āyasmato   bhagandalābādho   [4]-   ākāsagotto   vejjo
satthakammaṃ karotīti.
     {57.1}   Vigarahi  buddho  bhagavā  ananucchavikaṃ  5-  bhikkhave  tassa
moghapurisassa      ananulomikaṃ      appaṭirūpaṃ     assāmaṇakaṃ     akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi  nāma  so  bhikkhave  moghapuriso  sambādhe  satthakammaṃ
kārāpessati   6-   sambādhe   bhikkhave   sukhumā  chavi  duropayo  vaṇo
dupparihāraṃ   satthaṃ   netaṃ   bhikkhave  appasannānaṃ  vā  pasādāya  .pe.
Vigarahitvā   dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  sambādhe
satthakammaṃ kārāpetabbaṃ yo kārāpeyya āpatti thullaccayassāti.
     {57.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bhagavatā
satthakammaṃ   paṭikkhittanti   vatthikammaṃ   kārāpenti   .   ye  te  bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
@Footnote: 1 Ma. Yu. addasa. 2 Ma. so maṃ. 3 Po. ābādho hotīti. 4 Po. hoti.
@5 Ma. Yu. ananucchaviyaṃ. 6 Ma. Yu. kārāpessatīti.
Nāma    chabbaggiyā    bhikkhū   vatthikammaṃ   kārāpessantīti   .   athakho
te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  saccaṃ  kira  bhikkhave
chabbaggiyā   bhikkhū   vatthikammaṃ   kārāpentīti  .  saccaṃ  bhagavāti  .pe.
Vigarahitvā    dhammiṃ    kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave
sambādhassa    sāmantā    dvaṅgule   satthakammaṃ   vā   vatthikammaṃ   vā
kārāpetabbaṃ yo kārāpeyya āpatti thullaccayassāti.
     [58]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena    bārāṇasī    tadavasari    .   tatra   sudaṃ   bhagavā   bārāṇasiyaṃ
viharati   isipatane   migadāye   .  tena  kho  pana  samayena  bārāṇasiyaṃ
suppiyo   ca  1-  upāsako  suppiyā  ca  upāsikā  ubho  2-  pasannā
honti   dāyakā   kārakā  saṅghupaṭṭhākā  .  athakho  suppiyā  upāsikā
ārāmaṃ   gantvā   vihārena  vihāraṃ  pariveṇena  pariveṇaṃ  upasaṅkamitvā
bhikkhū     pucchati     3-     ko    bhante    gilāno    kassa    kiṃ
āhariyatūti 4-.
     {58.1}   Tena  kho  pana  samayena  aññatarena  bhikkhunā  virecanaṃ
pītaṃ   hoti   .   athakho   so   bhikkhu   suppiyaṃ   upāsikaṃ   etadavoca
mayā   kho   bhagini   virecanaṃ   pītaṃ   attho  me  paṭicchādanīyenāti .
Suṭṭhu   ayya   āhariyissatīti   5-  gharaṃ  gantvā  antevāsiṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ  jānāhīti  .  evaṃ  ayyeti  kho  so  puriso
@Footnote: 1 Ma. nāma. 2 Ma. Yu. ubhato. 3 Po. pucchi. 4 Ma. Yu. āhariyyatūti.
@5 Po. āharayissāmīti.
Suppiyāya      upāsikāya     paṭissuṇitvā     kevalakappaṃ     bārāṇasiṃ
āhiṇḍanto   na   addasa   pavattamaṃsaṃ   .   athakho   so  puriso  yena
suppiyā    upāsikā    tenupasaṅkami    upasaṅkamitvā   suppiyaṃ   upāsikaṃ
etadavoca natthayye pavattamaṃsaṃ māghāto ajjāti.
     {58.2}   Athakho   suppiyāya   upāsikāya  etadahosi  tassa  kho
gilānassa     bhikkhuno    paṭicchādanīyaṃ    alabhantassa    ābādho    vā
abhivaḍḍhissati   kālakiriyā   1-   vā  bhavissati  na  kho  me  taṃ  paṭirūpaṃ
yāhaṃ   paṭissuṇitvā   na   harāpeyyanti  .  [2]-  potthanikaṃ  gahetvā
ūrumaṃsaṃ    ukkantitvā    dāsiyā    adāsi    handa   je   imaṃ   maṃsaṃ
sampādetvā   amukasmiṃ   vihāre   bhikkhu   gilāno  tassa  dajjehi  3-
yo   ca   maṃ   pucchati   gilānāti   paṭivedehīti   uttarāsaṅgena   ūruṃ
veṭhetvā ovarakaṃ pavisitvā mañcake nipajji.
     {58.3}   Athakho   suppiyo  upāsako  gharaṃ  gantvā  dāsiṃ  pucchi
kahaṃ   suppiyāti   .  esāyya  ovarake  nipannāti  .  athakho  suppiyo
upāsako    yena    suppiyā    upāsikā   tenupasaṅkami   upasaṅkamitvā
suppiyaṃ   upāsikaṃ   etadavoca   kissa   nipannāsīti   .   gilānamhīti .
Kinte    ābādhoti    .    athakho    suppiyā   upāsikā   suppiyassa
upāsakassa    etamatthaṃ   ārocesi   .   athakho   suppiyo   upāsako
acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  yāva  saddhāyaṃ  suppiyā  pasannā
yatra   hi  nāma  attanopi  maṃsāni  pariccattāni  kiṃ  panimāya  4-  aññaṃ
@Footnote: 1 Ma. Yu. kālaṃ kiriyā. 2 Po. sā. 3 Ma. dajjāhi. 4 Sī. Ma. kimpimāya.
Kiñci   adeyyaṃ   bhavissatīti   haṭṭho  udaggo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   suppiyo  upāsako  bhagavantaṃ  etadavoca  adhivāsetu  me
bhante   bhagavā   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .  athakho  suppiyo  upāsako  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi  .  athakho  suppiyo  upāsako  tassā  rattiyā  accayena  paṇītaṃ
khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi  kālo
bhante niṭṭhitaṃ bhattanti.
     {58.4}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena    suppiyassa    upāsakassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {58.5}   Athakho   suppiyo  upāsako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhitaṃ  kho  suppiyaṃ  upāsakaṃ  bhagavā  etadavoca  kahaṃ  suppiyāti . Gilānā
bhagavāti   .   tenahi   āgacchatūti  .  na  bhagavā  ussahatīti  .  tenahi
pariggahetvāpi   ānethāti   .   athakho   suppiyo   upāsako   suppiyaṃ
upāsikaṃ   pariggahetvā   ānesi   .   tassā  saha  dassanena  bhagavato
tāvamahā  vaṇo  rūḷho  ahosi  succhavi  lomajāto  .  athakho suppiyo ca
upāsako  suppiyā  ca  upāsikā acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa
Mahiddhikatā   mahānubhāvatā   yatra   hi   nāma   saha  dassanena  bhagavato
tāvamahā    vaṇo    rūḷho    bhavissati   succhavi   lomajātoti   haṭṭhā
udaggā    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena
sahatthā      santappetvā     sappavāretvā     bhagavantaṃ     bhuttāviṃ
onītapattapāṇiṃ    ekamantaṃ    nisīdiṃsu   .   athakho   bhagavā   suppiyañca
upāsakaṃ     suppiyañca    upāsikaṃ    dhammiyā    kathāya    sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [59]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā    bhikkhū   paṭipucchi   ko   bhikkhave   suppiyaṃ   upāsikaṃ
maṃsaṃ   viññāpesīti   .   evaṃ   vutte  so  bhikkhu  bhagavantaṃ  etadavoca
ahaṃ   kho   bhante   suppiyaṃ   upāsikaṃ   maṃsaṃ   viññāpesinti   1-  .
Āhariyittha  bhikkhūti  .  āhariyittha  bhagavāti  .  paribhuñji  tvaṃ  bhikkhūti .
Paribhuñjāhaṃ   2-   bhagavāti  .  paṭivekkhi  tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā
paṭivekkhinti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
appaṭivekkhitvā   maṃsaṃ   paribhuñjissasi   manussamaṃsaṃ   kho   tayā  moghapurisa
paribhuttaṃ    netaṃ    moghapurisa    appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   [3]-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  santi  bhikkhave
manussā    saddhā    pasannā   tehi   attanopi   maṃsāni   pariccattāni
na    bhikkhave    manussamaṃsaṃ   paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
thullaccayassa   .   na   ca   bhikkhave  appaṭivekkhitvā  maṃsaṃ  paribhuñjitabbaṃ
@Footnote: 1 Po. Ma. viññāpemīti. 2 Po. Ma. paribhuñjāmahaṃ. 3 Po. buddho bhagavā.
Yo paribhuñjeyya āpatti dukkaṭassāti.
     [60]  Tena  kho  pana  samayena  rañño  hatthī  maranti . Manussā
dubbhikkhe   hatthimaṃsaṃ   paribhuñjanti   bhikkhūnaṃ   piṇḍāya  carantānaṃ  hatthimaṃsaṃ
denti    .   bhikkhū   hatthimaṃsaṃ   paribhuñjanti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   hatthimaṃsaṃ
paribhuñjissanti   rājaṅgaṃ   hatthī   sace  rājā  jāneyya  na  tesaṃ  1-
attamano   assāti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
hatthimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.1}  Tena  kho  pana  samayena  rañño assā maranti. Manussā
dubbhikkhe     assamaṃsaṃ     paribhuñjanti    bhikkhūnaṃ    piṇḍāya    carantānaṃ
assamaṃsaṃ    denti    .    bhikkhū   assamaṃsaṃ   paribhuñjanti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
assamaṃsaṃ    paribhuñjissanti   rājaṅgaṃ   assā   sace   rājā   jāneyya
na  tesaṃ  2-  attamano  assāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    assamaṃsaṃ    paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
dukkaṭassāti.
     {60.2}   Tena   kho  pana  samayena  manussā  dubbhikkhe  sunakhamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   sunakhamaṃsaṃ   denti   .  bhikkhū
sunakhamaṃsaṃ    paribhuñjanti   .   manussā   ujjhāyanti   khīyanti   vipācenti
kathaṃ    hi    nāma    samaṇā    sakyaputtiyā    sunakhamaṃsaṃ   paribhuñjissanti
@Footnote: 1-2 Ma. Yu. nesaṃ.
Jeguccho  sunakho  paṭikkūloti  1-  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    sunakhamaṃsaṃ    paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
dukkaṭassāti.
     {60.3}   Tena   kho   pana  samayena  manussā  dubbhikkhe  ahimaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   ahimaṃsaṃ   denti   .   bhikkhū
ahimaṃsaṃ    paribhuñjanti    .   manussā   ujjhāyanti   khīyanti   vipācenti
kathaṃ    hi    nāma    samaṇā    sakyaputtiyā    ahimaṃsaṃ    paribhuñjissanti
jeguccho   ahi   paṭikkūloti   .   supassopi   nāgarājā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   supasso   nāgarājā   bhagavantaṃ
etadavoca    santi    bhante    nāgā    assaddhā   appasannā   te
appamattakepi   bhikkhū   viheṭheyyuṃ   sādhu   bhante   ayyā   ahimaṃsaṃ  na
paribhuñjeyyunti.
     {60.4}    Athakho    bhagavā    supassaṃ    nāgarājānaṃ   dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
supasso   nāgarājā   bhagavatā   dhammiyā  kathāya  sandassito  samādapito
samuttejito    sampahaṃsito    bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi  na  bhikkhave  ahimaṃsaṃ  paribhuñjitabbaṃ  yo
paribhuñjeyya   āpatti   dukkaṭassāti   .    tena   kho   pana  samayena
luddhakā    2-    sīhaṃ    hantvā   sīhamaṃsaṃ   3-   paribhuñjanti   bhikkhūnaṃ
@Footnote: 1 Po. sunakhamaṃso paṭikkulo jegucchoti. 2 Sī. Ma. Yu. luddakā. 3 Ma. Yu. maṃsaṃ.
Piṇḍāya   carantānaṃ   sīhamaṃsaṃ   denti   .   bhikkhū  sīhamaṃsaṃ   paribhuñjitvā
araññe   viharanti   .   sīhā   sīhamaṃsagandhena   bhikkhū   paripātenti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave   sīhamaṃsaṃ  paribhuñjitabbaṃ
yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.5}  Tena  kho  pana  samayena luddhakā byagghaṃ hantvā byagghamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   byagghamaṃsaṃ   denti  .  bhikkhū
byagghamaṃsaṃ   paribhuñjitvā   araññe  viharanti  .  byagghā  byagghamaṃsagandhena
bhikkhū  paripātenti  .  bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave byagghamaṃsaṃ
paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.6}  Tena  kho  pana  samayena  luddhakā  dīpiṃ  hantvā  dīpimaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   dīpimaṃsaṃ   denti   .   bhikkhū
dīpimaṃsaṃ    paribhuñjitvā    araññe    viharanti   .   dīpī   dīpimaṃsagandhena
bhikkhū   paripātenti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
dīpimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.7}  Tena  kho  pana  samayena  luddhakā  acchaṃ hantvā acchamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   acchamaṃsaṃ   denti   .  bhikkhū
acchamaṃsaṃ   paribhuñjitvā   araññe   viharanti   .   acchā  acchamaṃsagandhena
bhikkhū   paripātenti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
acchamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.8}    Tena    kho    pana    samayena    luddhakā   taracchaṃ
hantvā       taracchamaṃsaṃ       paribhuñjanti       bhikkhūnaṃ       piṇḍāya
Carantānaṃ    taracchamaṃsaṃ    denti    .   bhikkhū   taracchamaṃsaṃ   paribhuñjitvā
araññe   viharanti   .  taracchā  taracchamaṃsagandhena  bhikkhū  paripātenti .
Bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  taracchamaṃsaṃ  paribhuñjitabbaṃ
yo paribhuñjeyya āpatti dukkaṭassāti.
                 Suppiyabhāṇavāraṃ niṭṭhitaṃ dutiyaṃ.
     [61]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
andhakavindaṃ    tena    cārikaṃ    pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhatelasehi  bhikkhusatehi  .  tena  kho  pana  samayena  jānapadā manussā
bahuṃ   loṇampi   telampi   taṇḍulampi   khādanīyampi  sakaṭesu  āropetvā
buddhappamukhassa   bhikkhusaṅghassa   1-   piṭṭhito   piṭṭhito  anubaddhā  honti
yadā    paṭipāṭiṃ   labhissāma   tadā   bhattaṃ   karissāmāti   pañcamattāni
ca   vighāsādasatāni   .   athakho   bhagavā  anupubbena  cārikaṃ  caramāno
yena andhakavindaṃ tadavasari.
     {61.1}   Athakho   aññatarassa   brāhmaṇassa  paṭipāṭiṃ  alabhantassa
etadahosi  adhikāni  2-  kho  me  dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ 3-
anubaddhassa  4-  yadā  paṭipāṭiṃ  labhissāmi  tadā bhattaṃ karissāmīti na ca me
paṭipāṭi  labbhati  ahañcamhi  ekako  5-  bahu  ca me gharāvāsattho hāyati
yannūnāhaṃ  bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge  nāssa taṃ paṭiyādeyyanti.
Athakho   so  brāhmaṇo  bhattaggaṃ  lolokento  dve  nāddasa  yāguñca
@Footnote: 1 Sī. saṅghassa. 2 Ma. Yu. atītāni. 3 Sī. saṅghaṃ.
@4 Po. Ma. anubandhantassa. 5 Ma. ekattako.
Madhugoḷakañca    .   athakho   so   brāhmaṇo   yenāyasmā   ānando
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ   ānandaṃ   etadavoca   idha
me   bho   ānanda   paṭipāṭiṃ   alabhantassa   etadahosi   adhikāni  kho
me   dve   māsāni   buddhappamukhaṃ  bhikkhusaṅghaṃ  anubaddhassa  yadā  paṭipāṭiṃ
labhissāmi   tadā   bhattaṃ   karissāmīti   na   ca   me   paṭipāṭi  labbhati
ahañcamhi   ekako   bahu   ca   me   gharāvāsattho   hāyati  yannūnāhaṃ
bhattaggaṃ    olokeyyaṃ    yaṃ   bhattagge   nāssa   taṃ   paṭiyādeyyanti
so   kho   ahaṃ   bho   ānanda  bhattaggaṃ  olokento  dve  nāddasaṃ
yāguñca   madhugoḷakañca   sacāhaṃ   bho   ānanda   paṭiyādeyyaṃ   yāguñca
madhugoḷakañca   paṭiggaṇheyya   me   bhavaṃ  gotamoti  .  tenahi  brāhmaṇa
bhagavantaṃ paṭipucchissāmīti 1-.
     {61.2}  Athakho  āyasmā ānando bhagavato etamatthaṃ ārocesi.
Tenahi   ānanda   paṭiyādetūti   .   tenahi  brāhmaṇa  paṭiyādehīti .
Athakho   so   brāhmaṇo   tassā   rattiyā   accayena  pahūtaṃ  yāguñca
madhugoḷakañca    paṭiyādāpetvā    bhagavato    upanāmesi    paṭiggaṇhātu
me  bhavaṃ  gotamo  yāguñca  madhugoḷakañcāti  .  tenahi  brāhmaṇa  bhikkhūnaṃ
dehīti  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti  .  paṭiggaṇhatha bhikkhave
paribhuñjathāti.
     {61.3}   Athakho  so  brāhmaṇo  buddhappamukhaṃ  bhikkhusaṅghaṃ  pahūtāya
yāguyā  ca  madhugoḷakena  ca  sahatthā santappetvā sampavāretvā bhagavantaṃ
dhotahatthaṃ  onītapattapāṇiṃ  [2]-  ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ
@Footnote: 1 Ma. Yu. pucchissāmīti. 2 Ma. abhivādetvā.
Brāhmaṇaṃ    bhagavā   etadavoca   dasayime   1-   brāhmaṇa   ānisaṃsā
yāguyā  katame  dasa  yāguṃ  dento  āyuṃ  deti  vaṇṇaṃ  deti  sukhaṃ deti
balaṃ    deti   paṭibhāṇaṃ   deti   yāgu   pītā   khudaṃ   paṭihanati   pipāsaṃ
paṭivinodeti   2-   vātaṃ   anulometi  vatthiṃ  sodheti  3-  āmāvasesaṃ
pāceti ime kho brāhmaṇa dasānisaṃsā yāguyāti.
     [62] Yo saññatānaṃ paradattabhojinaṃ
              kālena sakkacca 4- dadāti yāguṃ
              dasassa ṭhānāni anuppavecchati
              āyuñca vaṇṇañca sukhaṃ balañca
              paṭibhāṇamassa upajāyate 5- tato
              khudaṃ pipāsaṃ 6- byapaneti vātaṃ
              sodheti vatthiṃ pariṇāmeti bhattaṃ.
              Bhesajjametaṃ sugatena vaṇṇitaṃ.
              Tasmā hi yāguṃ alameva dātuṃ
              niccaṃ manussena sukhatthikena
              dibbāni vā patthayatā sukhāni
              manussasobhaggatamicchatā 7- vāti.
     [63]  Athakho  bhagavā  taṃ  brāhmaṇaṃ  imāhi  gāthāhi  anumoditvā
uṭṭhāyāsanā   pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ
@Footnote: 1 Sī. dasa ime. Ma. Yu. dasime. 2 Ma. vineti. 3 Po. parisodheti. 4 Po. Yu.
@sakkaccaṃ. 5 Yu. upājāyati. 6 Po. khuddaṃ pipāsañca. Ma. khuddaṃ
@pipāsañcāpaneti. Yu. khudaṃ pipāsañca. 7 Po. Ma. --sobhāgya--.
Pakaraṇe   1-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave
yāguñca madhugoḷakañcāti.
     [64]  Assosuṃ  kho  manussā  bhagavatā  kira  bhikkhūnaṃ  yāgu  [2]-
anuññātā   madhugoḷakañcāti  .  te  kālasseva  bhojjayāguṃ  3-  [4]-
paṭiyādenti  madhugoḷakañca  .  bhikkhū  kālasseva  bhojjayāguyā  5- dhātā
madhugoḷakena  ca  bhattagge  na cittarūpaṃ bhuñjanti 6-. Tena kho pana samayena
aññatarena    taruṇappasannena    mahāmattena    svātanāya   buddhappamukho
bhikkhusaṅgho  7-  nimantito  hoti. Athakho tassa taruṇappasannassa mahāmattassa
etadahosi     yannūnāhaṃ    aḍḍhatelasannaṃ    bhikkhusatānaṃ    aḍḍhatelasāni
maṃsapātīsatāni     paṭiyādeyyaṃ     ekamekassa     bhikkhuno    ekamekaṃ
maṃsapātiṃ upanāmeyyanti.
     {64.1}   Athakho  so  taruṇappasanno  mahāmatto  tassā  rattiyā
accayena    paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   aḍḍhatelasāni
ca   maṃsapātīsatāni   bhagavato  kālaṃ  ārocāpesi  kālo  bhante  niṭṭhitaṃ
bhattanti   .   athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    tassa    taruṇappasannassa    mahāmattassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {64.2}    Athakho   so   taruṇappasanno   mahāmatto   bhattagge
bhikkhū   parivisati   .   bhikkhū   evamāhaṃsu   thokaṃ   āvuso  dehi  thokaṃ
āvuso   dehīti   .   mā   kho   tumhe   bhante  ayaṃ  taruṇappasanno
@Footnote: 1 Po. Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ na dissati. 2-4 Po. ca. 3 Sī. bhojjaṃ
@yāguṃ. 5 Sī. bhojjāya yāguyā. 6 Ma. paribhuñjanti. 7 Sī. saṅgho.
Mahāmattoti    thokaṃ    thokaṃ   paṭiggaṇhatha   1-   bahuṃ   me   khādanīyaṃ
bhojanīyaṃ    paṭiyattaṃ    aḍḍhatelasāni    ca   maṃsapātīsatāni   ekamekassa
bhikkhuno   ekamekaṃ   maṃsapātiṃ   upanāmessāmi   2-  paṭiggaṇhatha  bhante
yāvadatthanti   .   na   kho   mayaṃ   āvuso   etaṃkāraṇā  thokaṃ  thokaṃ
paṭiggaṇhāma     apica     mayaṃ    kālasseva    bhojjayāguyā    dhātā
madhugoḷakena  ca  tena  mayaṃ  thokaṃ  thokaṃ  paṭiggaṇhāmāti  .  athakho  so
taruṇappasanno   mahāmatto   ujjhāyati   khīyati   vipāceti  kathaṃ  hi  nāma
bhaddantā   4-   mayā   nimantitā   aññassa   bhojjayāguṃ  paribhuñjissanti
na  cāhaṃ  paṭibalo  yāvadatthaṃ  dātunti  kupito anattamano āsādanāpekkho
bhikkhūnaṃ patte pūrento agamāsi bhuñjatha vā haratha vāti.
     {64.3}   Athakho   so   taruṇappasanno   mahāmatto   buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   taṃ   taruṇappasannaṃ   mahāmattaṃ  bhagavā  dhammiyā
kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     {64.4}     Athakho     tassa     taruṇappasannassa    mahāmattassa
acirapakkantassa    bhagavato    ahudeva    kukkuccaṃ    ahu    vippaṭisāro
alābhā  vata  me  na  vata  me   lābhā  dulladdhaṃ  vata  me  na vata me
suladdhaṃ       yohaṃ      kupito      anattamano      āsādanāpekkho
@Footnote: 1 Sī. paṭigaṇhittha. 2 Ma. Yu. upanāmessāmīti. 3 Po. kāraṇaṃ. 4 Sī.
@bhadantā.
Bhikkhūnaṃ    patte    pūrento    agamāsiṃ   bhuñjatha   vā   haratha   vāti
kinnu   kho   mayā   bahuṃ   pasutaṃ   puññaṃ  vā  apuññaṃ  vāti  .  athakho
so     taruṇappasanno     mahāmatto    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ     nisinno     kho     so     taruṇappasanno    mahāmatto
bhagavantaṃ     etadavoca     idha     mayhaṃ     bhante    acirapakkantassa
bhagavato    ahudeva    kukkuccaṃ    ahu    vippaṭisāro    alābhā   vata
me   na   vata   me   lābhā  dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ
yohaṃ     kupito    anattamano    āsādanāpekkho    bhikkhūnaṃ    patte
pūrento   agamāsiṃ   bhuñjatha   vā   haratha   vāti   kinnu   kho   mayā
bahuṃ    pasutaṃ    puññaṃ    vā    apuññaṃ    vāti    kinnu   kho   mayā
bhante bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti.
     {64.5}   Yadaggena   tayā   āvuso   svātanāya   buddhappamukho
bhikkhusaṅgho    1-    nimantito    tadaggena   te   bahuṃ   puññaṃ   pasutaṃ
yadaggena    te   ekamekena   bhikkhunā   ekamekaṃ   sitthaṃ   paṭiggahitaṃ
tadaggena    te   bahuṃ   puññaṃ   pasutaṃ   saggā   te   āraddhāti  .
Athakho   so   taruṇappasanno   mahāmatto   lābhā   kira   me   suladdhaṃ
kira   me   bahuṃ   kira  mayā  puññaṃ  pasutaṃ  saggā  kira  me  āraddhāti
haṭṭho      udaggo      uṭṭhāyāsanā      bhagavantaṃ     abhivādetvā
padakkhiṇaṃ    katvā   pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ         pakaraṇe         bhikkhusaṅghaṃ         sannipātāpetvā
@Footnote: 1 Sī. saṅgho.
Bhikkhū    paṭipucchi    saccaṃ   kira   bhikkhave   bhikkhū   aññatra   nimantitā
aññassa   bhojjayāguṃ   paribhuñjantīti   .   saccaṃ   bhagavāti   .   vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā  aññatra
nimantitā    aññassa    bhojjayāguṃ    paribhuñjissanti    netaṃ    bhikkhave
appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    na    bhikkhave    aññatra   nimantitena   aññassa
bhojjayāgu      paribhuñjitabbā      yo     paribhuñjeyya     yathādhammo
kāretabboti.
     [65]   Athakho   bhagavā  andhakavinde  yathābhirantaṃ  viharitvā  yena
rājagahaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi
bhikkhusatehi  .  tena  kho  pana  samayena  velaṭṭho 1- kaccāno rājagahā
andhakavindaṃ    addhānamaggapaṭipanno    hoti    pañcamattehi    sakaṭasatehi
sabbeheva  guḷakumbhapūrehi  .  addasā  2-  kho  bhagavā  velaṭṭhaṃ kaccānaṃ
dūrato   va  āgacchantaṃ  disvāna  maggā  okkamma  aññatarasmiṃ  rukkhamūle
nisīdi.
     {65.1}   Athakho  velaṭṭho  kaccāno  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ    aṭṭhāsi   .
Ekamantaṃ    ṭhito    kho   velaṭṭho   kaccāno   bhagavantaṃ   etadavoca
icchāmahaṃ     bhante    ekamekassa    bhikkhuno    ekamekaṃ    guḷakumbhaṃ
dātunti       .       tenahi      tvaṃ      kaccāna      ekaṃyeva
@Footnote: 1 Sī. Ma. Yu. belaṭṭho. 2 Ma. Yu. addasa.
Guḷakumbhaṃ  āharāti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno  bhagavato
paṭissuṇitvā   ekaṃyeva   guḷakumbhaṃ   ādāya   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   āhaṭo   1-   bhante  guḷakumbho
kathāhaṃ   bhante   paṭipajjāmīti   .   tenahi   tvaṃ  kaccāna  bhikkhūnaṃ  guḷaṃ
dehīti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno  bhagavato paṭissuṇitvā
bhikkhūnaṃ   guḷaṃ   datvā  bhagavantaṃ  etadavoca  dinno  bhante  bhikkhūnaṃ  guḷo
bahu   cāyaṃ   guḷo   avasiṭṭho   kathāhaṃ  bhante  paṭipajjāmīti  .  tenahi
tvaṃ   kaccāna   bhikkhūnaṃ   guḷaṃ  yāvadatthaṃ  dehīti  .  evaṃ  bhanteti  kho
velaṭṭho   kaccāno   bhagavato   paṭissuṇitvā   bhikkhūnaṃ   guḷaṃ   yāvadatthaṃ
datvā   bhagavantaṃ   etadavoca   dinno  bhante  bhikkhūnaṃ  guḷo  yāvadattho
bahu   cāyaṃ   guḷo   avasiṭṭho   kathāhaṃ  bhante  paṭipajjāmīti  .  tenahi
tvaṃ  kaccāna  bhikkhū  guḷehi  santappehīti  .  evaṃ  bhanteti kho velaṭṭho
kaccāno   bhagavato  paṭissuṇitvā  bhikkhū  gūḷehi  santappesi  .  ekacce
bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ.
     {65.2}  Athakho  velaṭṭho  kaccāno  bhikkhū  guḷehi  santappetvā
bhagavantaṃ   etadavoca   santappitā   bhante   bhikkhū   guḷehi   bahu  cāyaṃ
guḷo   avasiṭṭho   kathāhaṃ  bhante  paṭipajjāmīti  .  tenahi  tvaṃ  kaccāna
vighāsādānaṃ  guḷaṃ  dehīti  .  evaṃ bhanteti kho velaṭṭho kaccāno bhagavato
paṭissuṇitvā   vighāsādānaṃ   guḷaṃ   datvā   bhagavantaṃ   etadavoca  dinno
@Footnote: 1 Po. Ma. ābhato.
Bhante   vighāsādānaṃ   guḷo  bahu  cāyaṃ  guḷo  avasiṭṭho  kathāhaṃ  bhante
paṭipajjāmīti   .   tenahi   tvaṃ   kaccāna   vighāsādānaṃ  guḷaṃ  yāvadatthaṃ
dehīti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno  bhagavato paṭissuṇitvā
vighāsādānaṃ   guḷaṃ   1-   yāvadatthaṃ  datvā  bhagavantaṃ  etadavoca  dinno
bhante   vighāsādānaṃ   guḷo   yāvadattho   bahu   cāyaṃ  guḷo  avasiṭṭho
kathāhaṃ   bhante   paṭipajjāmīti   .   tenahi   tvaṃ   kaccāna  vighāsāde
guḷehi  santappehīti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno bhagavato
paṭissuṇitvā   vighāsāde   guḷehi   santappesi  .  ekacce  vighāsādā
kolambepi 2- ghaṭepi pūresuṃ piṭakānipi ucchaṅgepi pūresuṃ.
     {65.3}  Athakho  velaṭṭho kaccāno vighāsāde guḷehi santappetvā
bhagavantaṃ    etadavoca   santappitā   bhante   vighāsādā   guḷehi   bahu
cāyaṃ  guḷo  avasiṭṭho  kathāhaṃ  bhante  paṭipajjāmīti  .  nāhantaṃ  kaccāna
passāmi   sadevake   loke   samārake   sabrahmake  sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   yassa  so  3-  guḷo  paribhutto  sammāpariṇāmaṃ
gaccheyya   aññatra   tathāgatassa   vā   tathāgatasāvakassa   vā   tenahi
tvaṃ   kaccāna  taṃ  guḷaṃ  apaharite  vā  chaḍḍehi  appāṇake  vā  udake
opilāpehīti   .   evaṃ   bhanteti   kho  velaṭṭho  kaccāno  bhagavato
paṭissuṇitvā    taṃ    guḷaṃ    appāṇake    udake    opilāpesi   .
Athakho    so    guḷo    udake    pakkhitto   cicciṭāyati   ciṭiciṭāyati
@Footnote: 1 Ma. Yu. guḷanti pāṭho yāvadatthanti pāṭhassa pacchimo. 2 Po. Ma. kolumbepi.
@3 Sī. yasseso.
Sandhūpāyati   sampadhūpāyati   seyyathāpi   nāma   phālo   divasaṃ  santatto
udake    pakkhitto   cicciṭāyati   ciṭiciṭāyati   sandhūpāyati   sampadhūpāyati
evameva    so    guḷo   udake   pakkhitto   cicciṭāyati   ciṭiciṭāyati
sandhūpāyati   sampadhūpāyati   .   athakho   velaṭṭho   kaccāno   saṃviggo
lomahaṭṭhajāto    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {65.4}    Ekamantaṃ   nisinnassa   kho   velaṭṭhassa   kaccānassa
bhagavā    anupubbīkathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā    bhagavā    aññāsi    velaṭṭhaṃ    kaccānaṃ   kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ     udaggacittaṃ     pasannacittaṃ     atha     yā    buddhānaṃ
sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ      paṭiggaṇheyya      evameva      velaṭṭhassa     kaccānassa
tasmiṃyevāsane     virajaṃ     vītamalaṃ    dhammacakkhuṃ    udapādi    yaṅkiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {65.5}   Athakho   velaṭṭho   kaccāno   diṭṭhadhammo  pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto      aparappaccayo     satthu     sāsane     bhagavantaṃ
etadavoca     abhikkantaṃ    bhante    abhikkantaṃ    bhante    seyyathāpi
bhante    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa      vā      maggaṃ      ācikkheyya     andhakāre     vā
Telappajjotaṃ   dhāreyya   cakkhumanto   rūpāni  dakkhantīti  1-  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [66]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena rājagahaṃ
tadavasari  .  tatra  sudaṃ  bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena  rājagahe  guḷo  ussanno  hoti  .  bhikkhū
gilānasseva     bhagavatā    guḷo    anuññāto    no    agilānassāti
kukkuccāyantā  guḷaṃ  na  paribhuñjanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave gilānassa guḷaṃ agilānassa guḷodakanti.
     [67]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
pāṭaligāmo    tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhaterasehi    bhikkhusatehi   .   athakho   bhagavā   anupubbena   cārikaṃ
caramāno   yena   pāṭaligāmo  tadavasari  .  assosuṃ  kho  pāṭaligāmikā
upāsakā    bhagavā    kira    pāṭaligāmaṃ    anuppattoti    .   athakho
pāṭaligāmikā      upāsakā      yena      bhagavā      tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ     nisinne     kho     pāṭaligāmike    upāsake    bhagavā
dhammiyā      kathāya      sandassesi      samādapesi      samuttejesi
sampahaṃsesi     .     athakho     pāṭaligāmikā    upāsakā    bhagavatā
@Footnote: 1 Sī. dakkhintīti.
Dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
bhagavantaṃ   etadavocuṃ   adhivāsetu   no   bhante   bhagavā  āvasathāgāraṃ
saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho
pāṭaligāmikā   upāsakā   bhagavato   adhivāsanaṃ   viditvā   uṭṭhāyāsanā
bhagavantaṃ    abhivādetvā    padakkhiṇaṃ    katvā    yena    āvasathāgāraṃ
tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   1-   [2]-   āvasathāgāraṃ
santharitvā     āsanāni    paññāpetvā    udakamaṇikaṃ    patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {67.1}   Ekamantaṃ  ṭhitā  kho  pāṭaligāmikā  upāsakā  bhagavantaṃ
etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ   āsanāni
paññattāni     udakamaṇiko     patiṭṭhāpito    telappadīpo    āropito
yassadāni bhante bhagavā kālaṃ maññatīti.
     {67.2}  Athakho  bhagavā  [3]-  nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena   yena   āvasathāgāraṃ   tenupasaṅkami   upasaṅkamitvā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    majjhimaṃ    thambhaṃ   nissāya
puratthābhimukho   4-   nisīdi   .  bhikkhusaṅghopi  kho  pāde  pakkhāletvā
āvasathāgāraṃ  pavisitvā  pacchimaṃ  bhittiṃ  nissāya  puratthābhimukho  5-  nisīdi
bhagavantaṃyeva   purakkhatvā   .   pāṭaligāmikāpi   kho   upāsakā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    puratthimaṃ   bhittiṃ   nissāya
@Footnote: 1 Ma. sabbasantharaṃ. 2 Yu. sabbasanthataṃ. 3 Yu. pubbaṇhasamayaṃ.
@4-5 Yu. puratthimābhimukho.
Pacchābhimukhā  1-  nisīdiṃsu  bhagavantaṃyeva  purakkhatvā  2-  .  athakho bhagavā
pāṭaligāmike upāsake āmantesi.
     [68]   Pañcime   gahapatayo  ādīnavā  dussīlassa  sīlavipattiyā .
Katame   pañca   .   idha   gahapatayo  dussīlo  sīlavipanno  pamādādhikaraṇaṃ
mahatiṃ    bhogajāniṃ   nigacchati   .   ayaṃ   paṭhamo   ādīnavo   dussīlassa
sīlavipattiyā    .    puna    caparaṃ   gahapatayo   dussīlassa   sīlavipannassa
pāpako    kittisaddo    abbhuggacchati    .    ayaṃ   dutiyo   ādīnavo
dussīlassa   sīlavipattiyā   .   puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno
yaññadeva    parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ
yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  avisārado  upasaṅkamati  maṅkubhūto .
Ayaṃ   tatiyo  ādīnavo  dussīlassa  sīlavipattiyā  .  puna  caparaṃ  gahapatayo
dussīlo    sīlavipanno   sammūḷho   kālaṃ   karoti   .   ayaṃ   catuttho
ādīnavo   dussīlassa   sīlavipattiyā   .   puna  caparaṃ  gahapatayo  dussīlo
sīlavipanno    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ
nirayaṃ   upapajjati  .  ayaṃ  pañcamo  ādīnavo  dussīlassa  sīlavipattiyā .
Ime kho gahapatayo pañca ādinavā dussīlassa sīlavipattiyā.
     [69]   Pañcime   gahapatayo   ānisaṃsā  sīlavato  sīlasampadāya .
Katame   pañca   .  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ   bhogakkhandhaṃ   adhigacchati   .   ayaṃ   paṭhamo   ānisaṃso  sīlavato
@Footnote: 1 Yu. pacchimābhimukhā. 2 Po. Yu. purikkhitvā.
Sīlasampadāya    .    puna    caparaṃ   gahapatayo   sīlavato   sīlasampannassa
kalyāṇo    kittisaddo    abbhuggacchati    .   ayaṃ   dutiyo   ānisaṃso
sīlavato   sīlasampadāya   .   puna   caparaṃ  gahapatayo  sīlavā  sīlasampanno
yaññadeva    parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ
yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  visārado  upasaṅkamati  amaṅkubhūto .
Ayaṃ   tatiyo   ānisaṃso  sīlavato  sīlasampadāya  .  puna  caparaṃ  gahapatayo
sīlavā   sīlasampanno   asammūḷho   kālaṃ   karoti   .   ayaṃ   catuttho
ānisaṃso   sīlavato   sīlasampadāya   .   puna   caparaṃ   gahapatayo  sīlavā
sīlasampanno    kāyassa    bhedā    parammaraṇā    sugatiṃ   saggaṃ   lokaṃ
upapajjati   .   ayaṃ   pañcamo   ānisaṃso   sīlavato   sīlasampadāya  .
Ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyāti.
     [70]   Athakho   bhagavā   pāṭaligāmike  upāsake  bahudeva  rattiṃ
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā   uyyojesi   abhikkantā   kho  gahapatayo  ratti  yassadāni
tumhe   1-   kālaṃ   maññathāti   .  evaṃ  bhanteti  kho  pāṭaligāmikā
upāsakā    bhagavato    paṭissuṇitvā    2-    uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā    pakkamiṃsu    .    athakho   bhagavā
acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti. 2 Po. paṭissutvā.
     [71]   Tena   kho  pana  samayena  sunīdhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya   .  addasā  kho
bhagavā   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   dibbena  cakkhunā  visuddhena
atikkantamānusakena     sambahulā    devatāyo    pāṭaligāme    vatthūni
pariggaṇhantiyo   yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha  rājūnaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   rājūnaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ   yasmiṃ   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.
     {71.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi ke nu kho
te   ānanda  pāṭaligāme  nagaraṃ  māpentīti  .  sunīdhavassakārā  bhante
magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāyāti .
Seyyathāpi   nāma   1-  ānanda  devehi  tāvatiṃsehi  saddhiṃ  mantetvā
evameva   kho   ānanda   sunīdhavassakārā   magadhamahāmattā  pāṭaligāme
nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāya  idhāhaṃ  ānanda  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   addasaṃ   dibbena   cakkhunā   visuddhena   atikkantamānusakena
sambahulā    devatāyo    pāṭaligāme   vatthūni   pariggaṇhantiyo   yasmiṃ
padese   mahesakkhā   devatā   vatthūni  pariggaṇhanti  mahesakkhānaṃ  tattha
rājūnaṃ    rājamahāmattānaṃ    cittāni    namanti    nivesanāni   māpetuṃ
@Footnote: 1 Ma. Yu. nāmasaddo natthi.
Yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   rājūnaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ
yasmiṃ   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
rājūnaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyānaṃ    āyatanaṃ   yāvatā   vaṇijjapatho   idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā    bhavissanti    aggito   vā   udakato   vā   abbhantarato
vā mithubhedāti.
     [72]   Atha   kho   sunīdhavassakārā  magadhamahāmattā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhavaṃ   gotamo   ajjatanāya   1-  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti .
Adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho  sunīdhavassakārā magadhamahāmattā
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā 2- pakkamiṃsu.
     {72.1}   Athakho   sunīdhavassakārā   magadhamahāmattā  [3]-  paṇītaṃ
khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesuṃ   kālo
bho  gotama  niṭṭhitaṃ  bhattanti  .  athakho  bhagavā  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya  yena  sunīdhavassakārānaṃ  magadhamahāmattānaṃ  parivesanā  4-
tenupasaṅkami     upasaṅkamitvā    paññatte    āsane    nisīdi    saddhiṃ
@Footnote: 1 Po. ajjasvātanāya. Ma. svātanāya. 2 Ma. Yu. uṭṭhāyāsanāti pāṭhā na dissanti.
@3 Po. sake nivesane. 4 Po. nivesanāni. Ma. parivesanaṃ.
Bhikkhusaṅghena   .   athakho   sunīdhavassakārā   magadhamahāmattā   buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   bhagavantaṃ   bhuttāviṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinne   kho  sunīdhavassakāre  magadhamahāmatte  bhagavā  imāhi
gāthāhi anumodi
     [73] Yasmiṃ padese kappeti            vāsaṃ paṇḍitajātiyo
          sīlavantettha bhojetvā              saññate brahmacārino 1-
          yā tattha devatā āsuṃ               tāsaṃ dakkhiṇamādise.
          Tā pūjitā pūjayanti                   mānitā mānayanti naṃ
          tato naṃ anukampanti                  mātā puttaṃva orasaṃ.
          Devatānukampito poso             sadā bhadrāni passatīti.
     [74]   Athakho   bhagavā   sunīdhavassakāre   magadhamahāmatte  imāhi
gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi   .   tena   kho  pana
samayena   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   piṭṭhito   piṭṭhito
anubaddhā   honti   yenajja   samaṇo   gotamo   dvārena   nikkhamissati
taṃ   gotamadvāraṃ   nāma  bhavissati  yena  titthena  gaṅgaṃ  nadiṃ  uttarissati
taṃ   gotamatitthaṃ   nāma   bhavissatīti   .  athakho  bhagavā  yena  dvārena
nikkhami   taṃ   gotamadvāraṃ   nāma   ahosi   .   athakho   bhagavā  yena
gaṅgā   nadī   tenupasaṅkami   .   tena  kho  pana  samayena  gaṅgā  nadī
pūrā   hoti   samatittikā   kākapeyyā   .   manussā   aññe   nāvaṃ
@Footnote: 1 Ma. Yu. brahmacāriye.
Pariyesanti    aññe    uḷumpaṃ    pariyesanti   aññe   kullaṃ   bandhanti
orā   pāraṃ   gantukāmā   .   addasā   kho   bhagavā  te  manusse
aññe    nāvaṃ    pariyesante   aññe   uḷumpaṃ   pariyesante   aññe
kullaṃ    bandhante    orā   pāraṃ   gantukāme   disvāna   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā
bāhaṃ   sammiñjeyya   evameva   bhagavā  gaṅgāya  nadiyā  orime  tīre
antarahito   pārime   tīre   paccuṭṭhāsi  saddhiṃ  bhikkhusaṅghena  .  athakho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
             ye taranti aṇṇavaṃ saraṃ
             setuṃ katvāna visajja pallalāni
             kullaṃ hi jano pabandhati
             tiṇṇā medhāvino janāti.
     [75]    Athakho   bhagavā   yena   koṭigāmo   tenupasaṅkami  .
Tatra    sudaṃ   bhagavā   koṭigāme   viharati   .   tatra   kho   bhagavā
bhikkhū     āmantesi    catunnaṃ    bhikkhave    ariyasaccānaṃ    ananubodhā
appaṭivedhā    evamidaṃ    dīghamaddhānaṃ    sandhāvitaṃ    saṃsaritaṃ   mamañceva
tumhākañca     katamesaṃ    catunnaṃ    dukkhassa    bhikkhave    ariyasaccassa
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva      tumhākañca     dukkhasamudayassa     ariyasaccassa     .pe.
Dukkhanirodhassa    ariyasaccassa    .pe.    dukkhanirodhagāminiyā   paṭipadāya
Ariyasaccassa  1-  ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ
saṃsaritaṃ    mamañceva    tumhākañca    tayidaṃ   bhikkhave   dukkhaṃ   ariyasaccaṃ
anubuddhaṃ    paṭividdhaṃ   dukkhasamudayo   2-   ariyasaccaṃ   anubuddhaṃ   paṭividdhaṃ
dukkhanirodho   3-  ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ   anubuddhaṃ   paṭividdhaṃ   ucchinnā   bhavataṇhā   khīṇā   bhavanettī
natthidāni punabbhavoti.
     [76] Catunnaṃ ariyasaccānaṃ            yathābhūtaṃ adassanā
          saṃsitaṃ 4- dīghamaddhānaṃ              tāsu tāsveva jātisu.
          Tāni etāni diṭṭhāni             bhavanettī samūhatā
          ucchinnaṃ mūlaṃ dukkhassa             natthidāni punabbhavoti.
     [77]  Assosi  kho  ambapālī  gaṇikā  5-  bhagavā  kira koṭigāmaṃ
anuppattoti   .  atha  kho  ambapālī  gaṇikā  bhadrāni  bhadrāni  yānāni
yojāpetvā   bhadraṃ   6-  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi  yānehi
vesāliyā    niyyāsi   bhagavantaṃ   dassanāya   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattikā  va  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ   kho   ambapāliṃ  gaṇikaṃ  bhagavā  dhammiyā
@Footnote: 1 Sī. Yu. dukkhanirodhagāminīpaṭipadāariyasaccassa .      2-3 Po. Ma. Yu. sabbattha
@dukkhasamudayanti ca dukkhanirodhanti ca likhīyanti .    4 Po. saṃsaritaṃ .    5 Sī. idaṃ
@pāṭhadvayaṃ samāsavasena ekaṃ kataṃ .   6 Po. Yu. idaṃ pāṭhadvayaṃ ekameva dissati.
Kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
ambapālī   gaṇikā   bhagavatā   dhammiyā   kathāya   sandassitā  samādapitā
samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavoca  adhivāsetu  me  bhante
bhagavā   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .   athakho  ambapālī  gaṇikā  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {77.1}  Assosuṃ  kho  vesālikā  licchavī  bhagavā  kira  koṭigāmaṃ
anuppattoti   .   athakho  vesālikā  licchavī  bhadrāni  bhadrāni  yānāni
yojāpetvā   bhadraṃ  bhadraṃ  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi  yānehi
vesāliyā  niyyiṃsu  1-  bhagavantaṃ  dassanāya  .  appekacce  licchavī nīlā
honti    nīlavaṇṇā    nīlavatthā    nīlālaṅkārā   appekacce   licchavī
pītā   honti   pītavaṇṇā   pītavatthā  pītālaṅkārā  appekacce  licchavī
lohitakā    honti    lohitakavaṇṇā    lohitakavatthā   lohitakālaṅkārā
appekacce   licchavī   odātā   honti   odātavaṇṇā   odātavatthā
odātālaṅkārā.
     {77.2}   Athakho   ambapālī   gaṇikā  daharānaṃ  daharānaṃ  licchavīnaṃ
īsāya  īsaṃ  yugena  yugaṃ  cakkena  cakkaṃ  akkhena  akkhaṃ paṭivattesi 2-.
Athakho    te    licchavī    ambapāliṃ   gaṇikaṃ   etadavocuṃ   kissa   je
ambapāli    amhākaṃ    daharānaṃ    daharānaṃ    licchavīnaṃ    īsāya   īsaṃ
yugena   yugaṃ   cakkena  cakkaṃ  akkhena  akkhaṃ  paṭivattesīti  .  tathā  hi
@Footnote: 1 Ma. Yu. niyyāsuṃ .   2 Sī. paṭivaddhesi. Yu. paṭivaṭṭesi.
Pana    mayā   ayyaputtā   svātanāya   buddhappamukho   bhikkhusaṅgho   1-
nimantitoti  .  dehi  je  ambapāli  amhākaṃ etaṃ bhattaṃ satasahassenāti.
Sacepi   me   ayyaputtā  vesāliṃ  sāhāraṃ  dajjeyyātha  neva  dajjāhaṃ
taṃ  bhattanti  .  athakho  te  licchavī  aṅguliṃ  2-  poṭhesuṃ parājitamha 3-
vata   bho  ambakāya  parājitamha  4-  vata  bho  ambakāyāti  .  athakho
te   licchavī   yena   bhagavā   tenupasaṅkamiṃsu   .  addasā  kho  bhagavā
te   licchavī   dūrato   va   āgacchante   disvāna   bhikkhū   āmantesi
yehi   bhikkhave   bhikkhūhi   devā   tāvatiṃsā   adiṭṭhapubbā   oloketha
bhikkhave    licchaviparisaṃ    apaloketha    bhikkhave   licchaviparisaṃ   upasaṃharatha
bhikkhave licchaviparisaṃ tāvatiṃsaparisanti.
     {77.3}   Athakho   te  licchavī  yāvatikā  yānassa  bhūmi  yānena
gantvā    yānā    paccorohitvā    pattikā    va    yena   bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinne   kho   te   licchavī  bhagavā  dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {77.4}  Athakho  te  licchavī  bhagavatā  dhammiyā  kathāya sandassitā
samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no  bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ bhikkhusaṅghenāti. Adhivutthomhi
licchavī  svātanāya  ambapāliyā  gaṇikāya  bhattanti  .  athakho  te licchavī
aṅguliṃ   poṭhesuṃ   parājitamha   5-   vata   bho   ambakāya  parājitamha
@Footnote: 1 Sī. saṅgho .  2 Yu. aṅgūlī .   3-5 Ma. jitamha. Yu. jitamhā.
@4-6 Yu. parājitamhā.
Vata  bho  ambakāyāti  .  athakho  te  licchavī bhagavato bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkamiṃsu   .   athakho   bhagavā   koṭigāme  yathābhirantaṃ  viharitvā  yena
nādikā   1-  tenupasaṅkami  .  tatra  sudaṃ  bhagavā  nādike  2-  viharati
giñjakāvasathe.
     {77.5}   Athakho   ambapālī   gaṇikā  tassā  rattiyā  accayena
sake   ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti.
     {77.6}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena   ambapāliyā  gaṇikāya  parivesanā  3-  tenupasaṅkami  upasaṅkamitvā
paññatte  āsane  nisīdi  saddhiṃ  bhikkhusaṅghena  .  athakho  ambapālī gaṇikā
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappetvā   sampavāretvā   bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ  [4]-
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnā  kho  ambapālī  gaṇikā  bhagavantaṃ
etadavoca  imāhaṃ  bhante  ambapālivanaṃ  5- buddhappamukhassa bhikkhusaṅghassa 6-
dammīti. Paṭiggahesi bhagavā ārāmaṃ.
     {77.7}  Athakho  bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā
samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā  yena  mahāvanaṃ
tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
@Footnote: 1 Ma. Yu. ñātikā .  2 Ma. Yu. ñātike .   3 Po. nivesanaṃ .   4 Ma. abhivādetavā.
@5 Sī. ambapālipariveṇaṃ. Ma. ambavanaṃ .  6 Sī. saṅghassa.
                  Licchavibhāṇavāraṃ niṭṭhitaṃ.
     [78]   Tena   kho  pana  samayena  abhiññātā  abhiññātā  licchavī
santhāgāre   sannisinnā   sannipatitā   anekapariyāyena   buddhassa  vaṇṇaṃ
bhāsanti    dhammassa    vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti  .
Tena    kho   pana   samayena   sīho   senāpati   nigaṇṭhasāvako   tassaṃ
parisāyaṃ   nisinno   hoti   .   athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so   bhagavā   arahaṃ   sammāsambuddho   bhavissati   tathā
hīme    abhiññātā    abhiññātā    licchavī    santhāgāre   sannisinnā
sannipatitā    anekapariyāyena    buddhassa    vaṇṇaṃ    bhāsanti   dhammassa
vaṇṇaṃ    bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ   bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.1}   Athakho   sīho   senāpati   yena  nigaṇṭho  nāṭaputto
tenupasaṅkami     upasaṅkamitvā     nigaṇṭhaṃ     nāṭaputtaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  sīho  senāpati  nigaṇṭhaṃ
nāṭaputtaṃ   1-   etadavoca   icchāmahaṃ  bhante  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo   akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti .
Athakho  sīhassa  senāpatissa  yo  ahosi  gamikābhisaṅkhāro  2-   bhagavantaṃ
dassanāya  so  paṭippassambhi  .  dutiyampi kho .pe. Tatiyampi kho abhiññātā
@Footnote: 1 Ma. Yu. abhivādetvā .pe. nāṭaputtanti pāṭhā na dissanti .  2 Po. gamiyā-.
Abhiññātā      licchavī      santhāgāre     sannisinnā     sannipatitā
anekapariyāyena     buddhassa     vaṇṇaṃ     bhāsanti    dhammassa    vaṇṇaṃ
bhāsanti    saṅghassa    vaṇṇaṃ    bhāsanti    .   tatiyampi   kho   sīhassa
senāpatissa    etadahosi    nissaṃsayaṃ    kho    so    bhagavā    arahaṃ
sammāsambuddho    bhavissati    tathā    hīme    abhiññātā    abhiññātā
licchavī     santhāgāre     sannisinnā    sannipatitā    anekapariyāyena
buddhassa    vaṇṇaṃ    bhāsanti    dhammassa    vaṇṇaṃ    bhāsanti    saṅghassa
vaṇṇaṃ   bhāsanti   kiṃ   hi   me   karissanti   nigaṇṭhā   apalokitā  vā
anapalokitā   vā   yannūnāhaṃ   anapaloketvā  va  nigaṇṭhe  taṃ  bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.2}  Athakho  sīho  senāpati  pañcahi  rathasatehi  divā  divassa
vesāliyā    niyyāsi   bhagavantaṃ   dassanāya   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattiko  va  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinno   kho   sīho   senāpati   bhagavantaṃ
etadavoca     sutammetaṃ    bhante    akiriyavādo    samaṇo    gotamo
akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti  ye  te  bhante
evamāhaṃsu     akiriyavādo     samaṇo    gotamo    akiriyāya    dhammaṃ
deseti   tena   ca   sāvake   vinetīti   kacci   te  bhante  bhagavato
vuttavādino      na     ca     bhagavantaṃ     abhūtena     abbhācikkhanti
dhammassa    ca    anudhammaṃ    byākaronti   na   ca   koci   sahadhammiko
Vādānuvādo     1-    gārayhaṭṭhānaṃ    āgacchati    anabbhakkhātukāmā
hi mayaṃ bhante bhagavantanti.
     [79]  Atthi  sīha  pariyāyo  yena  maṃ  pariyāyena sammā vadamāno
vadeyya    akiriyavādo   samaṇo   gotamo   akiriyāya   dhammaṃ   deseti
tena   ca   sāvake   vinetīti   .   atthi   sīha   pariyāyo  yena  maṃ
pariyāyena   sammā   vadamāno   vadeyya   kiriyavādo   samaṇo  gotamo
kiriyāya   dhammaṃ   deseti   tena   ca  sāvake  vinetīti  .  atthi  sīha
pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  ucchedavādo
samaṇo    gotamo   ucchedāya   dhammaṃ   deseti   tena   ca   sāvake
vinetīti   .   atthi   sīha   pariyāyo   yena   maṃ   pariyāyena  sammā
vadamāno    vadeyya   jegucchī   samaṇo   gotamo   jegucchitāya   dhammaṃ
deseti tena ca sāvake vinetīti.
     {79.1}   Atthi   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya    venayiko    samaṇo   gotamo   vinayāya   dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  atthi  sīha  pariyāyo  yena  maṃ
pariyāyena    sammā    vadamāno   vadeyya   tapassī   samaṇo   gotamo
tapassitāya  dhammaṃ  deseti  tena  ca sāvake vinetīti. Atthi sīha pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno   vadeyya  apagabbho  samaṇo
gotamo  apagabbhatāya  dhammaṃ  deseti  tena  ca  sāvake  vinetīti. Atthi
@Footnote: 1 Sī. vādānupāto.
Sīha   pariyāyo   yena   maṃ   pariyāyena   sammā   vadamāno   vadeyya
assattho   samaṇo   gotamo   assāsāya   dhammaṃ   deseti   tena   ca
sāvake vinetīti.
     {79.2}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyye   akiriyavādo   samaṇo   gotamo   akiriyāya  dhammaṃ
deseti   tena   ca   sāvake  vinetīti  .  ahañhi  sīha  akiriyaṃ  vadāmi
kāyaduccaritassa      vacīduccaritassa      manoduccaritassa     anekavihitānaṃ
pāpakānaṃ    akusalānaṃ    dhammānaṃ    akiriyaṃ   vadāmi   ayaṃ   kho   sīha
pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  akiriyavādo
samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.3}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya    kiriyavādo   samaṇo   gotamo   kiriyāya   dhammaṃ
deseti   tena   ca   sāvake   vinetīti  .  ahañhi  sīha  kiriyaṃ  vadāmi
kāyasucaritassa    vacīsucaritassa    manosucaritassa    anekavihitānaṃ   kusalānaṃ
dhammānaṃ   kiriyaṃ   vadāmi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena
sammā    vadamāno   vadeyya   kiriyavādo   samaṇo   gotamo   kiriyāya
dhammaṃ deseti tena ca sāvake vinetīti.
     {79.4}  Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  ucchedavādo  samaṇo  gotamo  ucchedāya  dhammaṃ  deseti  tena
ca  sāvake  vinetīti . Ahañhi sīha ucchedaṃ vadāmi rāgassa dosassa mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   ucchedaṃ   vadāmi   ayaṃ
Kho   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya
ucchedavādo    samaṇo   gotamo   ucchedāya   dhammaṃ   deseti   tena
ca sāvake vinetīti.
     {79.5}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya   jegucchī   samaṇo   gotamo   jegucchitāya   dhammaṃ
deseti   tena   ca   sāvake   vinetīti   .   ahañhi   sīha  jigucchāmi
kāyaduccaritena      vacīduccaritena      manoduccaritena     anekavihitānaṃ
pāpakānaṃ    akusalānaṃ    dhammānaṃ    samāpattiyā    jigucchitāya    dhammaṃ
desemi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā vadamāno
vadeyya   jegucchī   samaṇo   gotamo  jegucchitāya  dhammaṃ  deseti  tena
ca sāvake vinetīti.
     {79.6}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   venayiko  samaṇo  gotamo  vinayāya  dhammaṃ  deseti
tena   ca   sāvake   vinetīti  .  ahañhi  sīha  vinayāya  dhammaṃ  desemi
rāgassa    dosassa    mohassa    anekavihitānaṃ    pāpakānaṃ   akusalānaṃ
dhammānaṃ   vinayāya   dhammaṃ   desemi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ
pariyāyena   sammā   vadamāno   vadeyya   venayiko   samaṇo   gotamo
vinayāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.7}   Katamo   ca   sīha   pariyāyo   yena   maṃ  pariyāyena
sammā    vadamāno    vadeyya   tapassī   samaṇo   gotamo   tapassitāya
dhammaṃ   deseti   tena   ca   sāvake   vinetīti   .   tapanīyāhaṃ   sīha
pāpake     akusale     dhamme    vadāmi    kāyaduccaritaṃ    vacīduccaritaṃ
manoduccaritaṃ     yassa    kho    sīha    tapanīyā    pāpakā    akusalā
Dhammā     pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā
āyatiṃ     anuppādadhammā     tamahaṃ    tapassīti    vadāmi    tathāgatassa
kho   sīha   tapanīyā   pāpakā   akusalā   dhammā   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṃ   katā   āyatiṃ   anuppādadhammā   ayaṃ   kho
sīha   pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī
samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.8}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   apagabbho   samaṇo   gotamo   apagabbhatāya   dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  yassa kho sīha āyatiṃ gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā   tamahaṃ   apagabbhoti   vadāmi  tathāgatassa
kho   sīha   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ  anuppādadhammā  ayaṃ  kho  sīha
pariyāyo   yena   maṃ   pariyāyena  sammā  vadamāno  vadeyya  apagabbho
samaṇo gotamo apagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.9}  Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  assattho  samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake
vinetīti  .  ahañhi  sīha  assattho  paramena assāsena assāsāya ca dhammaṃ
desemi  tena  ca  sāvake vinemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena
Sammā   vadamāno  vadeyya  assattho  samaṇo  gotamo  assāsāya  dhammaṃ
deseti tena ca sāvake vinetīti.
     [80]  Evaṃ  vutte  sīho  senāpati  bhagavantaṃ etadavoca abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge  pāṇupetaṃ  saraṇaṃ  gatanti  .  anuviccakāraṃ  1-  kho sīha karohi
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
     {80.1}   Imināpāhaṃ   bhante   bhagavato  vacanena  2-  bhiyyoso
mattāya   attamano   abhiraddho   yaṃ   maṃ  bhagavā  evamāha  anuviccakāraṃ
kho  sīha  karohi  anuviccakāro  tumhādisānaṃ  ñātamanussānaṃ  sādhu  hotīti
maṃ  3-  hi  bhante  aññatitthiyā  sāvakaṃ  labhitvā  kevalakappaṃ vesāliṃ 4-
paṭākaṃ   parihareyyuṃ   sīho  kho  amhākaṃ  senāpati  sāvakattaṃ  upagatoti
atha  ca  pana  maṃ  bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro
tumhādisānaṃ   ñātamanussānaṃ   sādhu   hotīti   esāhaṃ   bhante  dutiyampi
bhagavantaṃ    saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ
@Footnote: 1 Yu. anuvijja- .   2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. Yu. mamaṃ .   4 Po. vesāliyaṃ.
Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     {80.2}  Dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ  opānabhūtaṃ  kulaṃ yena
nesaṃ   upagatānaṃ   piṇḍakaṃ   1-   dātabbaṃ  maññeyyāsīti  .  imināpāhaṃ
bhante   bhagavato   vacanena   bhiyyoso   mattāya   attamano   abhiraddho
yaṃ   maṃ  bhagavā  evamāha  dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ  opānabhūtaṃ
kulaṃ    yena    nesaṃ    upagatānaṃ    piṇḍakaṃ    dātabbaṃ   maññeyyāsīti
sutammetaṃ    bhante    samaṇo    gotamo   evamāha   mayhameva   dānaṃ
dātabbaṃ   na   aññesaṃ   dānaṃ   dātabbaṃ   mayhameva   sāvakānaṃ   dānaṃ
dātabbaṃ   na   aññesaṃ   sāvakānaṃ   dānaṃ   dātabbaṃ   mayhameva   dinnaṃ
mahapphalaṃ   na   aññesaṃ   dinnaṃ   mahapphalaṃ   mayhameva   sāvakānaṃ   dinnaṃ
mahapphalaṃ   na   aññesaṃ   sāvakānaṃ   dinnaṃ   mahapphalanti   atha   ca  pana
maṃ   bhagavā   nigaṇṭhesupi   dāne   samādapeti   apica  bhante  mayamettha
kālaṃ   jānissāma   esāhaṃ   bhante   tatiyampi  bhagavantaṃ  saraṇaṃ  gacchāmi
dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     {80.3}    Athakho    bhagavā   sīhassa   senāpatissa   anupubbīkathaṃ
kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ    saṅkilesaṃ    nekkhamme    ānisaṃsaṃ    pakāsesi   .   yadā
bhagavā    aññāsi   sīhaṃ   senāpatiṃ   kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
@Footnote: 1 Yu. piṇḍapātaṃ.
Dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva   sīhassa   senāpatissa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   .   athakho
sīho   senāpati   diṭṭhadhammo   pattadhammo  viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   bhagavantaṃ   etadavoca   adhivāsetu  me  bhante  bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho   sīho  senāpati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {80.4}   Athakho   sīho   senāpati   aññataraṃ  purisaṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ   jānāhīti  .  athakho  sīho  senāpati  tassā
rattiyā    accayena    paṇītaṃ    khādanīyaṃ    bhojanīyaṃ    paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti .
Athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena
sīhassa      senāpatissa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {80.5}   Tena  kho  pana  samayena  sambahulā  nigaṇṭhā  vesāliyaṃ
rathiyāya     rathiyaṃ     siṅghāṭakena     siṅghāṭakaṃ     bāhā    paggayha
kandanti     ajja    sīhena    senāpatinā    thullaṃ    pasuṃ    vadhitvā
samaṇassa     gotamassa     bhattaṃ     kataṃ     taṃ     samaṇo    gotamo
Jānaṃ    uddissa    kataṃ   maṃsaṃ   paribhuñjati   paṭiccakammanti   .   athakho
aññataro   puriso   yena   sīho   senāpati  tenupasaṅkami  upasaṅkamitvā
sīhassa     senāpatissa    upakaṇṇake    ārocesi    yagghe    bhante
jāneyyāsi   ete   sambahulā   nigaṇṭhā   vesāliyaṃ   rathiyāya   rathiyaṃ
siṅghāṭakena    siṅghāṭakaṃ    bāhā   paggayha   kandanti   ajja   sīhena
senāpatinā   thullaṃ   pasuṃ   vadhitvā   samaṇassa   gotamassa   bhattaṃ   kataṃ
taṃ  samaṇo  gotamo  jānaṃ  uddissa  kataṃ  maṃsaṃ  paribhuñjati  paṭiccakammanti.
Alaṃ   ayya   1-   dīgharattaṃpi   te   āyasmantā  avaṇṇakāmā  buddhassa
avaṇṇakāmā    dhammassa    avaṇṇakāmā   saṅghassa   na   ca   pana   te
āyasmantā   kīranti   2-   taṃ   bhagavantaṃ  asatā  tucchā  musā  [3]-
abhūtena   abbhācikkhantā   na   ca  mayaṃ  jīvitahetupi  4-  sañcicca  pāṇaṃ
jīvitā voropeyyāmāti.
     {80.6}   Athakho  sīho  senāpati  buddhappamukhaṃ  bhikkhusaṅghaṃ  paṇītena
khādanīyena     bhojanīyena    sahatthā    santappetvā    sampavāretvā
bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   sīhaṃ   senāpatiṃ   bhagavā   dhammiyā  kathāya  sandassetvā
samādapetvā      samuttejetvā      sampahaṃsetvā      uṭṭhāyāsanā
pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ   pakaraṇe
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    na    bhikkhave   jānaṃ
@Footnote: 1 Sī. Ma. Yu. ayyo. 2 Po. Yu. jīranti. Ma. jīridanti. 3 Ma. Yu. va.
@4 Sī. jīvitahetumpi.
Uddissa    kataṃ    maṃsaṃ    paribhuñjitabbaṃ    yo    paribhuñjeyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    tikoṭiparisuddhaṃ    macchamaṃsaṃ   adiṭṭhaṃ
assutaṃ aparisaṅkitanti.
     [81]  Tena  kho  pana  samayena  vesālī  subhikkhā  hoti  susassā
sulabhapiṇḍā   sukarā   uñchena   paggahena   yāpetuṃ  .  athakho  bhagavato
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  yāni
tāni   mayā   bhikkhūnaṃ   anuññātāni   dubbhikkhe   dussasse  dullabhapiṇḍe
antovutthaṃ    antopakkaṃ    sāmaṃpakkaṃ   uggahitapaṭiggahitakaṃ   tato   nīhaṭaṃ
purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ  pokkharaṭṭhaṃ  ajjāpi  nu  kho  tāni  bhikkhū
paribhuñjantīti.
     {81.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
āyasmantaṃ    ānandaṃ    āmantesi    yāni    tāni   ānanda   mayā
bhikkhūnaṃ      anuññātāni      dubbhikkhe      dussasse     dullabhapiṇḍe
antovutthaṃ     antopakkaṃ     sāmaṃpakkaṃ     uggahitapaṭiggahitakaṃ     tato
nīhaṭaṃ   purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ   pokkharaṭṭhaṃ   ajjāpi   nu   kho
tāni bhikkhū paribhuñjantīti. Paribhuñjanti bhagavāti.
     {81.2}   Athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   yāni   tāni  bhikkhave  mayā
bhikkhūnaṃ      anuññātāni      dubbhikkhe      dussasse     dullabhapiṇḍe
antovutthaṃ     antopakkaṃ     sāmaṃpakkaṃ     uggahitapaṭiggahitakaṃ     tato
nīhaṭaṃ   purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ   pokkharaṭṭhaṃ   tānāhaṃ  ajjatagge
paṭikkhipāmi     na     bhikkhave    antovutthaṃ    antopakkaṃ    sāmaṃpakkaṃ
Uggahitapaṭiggahitakaṃ     paribhuñjitabbaṃ     yo     paribhuñjeyya     āpatti
dukkaṭassa   .  na  ca  bhikkhave  tato  nīhaṭaṃ  purebhattaṃ  paṭiggahitaṃ  vanaṭṭhaṃ
pokkharaṭṭhaṃ    bhuttāvinā    pavāritena    anatirittaṃ   paribhuñjitabbaṃ   yo
paribhuñjeyya yathādhammo kāretabbo.
     [82]   Tena  kho  pana  samayena  jānapadā  manussā  bahuṃ  loṇaṃpi
telaṃpi   taṇḍulaṃpi   khādanīyaṃpi   sakaṭesu   āropetvā  bahārāmakoṭṭhake
sakaṭaparivattaṃ    karitvā    acchanti   yadā   paṭipāṭiṃ   labhissāma   tadā
bhattaṃ   karissāmāti   .   mahā   ca  megho  uggato  hoti  .  athakho
te    manussā   yenāyasmā   ānando   tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmantaṃ    ānandaṃ    etadavocuṃ    idha    bhante    ānanda   bahuṃ
loṇaṃpi     telaṃpi     taṇḍulaṃpi     khādanīyaṃpi     sakaṭesu    āropitā
tiṭṭhanti   mahā   ca   megho   uggato   kathaṃ  nu  kho  bhante  ānanda
paṭipajjitabbanti.
     {82.1}  Athakho  āyasmā ānando bhagavato etamatthaṃ ārocesi.
Tenahi   ānanda  saṅgho  paccantimaṃ  vihāraṃ  kappiyabhūmiṃ  sammannitvā  tattha
vāsetu  yaṃ  saṅgho  ākaṅkhati  vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ
vā  guhaṃ  vā  .  evañca  pana bhikkhave sammannitabbo. Byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {82.2}   suṇātu   me   bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya. Esā ñatti.
     {82.3}  Suṇātu me bhante saṅgho saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ
Sammannati     .    yassāyasmato    khamati    itthannāmassa    vihārassa
kappiyabhūmiyā   sammati   so   tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Sammato   saṅghena   itthannāmo   vihāro  kappiyabhūmi  .  khamati  saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {82.4}  Tena  kho  pana  samayena  manussā tattheva sammatikāya 1-
kappiyabhūmiyā   yāguyo   pacanti   bhattāni   pacanti   sūpāni  sappādenti
maṃsāni  koṭṭenti  kaṭṭhāni  phālenti  uccāsaddaṃ  mahāsaddaṃ  karonti .
Assosi   kho   bhagavā   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   uccāsaddaṃ
mahāsaddaṃ    kākoravasaddaṃ   sutvāna   āyasmantaṃ   ānandaṃ   āmantesi
kinnu   kho   so  ānanda  uccāsaddo  mahāsaddo  kākoravasaddoti .
Etarahi  bhante  manussā  tattheva  sammatikāya  2-  kappiyabhūmiyā  yāguyo
pacanti    bhattāni   pacanti   sūpāni   sampādenti   maṃsāni   koṭṭenti
kaṭṭhāni    phālenti   so   eso   bhagavā   uccāsaddo   mahāsaddo
kākoravasaddoti   .  athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  sammatikā 3- kappiyabhūmi
paribhuñjitabbā    yo    paribhuñjeyya    āpatti   dukkaṭassa   anujānāmi
bhikkhave tisso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatikanti.
     {82.5}  Tena  kho  pana samayena āyasmā yasojo gilāno hoti.
Tassatthāya  bhesajjāni  āhariyanti  .  tāni  bhikkhū  bahi  vāsenti 4-.
@Footnote: 1 Po. sammatāya. Sī. Ma. Yu. sammutiyā. 3 Po. sammatā. Sī. sammutikā.
@Ma. Yu. sammutī. 4 Ma. vā ṭhapenti. Yu. ṭhapenti.
Ukkapiṇḍakāpi    khādanti    corāpi   haranti   .   bhagavato   etamatthaṃ
ārocesuṃ  .  anujānāmi  bhikkhave  sammatikaṃ  1-  kappiyabhūmiṃ  paribhuñjituṃ.
Anujānāmi      bhikkhave     catasso     kappiyabhūmiyo     ussāvanantikaṃ
gonisādikaṃ gahapatikaṃ sammatikanti.
     [83]  Tena  kho  pana  samayena bhaddiye nagare 2- meṇḍako gahapati
paṭivasati   .   tassa   evarūpo   iddhānubhāvo   hoti  sīsaṃ  nahāyitvā
dhaññāgāraṃ   sammajjāpetvā   bahidvāre   3-   nisīdati  .  antalikkhā
dhaññassa  dhārā  opatitvā  dhaññāgāraṃ  pūreti  4- . Bhariyāya evarūpo
iddhānubhāvo   hoti   ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca
sūpagiñjarakaṃ   5-   dāsakammakaraporisaṃ  bhattena  parivisati  .  na  tāva  taṃ
khīyati   yāva   sā   na   vuṭṭhāti  .  puttassa  evarūpo  iddhānubhāvo
hoti     ekaṃyeva     sahassatthavikaṃ    gahetvā    dāsakammakaraporisassa
chammāsikaṃ vetanaṃ 6- deti. Na tāva taṃ khīyati yāvassa hatthagatā.
     {83.1}  Suṇisāya  evarūpo  iddhānubhāvo hoti ekaṃyeva catudoṇikaṃ
piṭakaṃ   upanisīditvā   dāsakammakaraporisassa   chammāsikaṃ   bhattaṃ   deti .
Na   tāva   taṃ   khīyati   yāva  sā  na  vuṭṭhāti  .  dāsassa  evarūpo
iddhānubhāvo   hoti   ekena   naṅgalena   kasantassa   satta   sītāyo
gacchanti   .   assosi   kho   rājā   māgadho   seniyo   bimbisāro
@Footnote: 1 Po. sammatiṃ. Sī. sammutikaṃ. Ma. Yu. sammutiṃ. 2 Po. Ma. Yu. bhaddiyanagare.
@3 Sī. pavāre. 4 Po. pūrenti. sabbattha īdismeva dissati. 5 Po.
@sūpabhiñjarakaṃ. Ma. sūpabhiñjanakaṃ. Yu. sūpavyañjanakaṃ. 6 Po. Ma. vettanaṃ.
Amhākaṃ   kira   vijite   bhaddiye   nagare   meṇḍako   gahapati  paṭivasati
tassa   evarūpo   iddhānubhāvo   [1]-   sīsaṃ   nahāyitvā  dhaññāgāraṃ
sammajjāpetvā    bahidvāre    nisīdati   antalikkhā   dhaññassa   dhārā
opatitvā   dhaññāgāraṃ   pūreti   bhariyāya  2-  evarūpo  iddhānubhāvo
ekaṃyeva     āḷhakathālikaṃ     upanisīditvā     ekañca     sūpagiñjarakaṃ
dāsakammakaraporisaṃ   bhattena  parivisati  na  tāva  taṃ  khīyati  yāva  sā  na
vuṭṭhāti    puttassa   evarūpo   iddhānubhāvo   ekaṃyeva   sahassatthavikaṃ
gahetvā   dāsakammakaraporisassa   chammāsikaṃ   vetanaṃ   deti   na   tāva
taṃ    khīyati    yāvassa   hatthagatā   suṇisāya   evarūpo   iddhānubhāvo
ekaṃyeva     catudoṇikaṃ     piṭakaṃ    upanisīditvā    dāsakammakaraporisassa
chammāsikaṃ   bhattaṃ   deti   na   tāva  taṃ  khīyati  yāva  sā  na  vuṭṭhāti
dāsassa    evarūpo    iddhānubhāvo    ekena   naṅgalena   kasantassa
satta sītāyo gacchantīti.
     {83.2}  Athakho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ
mahāmattaṃ  āmantesi  amhākaṃ  kira  bhaṇe  vijite bhaddiye nagare meṇḍako
gahapati  paṭivasati  tassa  evarūpo  iddhānubhāvo  sīsaṃ nahāyitvā dhaññāgāraṃ
sammajjāpetvā    bahidvāre    nisīdati   antalikkhā   dhaññassa   dhārā
opatitvā   dhaññāgāraṃ  pūreti  .pe.  dāsassa  evarūpo  iddhānubhāvo
ekena   naṅgalena   kasantassa   satta   sītāyo   gacchanti  gaccha  bhaṇe
jānāhi  yathā  mayā  sāmaṃ  diṭṭho  evaṃ  tava  diṭṭho  bhavissatīti. Evaṃ
@Footnote: 1 Po. hoti. 2 Po. bhariyāyapissa.
Devāti    kho    so    mahāmatto    rañño    māgadhassa   seniyassa
bimbisārassa    paṭissuṇitvā    caturaṅginiyā    senāya    yena   bhaddiyaṃ
tena    pāyāsi    anupubbena    yena    bhaddiyaṃ    yena    meṇḍako
gahapati    tenupasaṅkami    upasaṅkamitvā    meṇḍakaṃ   gahapatiṃ   etadavoca
ahañhi    gahapati    raññā   āṇatto   amhākaṃ   kira   bhaṇe   vijite
bhaddiye    nagare    meṇḍako    gahapati    paṭivasati   tassa   evarūpo
iddhānubhāvo     sīsaṃ     nahāyitvā     dhaññāgāraṃ    sammajjāpetvā
bahidvāre     nisīdati    antalikkhā    dhaññassa    dhārā    opatitvā
dhaññāgāraṃ   pūreti   .pe.   dāsassa  evarūpo  iddhānubhāvo  ekena
naṅgalena   kasantassa   satta   sītāyo   gacchanti   gaccha  bhaṇe  jānāhi
yathā   mayā   sāmaṃ   diṭṭho   evaṃ   tava   diṭṭho  bhavissatīti  passāma
te gahapati iddhānubhāvanti.
     {83.3}   Athakho   meṇḍako  gahapati  sīsaṃ  nahāyitvā  dhaññāgāraṃ
sammajjāpetvā  bahidvāre  nisīdi . Antalikkhā dhaññassa dhārā opatitvā
dhaññāgāraṃ   pūresi  .  diṭṭho  te  gahapati  iddhānubhāvo  bhariyāya  te
iddhānubhāvaṃ   passāmāti  .  athakho  meṇḍako  gahapati  bhariyaṃ  āṇāpesi
tenahi  caturaṅginiṃ  senaṃ  bhattena  parivisāti . Athakho meṇḍakassa gahapatissa
bhariyā    ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca   sūpagiñjarakaṃ
caturaṅginiṃ  senaṃ  bhattena  parivisi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti.
Diṭṭho   te   gahapati  bhariyāya  iddhānubhāvo  puttassa  te  iddhānubhāvaṃ
Passāmāti  .  athakho  meṇḍako  gahapati  puttaṃ  āṇāpesi  tenahi [1]-
caturaṅginiyā   senāya   chammāsikaṃ  vetanaṃ  dehīti  .  athakho  meṇḍakassa
gahapatissa  putto  ekaṃyeva  sahassatthavikaṃ  gahetvā  caturaṅginiyā  senāya
chammāsikaṃ  vetanaṃ  adāsi  .  na  tāva taṃ khīyati yāvassa hatthagatā. Diṭṭho
te gahapati puttassa iddhānubhāvo suṇisāya te iddhānubhāvaṃ passāmāti.
     {83.4}   Athakho   meṇḍako   gahapati   suṇisaṃ  āṇāpesi  tenahi
caturaṅginiyā   senāya   chammāsikaṃ   bhattaṃ  dehīti  .  athakho  meṇḍakassa
gahapatissa   suṇisā   ekaṃyeva  catudoṇikaṃ  piṭakaṃ  upanisīditvā  caturaṅginiyā
senāya  chammāsikaṃ  bhattaṃ  adāsi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti.
Diṭṭho   te   gahapati  suṇisāya  iddhānubhāvo  dāsassa  te  iddhānubhāvaṃ
passāmāti   .   mayhaṃ   kho   sāmi   dāsassa   iddhānubhāvo  khette
passitabboti   .  alaṃ  gahapati  diṭṭho  te  dāsassapi  iddhānubhāvoti .
Athakho   so   mahāmatto   2-  caturaṅginiyā  senāya  punadeva  rājagahaṃ
paccāgacchi   yena   rājā   māgadho   seniyo  bimbisāro  tenupasaṅkami
upasaṅkamitvā    rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ
ārocesi.
     [84]  Athakho  bhagavā  vesāliyaṃ  yathābhirantaṃ  viharitvā yena bhaddiyaṃ
tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi
bhikkhusatehi    .    athakho    bhagavā    anupubbena   cārikaṃ   caramāno
@Footnote: 1 Po. Yu. tāta. 2 Sī. idaṃ pāṭhattayaṃ na dissati.
Yena  bhaddiyaṃ  tadavasari  .  tatra  sudaṃ bhagavā bhaddiye viharati jātiyāvane.
Assosi   kho   meṇḍako  gahapati  samaṇo  khalu  bho  gotamo  sakyaputto
sakyakulā   pabbajito   bhaddiyaṃ   anuppatto  bhaddiye  viharati  jātiyāvane
taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato
     {84.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  1-   so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {84.2}   Athakho   meṇḍako   gahapati  bhadrāni  bhadrāni  yānāni
yojāpetvā  bhadraṃ  bhadraṃ  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi   yānehi
bhaddiyā   niyyāsi   bhagavantaṃ   dassanāya   .   addasaṃsu  kho   sambahulā
titthiyā  meṇḍakaṃ  gahapatiṃ  dūrato  va  āgacchantaṃ  disvāna  meṇḍakaṃ gahapatiṃ
etadavocuṃ  kahaṃ  tvaṃ  gahapati  gacchasīti  .  gacchāmahaṃ  bhante  samaṇaṃ gotamaṃ
dassanāyāti  .  kiṃ  pana  tvaṃ  gahapati kiriyavādo  samāno akiriyavādaṃ samaṇaṃ
gotamaṃ  dassanāya  upasaṅkamissasi   samaṇo  hi  gahapati  gotamo akiriyavādo
akiriyāya  dhammaṃ  deseti  tena  ca  sāvake  vinetīti. Athakho meṇḍakassa
@Footnote: 1 Po. Ma. bhagavāti.
Gahapatissa   etadahosi   nissaṃsayaṃ  kho  so  bhagavā  arahaṃ  sammāsambuddho
bhavissati    yathāyime    titthiyā   usūyantīti   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattiko  va  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {84.3}    Ekamantaṃ    nisinnassa   kho   meṇḍakassa   gahapatissa
bhagavā    anupubbīkathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā    bhagavā    aññāsi    meṇḍakaṃ    gahapatiṃ    kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā   taṃ   pakāseti  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva   meṇḍakassa  gahapatissa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {84.4}    Athakho   meṇḍako   gahapati   diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa vā maggaṃ ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evamevaṃ  bhagavatā  anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ
Saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge   pāṇupetaṃ   saraṇaṃ   gataṃ  adhivāsetu  ca  me  bhante  bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho  meṇḍako  gahapati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {84.5}  Athakho  meṇḍako  gahapati  tassā  rattiyā accayena paṇītaṃ
khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi  kālo
bhante   niṭṭhitaṃ   bhattanti   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   meṇḍakassa   gahapatissa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā    paññatte    āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .
Athakho   meṇḍakassa  gahapatissa  bhariyā  ca  putto  ca  suṇisā  ca  dāso
ca   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ nisīdiṃsu.
     {84.6}   Tesaṃ   bhagavā   anupubbīkathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ  pakāsesi  .  yadā  bhagavā  aññāsi  te  kallacitte  muducitte
vinīvaraṇacitte     udaggacitte    pasannacitte    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya    evameva    tesaṃ    tasmiṃyevāsane    virajaṃ    vītamalaṃ
dhammacakkhuṃ       udapādi       yaṅkiñci       samudayadhammaṃ      sabbantaṃ
Nirodhadhammanti     .     te    diṭṭhadhammā    pattadhammā    viditadhammā
pariyogāḷhadhammā     tiṇṇavicikicchā     vigatakathaṃkathā    vesārajjappattā
aparappaccayā   satthu   sāsane   bhagavantaṃ   etadavocuṃ  abhikkantaṃ  bhante
abhikkantaṃ  bhante  seyyathāpi  [1]-  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā    anekapariyāyena   dhammo   pakāsito   ete   mayaṃ   bhante
bhagavantaṃ    saraṇaṃ    gacchāma    dhammañca   bhikkhusaṅghañca   upāsake   no
bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti.
     {84.7}    Athakho    meṇḍako   gahapati   buddhappamukhaṃ   bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinno   kho   meṇḍako   gahapati   bhagavantaṃ   etadavoca  yāva  bhante
bhagavā   bhaddiye   viharati   [2]-  ahaṃ  buddhappamukhassa  bhikkhusaṅghassa  3-
dhuvabhattenāti   .   athakho   bhagavā   meṇḍakaṃ   gahapatiṃ  dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     [85]   Athakho   bhagavā   bhaddiye  yathābhirantaṃ  viharitvā  meṇḍakaṃ
gahapatiṃ    anāpucchā    yena   aṅguttarāpo   tena   cārikaṃ   pakkāmi
mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi   bhikkhusatehi   .   assosi
@Footnote: 1 Po. nāma. 2 Ma. Yu. tāva. 3 Sī. saṅghassa.
Kho   meṇḍako   gahapati  bhagavā  kira  yena  aṅguttarāpo  tena  cārikaṃ
pakkanto   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi  bhikkhusatehīti .
Athakho   meṇḍako   gahapati  dāse  ca  kammakare  ca  āṇāpesi  tenahi
bhaṇe   bahuṃ   loṇaṃpi   telaṃpi  taṇḍulaṃpi  khādanīyaṃpi  sakaṭesu  āropetvā
āgacchatha   aḍḍhaterasāni   ca   gopālakasatāni  aḍḍhaterasāni  dhenusatāni
ādāya   āgacchantu   yattha  bhagavantaṃ  passissāma  tattha  dhāruṇhena  1-
khīrena bhojessāmāti.
     {85.1}  Athakho  meṇḍako  gahapati  bhagavantaṃ antarāmagge kantāre
sambhāvesi   .   athakho   meṇḍako   gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito   kho   meṇḍako   gahapati   bhagavantaṃ   etadavoca  adhivāsetu  me
bhante   bhagavā   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .   athakho  meṇḍako  gahapati  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho   meṇḍako   gahapati   tassā   rattiyā  accayena
paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi
kālo bhante niṭṭhitaṃ bhattanti.
     {85.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena   meṇḍakassa   gahapatissa   parivesanā   tenupasaṅkami   upasaṅkamitvā
paññatte     āsane    nisīdi    saddhiṃ    bhikkhusaṅghena    .    athakho
meṇḍako         gahapati         aḍḍhaterasāni        gopālakasatāni
@Footnote: 1 Po. pāruṇhena. Ma. Yu. taruṇena. ito paraṃ īdisameva.
Āṇāpesi   tenahi   bhaṇe   ekamekaṃ   dhenuṃ   gahetvā   ekamekassa
bhikkhuno   upatiṭṭhatha   dhāruṇhena   khīrena   bhojessāmāti   .   athakho
meṇḍako    gahapati    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena
bhojanīyena   sahatthā  santappesi  sampavāresi  dhāruṇhena  ca  khīrena .
Bhikkhū   kukkuccāyantā   khīraṃ   nappaṭiggaṇhanti   .   paṭiggaṇhatha  bhikkhave
paribhuñjathāti.
     {85.3}    Athakho    meṇḍako   gahapati   buddhappamukhaṃ   bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
dhāruṇhena   ca   khīrena   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   meṇḍako   gahapati   bhagavantaṃ
etadavoca   santi   bhante   maggā   kantārā   appodakā  appabhakkhā
na   sukarā  apātheyyena  gantuṃ  sādhu  bhante  bhagavā  bhikkhūnaṃ  pātheyyaṃ
anujānātūti   .   athakho   bhagavā   meṇḍakaṃ   gahapatiṃ   dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     {85.4}   Athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   pañca
gorase   khīraṃ   dadhiṃ   takkaṃ   navanītaṃ   sappiṃ  .  santi  bhikkhave  maggā
kantārā     appodakā    appabhakkhā    na    sukarā    apātheyyena
gantuṃ    .    anujānāmi    bhikkhave    pātheyyaṃ   pariyesituṃ   taṇḍulo
taṇḍulatthikena    muggo    muggatthikena    māso    māsatthikena   loṇaṃ
@Footnote: 1 Sī. Ma. pañcagorasaṃ.
Loṇatthikena  guḷo  guḷatthikena  telaṃ  telatthikena  sappi  sappitthikena .
Santi   bhikkhave   manussā   saddhā  pasannā  te  kappiyakārakānaṃ  hatthe
hiraññasuvaṇṇaṃ  1-  upanikkhipanti  iminā  yaṃ  ayyassa  kappiyaṃ  taṃ dethāti.
Anujānāmi  bhikkhave  yaṃ  tato  kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci
pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti.
     [86]  Athakho  bhagavā  anupubbena  cārikaṃ caramāno yena āpaṇaṃ 2-
tadavasari  .  assosi  kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto
sakyakulā   pabbajito   āpaṇaṃ   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃkalyāṇo kittisaddo abbhuggato
     {86.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {86.2}  Athakho  keṇiyassa jaṭilassa etadahosi kinnu kho ahaṃ samaṇassa
gotamassa  harāpeyyanti  .  athakho  keṇiyassa jaṭilassa etadahosi yepi kho
@Footnote: 1 si. hiraññe. Ma. Yu. hiraññaṃ. 2 Sī. āpanaṃ.
Te    brāhmaṇānaṃ    pubbakā   isayo   mantānaṃ   kattāro   mantānaṃ
pavattāro    yesamidaṃ   etarahi   brāhmaṇā   porāṇaṃ   mantapadaṃ   gītaṃ
pavuttaṃ     samihitaṃ     tadanugāyanti     tadanubhāsanti     bhāsitamanubhāsanti
vācitamanuvācenti     seyyathīdaṃ     aṭṭhako     vāmako     vāmadevo
vessāmitto   yamataggi   aṅgiraso   bhāradvājo   vāseṭṭho   kassapo
bhagu    rattūparatā   viratā   vikālabhojanā   te   evarūpāni   pānāni
sādiyiṃsu    samaṇopi    gotamo    rattūparato    virato    vikālabhojanā
arahati    samaṇopi    gotamo    evarūpāni   pānāni   1-   sāditunti
pahūtaṃ   pānaṃ   paṭiyādāpetvā   kājehi   gāhāpetvā   yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     {86.3}  Ekamantaṃ  ṭhito  kho  keṇiyo  jaṭilo bhagavantaṃ etadavoca
paṭiggaṇhātu  me  bhavaṃ  gotamo  pānanti . Tenahi keṇiya bhikkhūnaṃ dehīti.
Bhikkhū    kukkuccāyantā    nappaṭiggaṇhanti    .    paṭiggaṇhatha   bhikkhave
paribhuñjathāti   .  athakho  keṇiyo  jaṭilo  buddhappamukhaṃ  bhikkhusaṅghaṃ  pahūtehi
pānehi   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ   dhotahatthaṃ
onītapattapāṇiṃ  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  keṇiyaṃ  jaṭilaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Athakho    keṇiyo    jaṭilo    bhagavatā   dhammiyā   kathāya   sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
@Footnote: 1 Po. pānādīni sādiyitunti.
Me   bhavaṃ   gotamo   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  mahā
kho     keṇiya     bhikkhusaṅgho    aḍḍhaterasāni    bhikkhusatāni    tvañca
brāhmaṇesu    abhippasannoti    .    dutiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Mahā    kho   keṇiya   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni   tvañca
brāhmaṇesu    abhippasannoti    .    tatiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Adhivāsesi    bhagavā    tuṇhībhāvena    .    athakho   keṇiyo   jaṭilo
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi.
     {86.4}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  aṭṭha  pānāni  ambapānaṃ
jambupānaṃ    cocapānaṃ    mocapānaṃ    madhupānaṃ   muddikapānaṃ   sālukapānaṃ
phārusakapānaṃ  .  anujānāmi  bhikkhave  sabbaṃ  phalarasaṃ ṭhapetvā dhaññaphalarasaṃ.
Anujānāmi  bhikkhave  sabbaṃ  pattarasaṃ  1-  ṭhapetvā  pakkaḍākarasaṃ  2- .
Anujānāmi    bhikkhave    sabbaṃ   puppharasaṃ   ṭhapetvā   madhukapuppharasaṃ  .
Anujānāmi   bhikkhave   ucchurasanti   .   athakho  keṇiyo  jaṭilo  tassā
@Footnote: 1 Ma. Yu. phalarasaṃ. 2 Po. sākarasaṃ. Ma. Yu. dhaññaphalarasaṃ.
Rattiyā  accayena  sake  assame  paṇītaṃ  khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi  kālo  bho  gotama  niṭṭhitaṃ  bhattanti .
Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya
yena    keṇiyassa    jaṭilassa    assamo    tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nīsīdi   saddhiṃ   bhikkhusaṅghena   .   athakho  keṇiyo
jaṭilo    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena
sahatthā      santappetvā     sampavāretvā     bhagavantaṃ     bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  keṇiyaṃ
jaṭilaṃ bhagavā imāhi gāthāhi anumodi
     [87] Aggihuttamukhā 1- yaññā      sāvittī chandaso mukhaṃ
          rājā mukhaṃ manussānaṃ                   nadīnaṃ sāgaro mukhaṃ
          nakkhattānaṃ mukhaṃ cando                ādicco tapataṃ mukhaṃ
          puññaṃ ākaṅkhamānānaṃ               saṅgho ve yajataṃ mukhanti.
     Athakho  bhagavā  keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā
pakkāmi.
     [88]  Athakho  bhagavā  āpaṇe  yathābhirantaṃ viharitvā yena kusinārā
tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi
bhikkhusatehi    .   assosuṃ   kho   kosinārakā   mallā   bhagavā   kira
kusināraṃ    āgacchati    mahatā    bhikkhusaṅghena    saddhiṃ    aḍḍhaterasehi
bhikkhusatehīti    .    te   saṅgaraṃ   akaṃsu   yo   bhagavato   paccuggamanaṃ
@Footnote: 1 Po. aggihutaṃ mukhā.
Na  karissati  pañca  satāni  daṇḍoti  .  tena  kho  pana  samayena  rojo
mallo   āyasmato   ānandassa   sahāyo   hoti   .   athakho  bhagavā
anupubbena   cārikaṃ   caramāno   yena   kusinārā   tadavasari  .  [1]-
kosinārakā   mallā   bhagavato   paccuggamanaṃ   akaṃsu   .  athakho  rojo
mallo    bhagavato    paccuggamanaṃ    karitvā    yenāyasmā    ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitaṃ   kho  rojaṃ  mallaṃ  āyasmā
ānando   etadavoca   uḷāraṃ   kho  te  idaṃ  āvuso  roja  yaṃ  tvaṃ
bhagavato   paccuggamanaṃ   akāsīti   .   nāhaṃ   bhante   ānanda  bahukato
buddhena   vā  dhammena  vā  saṅghena  vā  apica  ñātīhi  saṅgaro  kato
yo    bhagavato    paccuggamanaṃ   na   karissati   pañca   satāni   daṇḍoti
so   kho   ahaṃ   2-   bhante   ānanda  ñātīnaṃ  daṇḍabhayā  evaṃ  3-
bhagavato paccuggamanaṃ akāsinti.
     {88.1}  Athakho  āyasmā  ānando anattamano ahosi kathaṃ hi nāma
rojo  mallo  evaṃ  vakkhatīti  .  athakho  āyasmā ānando yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante  rojo  mallo  abhiññāto ñātamanusso mahiddhiko kho pana evarūpānaṃ
ñātamanussānaṃ   imasmiṃ   dhammavinaye   pasādo  4-  sādhu  bhante  bhagavā
@Footnote: 1 Po. Ma. Yu. athakho. 2 Yu. sa kho ahaṃ. 3 Sī. Ma. Yu. evāhaṃ. 4 Po.
@dhammavinayenābhipasādo.
Tathā   karotu  yathā  rojo  mallo  imasmiṃ  dhammavinaye  pasīdeyyāti .
Na   kho   taṃ  ānanda  dukkaraṃ  tathāgatena  yathā  rojo  mallo  imasmiṃ
dhammavinaye   pasīdeyyāti   .   athakho   bhagavā   rojaṃ  mallaṃ  mettena
cittena  pharītvā  uṭṭhāyāsanā  vihāraṃ  pāvisi  .  athakho  rojo mallo
bhagavato   mettena  cittena  phuṭṭho  seyyathāpi  nāma  gāvī  taruṇavacchā
evameva   vihārena   vihāraṃ   pariveṇena  pariveṇaṃ  upasaṅkamitvā  bhikkhū
pucchati  kahaṃ  nu  kho  bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho
dassanakāmā   hi   mayaṃ   taṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhanti  .
Esāvuso  roja  [1]- vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā
ataramāno    ālindaṃ    pavisitvā    ukkāsitvā   aggaḷaṃ   ākoṭehi
vivarissati te bhagavā dvāranti.
     {88.2}  Athakho  rojo  mallo  yena  so  vihāro  saṃvutadvāro
tena    appasaddo    upasaṅkamitvā    ataramāno   ālindaṃ   pavisitvā
ukkāsitvā   aggaḷaṃ   ākoṭeti   .  vivari  bhagavā  dvāraṃ  .  athakho
rojo   mallo   vihāraṃ   pavisitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinnassa   kho   rojassa   mallassa   bhagavā
anupubbīkathaṃ     kathesi     seyyathīdaṃ     dānakathaṃ     sīlakathaṃ    saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā   bhagavā   aññāsi   rojaṃ   mallaṃ  kallacittaṃ  muducittaṃ  vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
@Footnote: 1 Po. yena.
Dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva  kho  rojassa  mallassa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   .   athakho
rojo   mallo   diṭṭhadhammo   pattadhammo   viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   bhagavantaṃ   etadavoca   sādhu  bhante  ayyā  mamaññeva
paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
no  aññesanti  .  yesaṃ  kho  roja  sekkhena  1-  ñāṇena  sekkhena
dassanena  dhammo  diṭṭho  seyyathāpi  tayā  tesaṃpi  evaṃ  hoti aho nūna
ayyā      amhākaññeva      paṭiggaṇheyyuṃ     cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ   no   aññesanti  tenahi  roja  tava  ceva
paṭiggaṇhissanti aññesañcāti.
     {88.3}   Tena  kho  pana  samayena  kusinārāyaṃ  paṇītānaṃ  bhattānaṃ
bhattapaṭipāṭi   aṭṭhitā   hoti   .   athakho   rojassa  mallassa  paṭipāṭiṃ
alabhantassa   etadahosi   yannūnāhaṃ   bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge
nāssa  2-  taṃ paṭiyādeyyanti. Athakho rojo mallo bhattaggaṃ olokento
dve   nāddasa   ḍākañca   piṭṭhakhādanīyañca   .   athakho  rojo  mallo
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
@Footnote: 1 Sī. Yu. sekhena. 2 Po. Ma. Yu. nāddasaṃ.
Ānandaṃ   etadavoca   idha   me   bhante  ānanda  paṭipāṭiṃ  alabhantassa
etadahosi   yannūnāhaṃ   bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge  nāssa  1-
taṃ  paṭiyādeyyanti  so  kho  ahaṃ  bhante  ānanda  bhattaggaṃ olokento
dve    nāddasaṃ   ḍākañca   piṭṭhakhādanīyañca   sacāhaṃ   bhante   ānanda
paṭiyādeyyaṃ   ḍākañca   piṭṭhakhādanīyañca   paṭiggaṇheyya  me  bhagavāti .
Tenahi   roja   bhagavantaṃ  paṭipucchissāmīti  .  athakho  āyasmā  ānando
bhagavato   etamatthaṃ   ārocesi   .   tenahi  ānanda  paṭiyādetūti .
Tenahi roja paṭiyādehīti.
     {88.4}  Athakho  rojo  mallo  tassā  rattiyā  accayena  pahūtaṃ
ḍākañca     piṭṭhakhādanīyañca    paṭiyādāpetvā    bhagavato    upanāmesi
paṭiggaṇhātu    me   bhante   bhagavā   ḍākañca   piṭṭhakhādanīyañcāti  .
Tenahi  roja  bhikkhūnaṃ  dehīti  .  bhikkhū  kukkuccāyantā  nappaṭiggaṇhanti.
Paṭiggaṇhatha   bhikkhave  paribhuñjathāti  .  athakho  rojo  mallo  buddhappamukhaṃ
bhikkhusaṅghaṃ  pahūtehi  ḍākehi  ca  piṭṭhakhādanīyehi  ca  sahatthā santappetvā
sampavāretvā   bhagavantaṃ   dhotahatthaṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  rojaṃ  mallaṃ  bhagavā  dhammiyā  kathāya sandassetvā
samādapetvā   samuttejetvā   sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi .
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    anujānāmi   bhikkhave   sabbañca   ḍākaṃ   sabbañca
piṭṭhakhādanīyanti.
@Footnote: 1 Po. Ma. Yu. nāddasaṃ.
     [89]  Athakho  bhagavā  kusinārāyaṃ yathābhirantaṃ viharitvā yena ātumā
tena  cārikaṃ  pakkāmi  mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi.
Tena   kho   pana   samayena  aññataro  nahāpitapubbo  1-  vuḍḍhapabbajito
ātumāyaṃ  paṭivasati  .  tassa  dve  dārakā honti mañjukā paṭibhāṇeyyakā
dakkhā   pariyodātasippā   sake   ācariyake  nahāpitakamme  .  assosi
kho  so  vuḍḍhapabbajito  bhagavā  kira  ātumaṃ  āgacchati mahatā bhikkhusaṅghena
saddhiṃ aḍḍhaterasehi bhikkhusatehīti.
     {89.1}  Athakho  so  vuḍḍhapabbajito  te dārake etadavoca bhagavā
kira   tātā  ātumaṃ  āgacchati  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi
bhikkhusatehi   gacchatha   tumhe   tātā  khurabhaṇḍaṃ  ādāya  nāḷiyāvāpakena
anugharakaṃ    anugharakaṃ    āhiṇḍatha   loṇaṃpi   telaṃpi   taṇḍulaṃpi   khādanīyaṃpi
saṃharatha  2-  bhagavato  āgatassa  yāgupānaṃ  karissāmāti  .  evaṃ tātāti
kho   te   dārakā   tassa   vuḍḍhapabbajitassa  paṭissuṇitvā  3-  khurabhaṇḍaṃ
ādāya    nāḷiyāvāpakena    anugharakaṃ    anugharakaṃ   āhiṇḍanti   loṇaṃpi
telaṃpi  taṇḍulaṃpi  khādanīyaṃpi  saṃharantā  .  manussā  te  dārake  mañjuke
paṭibhāṇeyyake   passitvā  yepi  na  kārāpetukāmā  tepi  kārāpenti
kārāpetvāpi  bahuṃ  denti  .  athakho  te  dārakā  bahuṃ  loṇaṃpi telaṃpi
taṇḍulaṃpi  khādanīyaṃpi  saṃhariṃsu  .  athakho  bhagavā  anupubbena cārikaṃ caramāno
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 saṃharantā. 3 Po. paṭisutvā.
Yena   ātumā   tadavasari   .   tatra   sudaṃ   bhagavā  ātumāyaṃ  viharati
bhūsāgāre  1-  .  athakho  so  vuḍḍhapabbajito  tassā  rattiyā accayena
pahūtaṃ    yāguṃ    paṭiyādāpetvā    bhagavato   upanāmesi   paṭiggaṇhātu
me   bhante   bhagavā   yāgunti   .   jānantāpi   tathāgatā   pucchanti
jānantāpi   na   pucchanti   kālaṃ   viditvā   pucchanti   kālaṃ   viditvā
na    pucchanti    atthasañhitaṃ    tathāgatā   pucchanti   no   anatthasañhitaṃ
anatthasañhite    setughāto    tathāgatānaṃ    .   dvīhākārehi   buddhā
bhagavanto    bhikkhū    paṭipucchanti   dhammaṃ   vā   desessāma   sāvakānaṃ
vā sikkhāpadaṃ paññāpessāmāti.
     {89.2}  Athakho  bhagavā  taṃ  vuḍḍhapabbajitaṃ  etadavoca  kutāyaṃ  2-
bhikkhu  yāgūti  .  athakho  so vuḍḍhapabbajito bhagavato etamatthaṃ ārocesi.
Vigarahi   buddho  bhagavā  ananucchavikaṃ  3-  moghapurisa  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ  kathaṃ  hi  nāma  tvaṃ  moghapurisa  pabbajito
akappiye  samādapessati  netaṃ  moghapurisa  appasannānaṃ vā pasādāya .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  pabbajitena
akappiye   samādapetabbaṃ   yo   samādapeyya  āpatti  dukkaṭassa  na  ca
bhikkhave    nahāpitapubbena    khurabhaṇḍaṃ    pariharitabbaṃ    yo   parihareyya
āpatti dukkaṭassāti.
     [90]   Athakho   bhagavā   ātumāyaṃ   yathābhirantaṃ  viharitvā  yena
@Footnote: 1 Po. bhūsāgārake. 2 Sī. kutoyaṃ. 3 Ma. Yu. ananucchaviyaṃ.
Sāvatthī   tena   cārikaṃ  pakkāmi  .  athakho  bhagavā  anupubbena  cārikaṃ
caramāno  yena  sāvatthī  tadavasari  .  tatra  sudaṃ  bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena sāvatthiyaṃ
bahuṃ  phalakhādanīyaṃ  ussannaṃ  hoti  .  athakho  bhikkhūnaṃ  etadahosi  kinnu kho
bhagavatā   phalakhādanīyaṃ  anuññātaṃ  kiṃ  ananuññātanti  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave sabbaṃ phalakhādanīyanti.
     [91]   Tena   kho   pana  samayena  saṅghikāni  bījāni  puggalikāya
bhūmiyā   ropiyanti   puggalikāni   bījāni  saṅghikāya  bhūmiyā  ropiyanti .
Bhagavato    etamatthaṃ    ārocesuṃ    .   saṅghikāni   bhikkhave   bījāni
puggalikāya   bhūmiyā   ropitāni  bhāgaṃ  datvā  paribhuñjitabbāni  puggalikāni
bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānīti.
     [92]  Tena  kho  pana  samayena  bhikkhūnaṃ  kismiñci  kismiñci  ṭhāne
kukkuccaṃ     uppajjati     kinnu     kho    bhagavatā    anuññātaṃ    kiṃ
ananuññātanti   .    bhagavato   etamatthaṃ   ārocesuṃ   .  yaṃ  bhikkhave
mayā   idaṃ   na   kappatīti   appaṭikkhittaṃ   tañca   akappiyaṃ   anulometi
kappiyaṃ   paṭibāhati   taṃ   vo   na   kappati  yaṃ  bhikkhave  mayā  idaṃ  na
kappatīti     appaṭikkhittaṃ     tañce    kappiyaṃ    anulometi    akappiyaṃ
paṭibāhati   taṃ   vo   kappati   yaṃ   1-   bhikkhave  mayā  idaṃ  kappatīti
ananuññātaṃ    tañce    akappiyaṃ    anulometi   kappiyaṃ   paṭibāhati   taṃ
@Footnote: 1 Ma. yaññe ca. Yu. yañca.
Vo    na   kappati   yaṃ   bhikkhave   mayā   idaṃ   kappatīti   ananuññātaṃ
tañce kappiyaṃ anulometi akappiyaṃ paṭibāhati taṃ vo kappatīti.
     [93]   Athakho  bhikkhūnaṃ  etadahosi  kappati  nu  kho  yāvakālikena
yāmakālikaṃ   na   nu   kho   kappati   kappati   nu   kho   yāvakālikena
sattāhakālikaṃ   na   nu   kho   kappati   kappati   nu  kho  yāvakālikena
yāvajīvikaṃ    na   nu   kho   kappati   kappati   nu   kho   yāmakālikena
sattāhakālikaṃ   na   nu   kho   kappati   kappati   nu  kho  yāmakālikena
yāvajīvikaṃ   na   nu   kho   kappati   kappati   nu   kho  sattāhakālikena
yāvajīvikaṃ   na   nu  kho  kappatīti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Yāvakālikena  bhikkhave  yāmakālikaṃ  tadahupaṭiggahitaṃ  kāle  kappati  vikāle
na    kappati    yāvakālikena    bhikkhave   sattāhakālikaṃ   tadahupaṭiggahitaṃ
kāle   kappati   vikāle   na  kappati  yāvakālikena  bhikkhave  yāvajīvikaṃ
tadahupaṭiggahitaṃ    kāle   kappati   vikāle   na   kappati   yāmakālikena
bhikkhave   sattāhakālikaṃ   tadahupaṭiggahitaṃ   yāme   kappati  yāmātikkante
na   kappati   yāmakālikena   bhikkhave   yāvajīvikaṃ   tadahupaṭiggahitaṃ  yāme
kappati   yāmātikkante   na  kappati  sattāhakālikena  bhikkhave  yāvajīvikaṃ
tadahupaṭiggahitaṃ sattāhaṃ kappati sattāhātikkante na kappatīti.
                 Bhesajjakkhandhakaṃ niṭṭhitaṃ chaṭṭhaṃ.
              Imamhi khandhake vatthu ekasataṃ chavatthu.
                    -----------
                              Tassuddānaṃ
     [94] Sāradike vikālepi                     vasaṃ mūle piṭṭhehi ca 1-
       kasāvehi paṇṇaṃ phalaṃ                     jatu loṇaṃ ca chakkaṇaṃ 2-
       cuṇṇaṃ cālinī maṃsañca                   añjanaṃ upapiṃsanaṃ 3-
       añjanī uccāpāruttā 4-            salākā salākodhanī 5-
       thavikaṃ vaddhakaṃ 6- suttaṃ                   muddhanitelanatthu ca 7-
       natthukaraṇī dhūmañca                       nettañcāpidhanatthavi 8-
       telapākesu majjañca                    atikkhittaṃ abbhañjanaṃ
       tumbaṃ sedaṃ sambhārañca                 mahābhaṅgodakaṃ tathā 9-
       dakakoṭṭhaṃ 10- lohitañca             visāṇaṃ pādabbhañjanaṃ
       majjaṃ 11- satthaṃ kasāvañca            tilakakkakabaḷikaṃ 12-
       colaṃ sāsapakuḍḍañca 13-            dhūmasakkharikāya ca
       vaṇatelaṃ vikāsāyaṃ 14-                 vikaṭañca paṭiggahaṃ
       gūthaṃ karonto lobī ca 15-             khāraṃ muttaharīṭakī 16-
       gandhā 17- virecanañceva              acchākaṭaṃ kaṭākaṭaṃ
@Footnote: 1 Po. vasaṃ mūlehi piṭṭhakaṃ. 2 Ma. Yu. jatu loṇaṃ chakkaṇaṃ ca. 3 Po. upapiṃsanī.
@Ma. upapisanī. Yu. upapisanaṃ. 4 Po. añjanī ca uccāvacā. Yu. uccaparutā.
@5 Ma. salākaṭhāniṃ. 6 Ma. thavikaṃ sabaddhakaṃ. 7 Po. -natthukaṃ. 8 Ma. -cāpidhanā thavi.
@Yu. cāpidhānaṃ thavi. 9 Po. -pica. 10 Po. uda-. 11 Ma. Yu. pajjaṃ.
@12 Po. -kavallikaṃ. 13 Po. koṭañca. Ma. koṭṭañca. 14 Po. vikāsekaṃ.
@Ma. Yu. vikāsikaṃ. 15 Po. loḷikaṃ. Ma. Yu. loḷiñca. 16 Po. -hariṭakiṃ.
@Ma. hariṭakaṃ. 17 Po. gandhaṃ.
       Paṭicchādanī pabbhārā               ārāmī sattahena ca
       guḷaṃ muggaṃ sucīrañca 1-               sāmapākā 2- punāpace
       punānuññāsi dubbhikkhe           phalañca tilakhādanī
       purebhattaṃ kāyadāho                 nibbaṭṭañca bhagandalaṃ
       vatthikammañca suppī ca 3-          manussamaṃsameva ca
       hatthiassā sunakho ca                 ahi sīhabyagghadīpikaṃ
       acchataracchamaṃsañca                    paṭipāṭi ca yāgu ca
       taruṇaṃ aññatra guḷaṃ                  sunīdhāvasathāgaraṃ 4-
       gaṅgā koṭisaccakathā                 ambapālī ca licchavī 5-
       uddissa kataṃ subhikkhaṃ                  punareva 6- paṭikkhipi
       megho yaso 7- meṇḍako ca         gorasaṃ pātheyyakena ca
       keṇī ambo jambu coca-             mocamadhumuddikasālukaṃ 8-
       phārusakaḍākapiṭṭhaṃ 9-                ātumāyaṃ nahāpito
       sāvatthiyaṃ phalaṃ bījaṃ                     kismiṃ 10- ṭhāne ca kālikāti 11-.
@Footnote: 1 Ma. Yu. sovirañca. 2 Po. sāmaṃ pakkaṃ. 3 Ma. vatthikammaṃ suppiyañca.
@4 Po. sunīdhavassakāraṇakā. Ma. -gāraṃ. 5 Ma. Yu. ambapālī ca licchavī gaṅgā
@koṭisaccakathā. 6 Ma. Yu. punadeva. 7 Yu. yasojo. 8 Yu. -muddikā -.
@9 Yu. phārusakā. 10 Yu. kasmiṃ. 11 Ma. kāliketi. Yu. kālikoti.
                       Kaṭhinakkhandhakaṃ
     [95]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  tiṃsamattā
pāṭheyyakā   bhikkhū   sabbe   āraññakā   sabbe   piṇḍapātikā  sabbe
paṃsukūlikā   sabbe   tecīvarikā   sāvatthiṃ   gacchantā  bhagavantaṃ  dassanāya
upakaṭṭhāya     vassūpanāyikāya     nāsakkhiṃsu    sāvatthiyaṃ    vassūpanāyikaṃ
sambhāvetuṃ    antarāmagge    sākete    vassaṃ   upagacchiṃsu   .   te
ukkaṇṭhitarūpā   vassaṃ   vasiṃsu   āsanne   va  no  bhagavā  viharati  ito
chasu yojanesu na ca mayaṃ labhāma bhagavantaṃ dassanāyāti.
     {95.1}  Athakho  te  bhikkhū  vassaṃ  vutthā  temāsaccayena  katāya
pavāraṇāya   deve   vassante   udakasaṅgahe  udakacikkhalle  okapuṇṇehi
cīvarehi   kilantarūpā   yena  sāvatthī  jetavanaṃ  anāthapiṇḍikassa  ārāmo
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ
āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.
     {95.2} Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci
yāpanīyaṃ  kacci  samaggā  sammodamānā  avivadamānā  phāsukaṃ  vassaṃ  vasittha
na  ca  piṇḍakena  kilamitthāti  .  khamanīyaṃ  bhagavā yāpanīyaṃ bhagavā samaggā ca
mayaṃ  bhante  sammodamānā  avivadamānā  vassaṃ  vasimhā  na  ca  piṇḍakena
Kilamimhā   idha   mayaṃ   bhante   tiṃsamattā   pāṭheyyakā  bhikkhū  sāvatthiṃ
āgacchantā     bhagavantaṃ     dassanāya     upakaṭṭhāya    vassūpanāyikāya
nāsakkhimhā     sāvatthiyaṃ    vassūpanāyikaṃ    sambhāvetuṃ    antarāmagge
sākete   vassaṃ   upagacchimhā   te   mayaṃ  bhante  ukkaṇṭhitarūpā  vassaṃ
vasimhā  āsanne  va  no  bhagavā  viharati  ito  chasu yojanesu na ca mayaṃ
labhāma   bhagavantaṃ   dassanāyāti   athakho   mayaṃ   bhante   vassaṃ   vutthā
temāsaccayena    katāya   pavāraṇāya   deve   vassante   udakasaṅgahe
udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṃ āgatāti.
     [96]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave  vassaṃ  vutthānaṃ
bhikkhūnaṃ  kaṭhinaṃ  attharituṃ  .  atthatakaṭhinānaṃ  vo  bhikkhave  pañca  kappissanti
anāmantacāro    asamādānacāro   gaṇabhojanaṃ   yāvadatthacīvaraṃ   yo   ca
tattha  cīvaruppādo  so  nesaṃ  bhavissatīti  .  atthatakaṭhinānaṃ  vo  bhikkhave
imāni  pañca  kappissanti  .  evañca  pana  bhikkhave  kaṭhinaṃ  attharitabbaṃ.
Byattena   bhikkhunā   paṭibalena  saṅgho  ñāpetabbo  suṇātu  me  bhante
saṅgho   idaṃ   saṅghassa   kaṭhinadussaṃ  uppannaṃ  .  yadi  saṅghassa  pattakallaṃ
saṅgho  imaṃ  kaṭhinadussaṃ  itthannāmassa  bhikkhuno  dadeyya  kaṭhinaṃ  attharituṃ.
Esā ñatti.
     {96.1}   Suṇātu   me   bhante  saṅgho  idaṃ  saṅghassa  kaṭhinadussaṃ
uppannaṃ   .   saṅgho   imaṃ   kaṭhinadussaṃ   itthannāmassa   bhikkhuno  deti
Kaṭhinaṃ    attharituṃ    .    yassāyasmato    khamati   imassa   kaṭhinadussassa
itthannāmassa   bhikkhuno   dānaṃ   kaṭhinaṃ   attharituṃ   so   tuṇhassa  yassa
nakkhamati    so    bhāseyya    .    dinnaṃ   idaṃ   saṅghena   kaṭhinadussaṃ
itthannāmassa   bhikkhuno   kaṭhinaṃ   attharituṃ   .   khamati   saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     Evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ evaṃ anatthataṃ
     [97]  Kathañca  bhikkhave  anatthataṃ  hoti  kaṭhinaṃ . Na ullikhitamattena
atthataṃ   hoti   kaṭhinaṃ  .  na  dhovanamattena  atthataṃ  hoti  kaṭhinaṃ  .  na
cīvaravicāraṇamattena   atthataṃ   hoti   kaṭhinaṃ  .  na  chedanamattena  atthataṃ
hoti  kaṭhinaṃ  .  na  bandhanamattena  atthataṃ  hoti  kaṭhinaṃ  .  na ovaṭṭika-
karaṇamattena   atthataṃ   hoti   kaṭhinaṃ   .  na  kaṇḍasakaraṇamattena  atthataṃ
hoti   kaṭhinaṃ   .   na  daḷhīkammakaraṇamattena  atthataṃ  hoti  kaṭhinaṃ  .  na
anuvātakaraṇamattena   atthataṃ   hoti   kaṭhinaṃ   .   na  paribhaṇḍakaraṇamattena
atthataṃ   hoti   kaṭhinaṃ  .  na  ovaṭṭeyyakaraṇamattena  1-  atthataṃ  hoti
kaṭhinaṃ  .  na  kambalamaddanamattena  atthataṃ  hoti  kaṭhinaṃ  .  na nimittakatena
atthataṃ  hoti  kaṭhinaṃ  .  na parikathākatena atthataṃ hoti kaṭhinaṃ. Na kukkukatena
atthataṃ   hoti   kaṭhinaṃ   .  na  sannidhikatena  atthataṃ  hoti  kaṭhinaṃ  .  na
nissaggiyena   atthataṃ   hoti   kaṭhinaṃ   .  na  akappakatena  atthataṃ  hoti
@Footnote: 1 Sī. Yu. ovaddheyyakaraṇamattena. Ma. ovadeyyakaraṇamattena.
Kaṭhinaṃ   .   na   aññatra   saṅghāṭiyā   atthataṃ   hoti   kaṭhinaṃ   .  na
aññatra    uttarāsaṅgena    atthataṃ   hoti   kaṭhinaṃ   .   na   aññatra
antaravāsakena   atthataṃ   hoti   kaṭhinaṃ   .  na  aññatra  pañcakena  vā
atirekapañcakena    vā    tadaheva   sañchinnena   samaṇḍalīkatena   atthataṃ
hoti   kaṭhinaṃ   .   na  1-  aññatra  puggalassa  atthārā  atthataṃ  hoti
kaṭhinaṃ   .  na  sammā  ceva  atthataṃ  hoti  kaṭhinaṃ  .  tañce  nissīmaṭṭho
anumodati  evaṃpi  anatthataṃ  hoti  kaṭhinaṃ  .  evaṃ  kho  bhikkhave  anatthataṃ
hoti kaṭhinaṃ.
     [98]   Kathañca  bhikkhave  atthataṃ  hoti  kaṭhinaṃ  .  ahatena  atthataṃ
hoti   kaṭhinaṃ   .   ahatakappena   atthataṃ   hoti   kaṭhinaṃ  .  pilotikāya
atthataṃ   hoti   kaṭhinaṃ  .  paṃsukūlena  atthataṃ  hoti  kaṭhinaṃ  .  pāpaṇikena
atthataṃ   hoti   kaṭhinaṃ   .   animittakatena   atthataṃ   hoti   kaṭhinaṃ  .
Aparikathākatena   atthataṃ   hoti   kaṭhinaṃ   .   akukkukatena  atthataṃ  hoti
kaṭhinaṃ   .   asannidhikatena  atthataṃ  hoti  kaṭhinaṃ  .  anissaggiyena  atthataṃ
hoti   kaṭhinaṃ   .   kappakatena   atthataṃ   hoti   kaṭhinaṃ   .  saṅghāṭiyā
atthataṃ   hoti   kaṭhinaṃ   .   uttarāsaṅgena   atthataṃ   hoti   kaṭhinaṃ .
Antaravāsakena   atthataṃ  hoti  kaṭhinaṃ  .  pañcakena  vā  atirekapañcakena
vā   tadaheva   sañchinnena   samaṇḍalīkatena   atthataṃ   hoti   kaṭhinaṃ  .
Puggalassa   atthārā   atthataṃ   hoti   kaṭhinaṃ   .  sammā  ceva  atthataṃ
hoti    kaṭhinaṃ    .    tañce    sīmaṭṭho   anumodati   evaṃpi   atthataṃ
@Footnote: 1 Ma. Yu. nasaddo natthi.
Hoti kaṭhinaṃ. Evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ.
     [99]  Kathañca  bhikkhave  ubbhataṃ  hoti  kaṭhinaṃ  .  aṭṭhimā  bhikkhave
mātikā     kaṭhinassa     ubbhārāya     pakkamanantikā     niṭṭhānantikā
sanniṭṭhānantikā      nāsanantikā      savanantikā      āsāvacchedikā
sīmātikkantikā sahubbhārāti.
     [100]   Bhikkhu   atthatakaṭhino   katacīvaraṃ   ādāya   pakkamati   na
paccessanti    .    tassa   bhikkhuno   pakkamanantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   .  tassa  bahisīmagatassa
evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   .   tassa  bahisīmagatassa  evaṃ
hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko     kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ
ādāya    pakkamati   .   tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ
cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti . Tassa taṃ
cīvaraṃ  kayiramānaṃ  nassati  .  tassa  bhikkhuno  nāsanantiko  kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    cīvaraṃ    ādāya    pakkamati   paccessanti  .
So   bahisīmagato   taṃ   cīvaraṃ   kāreti   .   so   katacīvaro   suṇāti
ubbhataṃ   kira   tasmiṃ   āvāse  kaṭhinanti  .  tassa  bhikkhuno  savanantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ   ādāya   pakkamati
Paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
paccessaṃ   paccessanti   bahiddhā   kaṭhinuddhāraṃ   vītināmeti   .   tassa
bhikkhuno    sīmātikkantiko    kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino
cīvaraṃ   ādāya   pakkamati   paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ
kāreti    .    so    katacīvaro   paccessaṃ   paccessanti   sambhuṇāti
kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                 Ādāyasattakaṃ niṭṭhitaṃ paṭhamaṃ.
     [101]   Bhikkhu   atthatakaṭhino   katacīvaraṃ   samādāya   pakkamati  na
paccessanti    .    tassa   bhikkhuno   pakkamanantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   samādāya   pakkamati  .  tassa  bahisīmagatassa
evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino    cīvaraṃ    samādāya    pakkamati   .   tassa   bahisīmagatassa
evaṃ   hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti   .  tassa
bhikkhuno    sanniṭṭhānantiko    kaṭhinuddhāro    .    bhikkhu   atthatakaṭhino
cīvaraṃ   samādāya   pakkamati  .  tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ
cīvaraṃ   kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa
bhikkhuno   taṃ   cīvaraṃ   kayiramānaṃ  nassati  .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino   cīvaraṃ   samādāya   pakkamati
paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
Suṇāti   ubbhataṃ   kira   tasmiṃ   āvāse   kaṭhinanti   .  tassa  bhikkhuno
savanantiko    kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   cīvaraṃ   samādāya
pakkamati   paccessanti   .   so   bahisīmagato   taṃ   cīvaraṃ  kāreti .
So     katacīvaro    paccessaṃ    paccessanti    bahiddhā    kaṭhinuddhāraṃ
vītināmeti    .    tassa   bhikkhuno   sīmātikkantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   samādāya   pakkamati   paccessanti  .  so
bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  paccessaṃ  paccessanti
sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                 Samādāyasattakaṃ niṭṭhitaṃ dutiyaṃ.
     [102]  Bhikkhu  atthatakaṭhino  vippakatacīvaraṃ  ādāya  pakkamati. Tassa
bahisīmagatassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti .  so taṃ
cīvaraṃ   kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro  .  bhikkhu
atthatakaṭhino   vippakatacīvaraṃ   ādāya   pakkamati   .   tassa  bahisīmagatassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko  kaṭhinuddhāro  .  bhikkhu   atthatakaṭhino vippakatacīvaraṃ ādāya
pakkamati  .  tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ na
paccessanti  .  so  taṃ  cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati.
Tassa    bhikkhuno   nāsanantiko   kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino
vippakatacīvaraṃ   ādāya   pakkamati   paccessanti   .  so  bahisīmagato  taṃ
Cīvaraṃ   kāreti  .  so  katacīvaro  suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse
kaṭhinanti    .   tassa   bhikkhuno   savanantiko   kaṭhinuddhāro   .   bhikkhu
atthatakaṭhino   vippakatacīvaraṃ   ādāya   pakkamati   paccessanti   .   so
bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  paccessaṃ  paccessanti
bahiddhā   1-  kaṭhinuddhāraṃ  vītināmeti  .  tassa  bhikkhuno  sīmātikkantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ   ādāya  pakkamati
paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
paccessaṃ    paccessanti   sambhuṇāti   kaṭhinuddhāraṃ   .   tassa   bhikkhuno
saha bhikkhūhi kaṭhinuddhāro.
                  Ādāyachakkaṃ niṭṭhitaṃ tatiyaṃ.
     [103]   Bhikkhu   atthatakaṭhino  vippakatacīvaraṃ  samādāya  pakkamati .
Tassa    bahisīmagatassa    evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressaṃ   na
paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno niṭṭhānantiko
kaṭhinuddhāro     .    bhikkhu    atthatakaṭhino    vippakatacīvaraṃ    samādāya
pakkamati   .   tassa   bahisīmagatassa  evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ
na   paccessanti   .   tassa  bhikkhuno  sanniṭṭhānantiko  kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    vippakatacīvaraṃ    samādāya   pakkamati   .   tassa
bahisīmagatassa   evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti .
So  taṃ  cīvaraṃ  kāreti  .  tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno
nāsanantiko    kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino   vippakatacīvaraṃ
@Footnote: 1 Po. bahisīmāya.
Samādāya    pakkamati   paccessanti   .   so   bahisīmagato   taṃ   cīvaraṃ
kāreti   .   so   katacīvaro   suṇāti   ubbhataṃ   kira  tasmiṃ  āvāse
kaṭhinanti    .   tassa   bhikkhuno   savanantiko   kaṭhinuddhāro   .   bhikkhu
atthatakaṭhino    vippakatacīvaraṃ    samādāya    pakkamati    paccessanti  .
So  bahisīmagato  taṃ  cīvaraṃ  kāreti . So katacīvaro paccessaṃ paccessanti
bahiddhā   kaṭhinuddhāraṃ   vītināmeti   .   tassa   bhikkhuno  sīmātikkantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ  samādāya  pakkamati
paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
paccessaṃ    paccessanti   sambhuṇāti   kaṭhinuddhāraṃ   .   tassa   bhikkhuno
saha bhikkhūhi kaṭhinuddhāro.
                 Samādāyachakkaṃ niṭṭhitaṃ catutthaṃ.
     [104]   Bhikkhu   atthatakaṭhino   cīvaraṃ  ādāya  pakkamati  .  tassa
bahisīmagatassa   evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti .
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu   atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   .  tassa  bahisīmagatassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko     kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ
ādāya   pakkamati   .  tassa   bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa taṃ cīvaraṃ
kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
     [105]    Bhikkhu    atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   na
paccessanti    .   tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ  cīvaraṃ
kāressanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno niṭṭhānantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   na
paccessanti    .   tassa   bahisīmagatassa   evaṃ   hoti   nevimaṃ   cīvaraṃ
kāressanti   .   tassa   bhikkhuno   sanniṭṭhānantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   na   paccessanti  .
Tassa   bahisīmagatassa   evaṃ   hoti  idhevimaṃ  cīvaraṃ  kāressanti  .  so
taṃ   cīvaraṃ   kāreti   .   tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa
bhikkhuno nāsanantiko kaṭhinuddhāro.
     [106]   Bhikkhu  atthatakaṭhino  cīvaraṃ  ādāya  pakkamati  anadhiṭṭhitena
nevassa   hoti   paccessanti   na   panassa   hoti  na  paccessanti .
Tassa    bahisīmagatassa    evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressaṃ   na
paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno niṭṭhānantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ   ādāya   pakkamati
anadhiṭṭhitena    nevassa    hoti    paccessanti    na    panassa   hoti
na   paccessanti   .   tassa   bahisīmagatassa   evaṃ  hoti  nevimaṃ  cīvaraṃ
kāressaṃ    na    paccessanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ   ādāya   pakkamati
anadhiṭṭhitena    nevassa    hoti    paccessanti    na    panassa   hoti
Na   paccessanti   .   tassa   bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa taṃ cīvaraṃ
kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
     [107]  Bhikkhu  atthatakaṭhino  cīvaraṃ  ādāya  pakkamati paccessanti.
Tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu   atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   paccessanti  .  tassa
bahisīmagatassa   evaṃ   hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti .
Tassa   bhikkhuno   sanniṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu  atthatakaṭhino
cīvaraṃ  ādāya  pakkamati  paccessanti  .  tassa  bahisīmagatassa  evaṃ  hoti
idhevimaṃ  cīvaraṃ  kāressaṃ  na paccessanti. So taṃ cīvaraṃ kāreti. Tassa taṃ
cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
     {107.1}  Bhikkhu  atthatakaṭhino  cīvaraṃ ādāya pakkamati paccessanti.
So   bahisīmagato   taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  suṇāti  ubbhataṃ
kira    tasmiṃ    āvāse   kaṭhinanti   .   tassa   bhikkhuno   savanantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ   ādāya   pakkamati
paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
paccessaṃ   paccessanti   bahiddhā   kaṭhinuddhāraṃ   vītināmeti   .   tassa
bhikkhuno   sīmātikkantiko   kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino  cīvaraṃ
Ādāya  pakkamati  paccessanti  .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti.
So   katacīvaro   paccessaṃ  paccessanti  sambhuṇāti  kaṭhinuddhāraṃ  .  tassa
bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
     [108]  Bhikkhu  atthatakaṭhino  cīvaraṃ  samādāya  pakkamati. (ādāya-
vārasadisaṃ   evaṃ   vitthāretabbaṃ   .)  bhikkhu  atthatakaṭhino  vippakatacīvaraṃ
ādāya  pakkamati  .  tassa  bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ
na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti. Tassa bhikkhuno niṭṭhānantiko
kaṭhinuddhāro. (samādāyavārasadisaṃ evaṃ vitthāretabbaṃ .)
     [109]   Bhikkhu   atthatakaṭhino  vippakatacīvaraṃ  samādāya  pakkamati .
Tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti . Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. Bhikkhu
atthatakaṭhino   vippakatacīvaraṃ   samādāya   pakkamati   .  tassa  bahisīmagatassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko    kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ
samādāya   pakkamati   .  tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ
kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ
nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
     [110]   Bhikkhu   atthatakaṭhino   vippakatacīvaraṃ   samādāya   pakkamati
Na   paccessanti   .   tassa   bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ
kāressanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno niṭṭhānantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ  samādāya  pakkamati
na   paccessanti   .   tassa   bahisīmagatassa   evaṃ  hoti  nevimaṃ  cīvaraṃ
kāressanti   .   tassa   bhikkhuno   sanniṭṭhānantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino  vippakatacīvaraṃ  samādāya  pakkamati  na  paccessanti .
Tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressanti  .  so  taṃ
cīvaraṃ  kāreti  .  tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa  bhikkhuno
nāsanantiko kaṭhinuddhāro.
     [111]   Bhikkhu   atthatakaṭhino   vippakatacīvaraṃ   samādāya   pakkamati
anadhiṭṭhitena    nevassa   hoti   paccessanti   na   panassa   hoti   na
paccessanti   .    tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ  cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa bhikkhuno
niṭṭhānantiko    kaṭhinuddhāro    .    bhikkhu   atthatakaṭhino   vippakatacīvaraṃ
samādāya    pakkamati    anadhiṭṭhitena    nevassa    hoti    paccessanti
na   panassa   hoti   na   paccessanti   .   tassa   bahisīmagatassa  evaṃ
hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko    kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ
samādāya    pakkamati    anadhiṭṭhitena    nevassa    hoti    paccessanti
na   panassa   hoti   na   paccessanti   .   tassa   bahisīmagatassa  evaṃ
Hoti   idhevimaṃ   cīvaraṃ   kāressaṃ   na  paccessanti  .  so  taṃ  cīvaraṃ
kāreti   .   tassa   taṃ   cīvaraṃ   kayiramānaṃ  nassati  .  tassa  bhikkhuno
nāsanantiko kaṭhinuddhāro.
     [112]   Bhikkhu   atthatakaṭhino   vippakatacīvaraṃ   samādāya   pakkamati
paccessanti   .   tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ   cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa bhikkhuno
niṭṭhānantiko    kaṭhinuddhāro    .    bhikkhu   atthatakaṭhino   vippakatacīvaraṃ
samādāya    pakkamati    paccessanti    .   tassa   bahisīmagatassa   evaṃ
hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko    kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ
samādāya   pakkamati   paccessanti   .   tassa  bahisīmagatassa  evaṃ  hoti
idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti.
Tassa   taṃ   cīvaraṃ   kayiramānaṃ   nassati   .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro.
     {112.1}   Bhikkhu   atthatakaṭhino   vippakatacīvaraṃ  samādāya  pakkamati
paccessanti  .  so  bahisīmagato  taṃ  cīvaraṃ kāreti. So katacīvaro suṇāti
ubbhataṃ   kira   tasmiṃ   āvāse  kaṭhinanti  .  tassa  bhikkhuno  savanantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ  samādāya  pakkamati
paccessanti  .  so  bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro paccessaṃ
paccessanti    bahiddhā   kaṭhinuddhāraṃ   vītināmeti   .   tassa   bhikkhuno
Sīmātikkantiko    kaṭhinuddhāro    .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ
samādāya    pakkamati   paccessanti   .   so   bahisīmagato   taṃ   cīvaraṃ
kāreti    .    so    katacīvaro   paccessaṃ   paccessanti   sambhuṇāti
kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                  Ādāyabhāṇavāraṃ niṭṭhitaṃ.
     [113]  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati . So bahisīmagato
taṃ  cīvarāsaṃ  payirupāsati  anāsāya  labhati  āsāya  na  labhati. Tassa evaṃ
hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti.
Tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino
cīvarāsāya   pakkamati   .   so   bahisīmagato   taṃ   cīvarāsaṃ  payirupāsati
anāsāya  labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ
kāressaṃ    na    paccessanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro.
     {113.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya pakkamati. So bahisīmagato
taṃ  cīvarāsaṃ  payirupāsati  anāsāya  labhati  āsāya  na  labhati. Tassa evaṃ
hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti.
Tassa   taṃ   cīvaraṃ   kayiramānaṃ   nassati   .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati  .  tassa
bahisīmagatassa    evaṃ    hoti    idhevimaṃ    cīvarāsaṃ   payirupāsissaṃ   na
paccessanti   .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa  sā  cīvarāsā
Upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [114]  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  na paccessanti.
So    bahisīmagato    taṃ    cīvarāsaṃ    payirupāsati    anāsāya    labhati
āsāya  na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati   na   paccessanti   .  so
bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   anāsāya   labhati   āsāya  na
labhati   .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressanti  1-  .  tassa
bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {114.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya pakkamati na paccessanti.
So  bahisīmagato  taṃ  cīvarāsaṃ  payirupāsati anāsāya labhati āsāya na labhati.
Tassa  evaṃ  hoti idhevimaṃ cīvaraṃ kāressanti. So taṃ cīvaraṃ kāreti. Tassa
taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa  bhikkhuno nāsanantiko kaṭhinuddhāro.
Bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati   na   paccessanti  .  tassa
bahisīmagatassa   evaṃ  hoti  idhevimaṃ  cīvarāsaṃ  payirupāsissanti  .  so  taṃ
cīvarāsaṃ   payirupāsati   .   tassa   sā  cīvarāsā  upacchijjati  .  tassa
bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [115]   Bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati  anadhiṭṭhitena
nevassa   hoti   paccessanti   na   panassa   hoti  na  paccessanti .
So   bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   anāsāya  labhati  āsāya
@Footnote: 1 Po. Ma. kāressaṃ na paccessanti.
Na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu    atthatakaṭhino    cīvarāsāya    pakkamati    anadhiṭṭhitena   nevassa
hoti  paccessanti  na  panassa  hoti  na  paccessanti  .  so bahisīmagato
taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati  .  tassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko kaṭhinuddhāro.
     {115.1}   Bhikkhu   atthatakaṭhino  cīvarāsāya  pakkamati  anadhiṭṭhitena
nevassa   hoti  paccessanti  na  panassa  hoti  na  paccessanti  .  so
bahisīmagato    taṃ    cīvarāsaṃ    payirupāsati   anāsāya   labhati   āsāya
na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa
bhikkhuno     nāsanantiko     kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino
cīvarāsāya   pakkamati   anadhiṭṭhitena   nevassa   hoti   paccessanti   na
panassa   hoti   na   paccessanti   .   tassa  bahisīmagatassa  evaṃ  hoti
idhevimaṃ   cīvarāsaṃ   payirupāsissaṃ   na  paccessanti  .  so  taṃ  cīvarāsaṃ
payirupāsati   .   tassa   sā   cīvarāsā  upacchijjati  .  tassa  bhikkhuno
āsāvacchediko kaṭhinuddhāro.
                   Anāsādoḷasakaṃ niṭṭhitaṃ.
     [116]   Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   āsāya  labhati  anāsāya
na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu    atthatakaṭhino    cīvarāsāya    pakkamati   paccessanti   .   so
bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   āsāya   labhati   anāsāya  na
labhati  .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti.
Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {116.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti.
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno
nāsanantiko   kaṭhinuddhāro   .   bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati
paccessanti   .   tassa   bahisīmagatassa   evaṃ   hoti  idhevimaṃ  cīvarāsaṃ
payirupāsissaṃ  na  paccessanti  .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa
sā    cīvarāsā    upacchijjati   .   tassa   bhikkhuno   āsāvacchediko
kaṭhinuddhāro.
     [117]   Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   suṇāti   ubbhataṃ   kira   tasmiṃ  āvāse  kaṭhinanti .
Tassa   evaṃ   hoti   yato   tasmiṃ   āvāse   ubbhataṃ  kaṭhinaṃ  idhevimaṃ
cīvarāsaṃ   payirupāsissanti   .   so   taṃ   cīvarāsaṃ  payirupāsati  āsāya
Labhati  anāsāya  na  labhati  .  tassa  evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na
paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno niṭṭhānantiko
kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So  bahisīmagato  suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse  kaṭhinanti  .  tassa
evaṃ hoti yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissanti.
So  taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na  labhati. Tassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko kaṭhinuddhāro.
     {117.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti.
So  bahisīmagato  suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse  kaṭhinanti  .  tassa
evaṃ   hoti   yato   tasmiṃ   āvāse  ubbhataṃ  kaṭhinaṃ  idhevimaṃ  cīvarāsaṃ
payirupāsissanti   .   so   taṃ   cīvarāsaṃ   payirupāsati   āsāya   labhati
anāsāya  na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na
paccessanti   .  so  taṃ  cīvaraṃ  kāreti  .  tassa  taṃ  cīvaraṃ  kayiramānaṃ
nassati    .   tassa   bhikkhuno   nāsanantiko   kaṭhinuddhāro   .   bhikkhu
atthatakaṭhino   cīvarāsāya   pakkamati   paccessanti   .   so  bahisīmagato
suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse  kaṭhinanti  .  tassa  evaṃ hoti yato
tasmiṃ  āvāse  ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti.
So   taṃ   cīvarāsaṃ  payirupāsati  .  tassa  sā  cīvarāsā  upacchijjati .
Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [118]   Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  so  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  suṇāti  ubbhataṃ kira
tasmiṃ  āvāse  kaṭhinanti  .  tassa  bhikkhuno  savanantiko  kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    cīvarāsāya   pakkamati   paccessanti   .   tassa
bahisīmagatassa    evaṃ    hoti    idhevimaṃ    cīvarāsaṃ   payirupāsissaṃ   na
paccessanti   .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa  sā  cīvarāsā
upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     {118.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti.
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  so  taṃ  cīvaraṃ  kāreti  .  so katacīvaro paccessaṃ paccessanti
bahiddhā   kaṭhinuddhāraṃ   vītināmeti   .   tassa   bhikkhuno  sīmātikkantiko
kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  so  taṃ  cīvaraṃ  kāreti  .  so katacīvaro paccessaṃ paccessanti
sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                   Āsādoḷasakaṃ niṭṭhitaṃ.
     [119]   Bhikkhu   atthatakaṭhino   kenacideva  karaṇīyena  pakkamati .
Tassa    bahisīmagatassa    cīvarāsā   uppajjati   .   so   taṃ   cīvarāsaṃ
payirupāsati   anāsāya   labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti
idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti . So taṃ cīvaraṃ kāreti. Tassa
bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  kenacideva
karaṇīyena   pakkamati   .   tassa   bahisīmagatassa   cīvarāsā  uppajjati .
So   taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati .
Tassa   evaṃ   hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti .
Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {119.1}   Bhikkhu  atthatakaṭhino  kenacideva  karaṇīyena  pakkamati .
Tassa  bahisīmagatassa  cīvarāsā  uppajjati  .  so  taṃ  cīvarāsaṃ  payirupāsati
anāsāya  labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ
kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ
nassati    .   tassa   bhikkhuno   nāsanantiko   kaṭhinuddhāro   .   bhikkhu
atthatakaṭhino   kenacideva   karaṇīyena   pakkamati   .   tassa  bahisīmagatassa
cīvarāsā  uppajjati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvarāsaṃ payirupāsissaṃ
na  paccessanti  .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa sā cīvarāsā
upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [120]    Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena   pakkamati
na   paccessanti   .   tassa  bahisīmagatassa  cīvarāsā  uppajjati  .  so
Taṃ   cīvarāsaṃ   payirupāsati   anāsāya   labhati   āsāya   na   labhati .
Tassa   evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressanti  .  so  taṃ  cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino    kenacideva   karaṇīyena   pakkamati   na   paccessanti  .
Tassa    bahisīmagatassa    cīvarāsā   uppajjati   .   so   taṃ   cīvarāsaṃ
payirupāsati   anāsāya   labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti
nevimaṃ    cīvaraṃ    kāressanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro.
     {120.1}   Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena  pakkamati
na   paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati  .
So   taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati .
Tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressanti . So taṃ cīvaraṃ kāreti.
Tassa   taṃ   cīvaraṃ   kayiramānaṃ   nassati   .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena  pakkamati
na   paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati  .
Tassa  evaṃ  hoti  idhevimaṃ  cīvarāsaṃ  payirupāsissanti  .  so  taṃ cīvarāsaṃ
payirupāsati   .   tassa   sā   cīvarāsā  upacchijjati  .  tassa  bhikkhuno
āsāvacchediko kaṭhinuddhāro.
     [121]    Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena   pakkamati
anadhiṭṭhitena    nevassa   hoti   paccessanti   na   panassa   hoti   na
paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati   .  so
Taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati  .  tassa
evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino    kenacideva   karaṇīyena   pakkamati   anadhiṭṭhitena   nevassa
hoti   paccessanti   na   panassa   hoti   na   paccessanti   .  tassa
bahisīmagatassa   cīvarāsā   uppajjati   .   so   taṃ  cīvarāsaṃ  payirupāsati
anāsāya  labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ
kāressaṃ    na    paccessanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro.
     {121.1}   Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena  pakkamati
anadhiṭṭhitena    nevassa    hoti    paccessanti    na    panassa   hoti
na   paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati  .
So   taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati .
Tassa   evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressaṃ   na  paccessanti .
So  taṃ  cīvaraṃ  kāreti  .  tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa
bhikkhuno   nāsanantiko   kaṭhinuddhāro   .  bhikkhu  atthatakaṭhino  kenacideva
karaṇīyena    pakkamati    anadhiṭṭhitena    nevassa    hoti    paccessanti
na   panassa   hoti   na   paccessanti  .  tassa  bahisīmagatassa  cīvarāsā
uppajjati   .   tassa   evaṃ   hoti   idhevimaṃ   cīvarāsaṃ   payirupāsissaṃ
na  paccessanti  .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa sā cīvarāsā
upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
                   Karaṇīyadoḷasakaṃ niṭṭhitaṃ.
     [122]   Bhikkhu   atthatakaṭhino   disaṅgamiko   pakkamati   cīvarapaṭivisaṃ
apavilāyamāno   1-   tamenaṃ   disaṅgataṃ   2-  bhikkhū  pucchanti  kahaṃ  tvaṃ
āvuso  vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so evaṃ vadeti
amukasmiṃ  āvāse  vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti . Te
evaṃ  vadenti  gacchāvuso taṃ cīvaraṃ āhara mayante idha cīvaraṃ  karissāmāti.
So  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati  kahaṃ me āvuso cīvarapaṭivisoti.
Te  evaṃ  vadenti  ayante  āvuso  cīvarapaṭiviso  kahaṃ  gamissasīti. So
evaṃ   vadeti  amukaṃ  [3]-  nāma  āvāsaṃ  gamissāmi  tattha  me  bhikkhū
cīvaraṃ  karissantīti  .  te  evaṃ   vadenti alaṃ āvuso mā [4]- agamāsi
mayante   idha  cīvaraṃ  karissāmāti  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa bhikkhuno
niṭṭhānantiko    kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino   disaṅgamiko
pakkamati   .pe.    tassa   bhikkhuno   sanniṭṭhānantiko   kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    disaṅgamiko   pakkamati   .pe.   tassa   bhikkhuno
nāsanantiko kaṭhinuddhāro.
     [123]   Bhikkhu   atthatakaṭhino   disaṅgamiko   pakkamati   cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
@Footnote: 1 Sī. apavīṇāyamāno. Po. Yu. apacinayamāno. 2 Po. disaṅgamikaṃ. 3 Ma. ca.
@4 Po. tvaṃ.
Vassaṃ   vuttho  kattha  ca  1-  te  cīvarapaṭivisoti  .  so  evaṃ  vadeti
amukasmiṃ   āvāse   vassaṃ   vutthomhi  tattha  ca  me  cīvarapaṭivisoti .
Te   evaṃ   vadenti   gacchāvuso   taṃ   cīvaraṃ   āhara   mayante  idha
cīvaraṃ   karissāmāti   .   so  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati  kahaṃ
me   āvuso   cīvarapaṭivisoti  .  te  evaṃ  vadenti  ayante  āvuso
cīvarapaṭivisoti   .   so   taṃ   cīvaraṃ   ādāya  taṃ  āvāsaṃ  gacchati .
Tamenaṃ   antarāmagge   bhikkhū   pucchanti   āvuso   kahaṃ   gamissasīti .
So   evaṃ   vadeti   amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha   me
bhikkhū   cīvaraṃ   karissantīti   .   te  evaṃ  vadenti  alaṃ  āvuso  mā
agamāsi   mayante   idha   cīvaraṃ   karissāmāti   .   tassa  evaṃ  hoti
idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti.
Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
     {123.1}   Bhikkhu   atthatakaṭhino   disaṅgamiko  pakkamati  cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so  evaṃ vadeti amukasmiṃ
āvāse   vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti  .  te  evaṃ
vadenti  gacchāvuso  taṃ  cīvaraṃ  āhara  mayante  idha  cīvaraṃ karissāmāti.
So  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati  kahaṃ me āvuso cīvarapaṭivisoti.
Te   evaṃ  vadenti  ayante  āvuso  cīvarapaṭivisoti  .  so  taṃ  cīvaraṃ
ādāya     taṃ     āvāsaṃ    gacchati    .    tamenaṃ    antarāmagge
@Footnote: 1 Po. katthaci casaddo natthi.
Bhikkhū   pucchanti   āvuso   kahaṃ  gamissasīti  .  so  evaṃ  vadeti  amukaṃ
nāma   āvāsaṃ   gamissāmi   tattha   me   bhikkhū   cīvaraṃ  karissantīti .
Te   evaṃ   vadenti   alaṃ  āvuso  mā  agamāsi  mayante  idha  cīvaraṃ
karissāmāti    .    tassa    evaṃ   hoti   nevimaṃ   cīvaraṃ   kāressaṃ
na paccessanti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {123.2}   Bhikkhu   atthatakaṭhino   disaṅgamiko  pakkamati  cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so  evaṃ vadeti amukasmiṃ
āvāse   vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti  .  te  evaṃ
vadenti  gacchāvuso  taṃ  cīvaraṃ  āhara  mayante  idha  cīvaraṃ karissāmāti.
So  taṃ   āvāsaṃ  gantvā  bhikkhū  pucchati kahaṃ me āvuso cīvarapaṭivisoti.
Te  evaṃ  vadenti  ayante  āvuso cīvarapaṭivisoti. So taṃ cīvaraṃ ādāya
taṃ   āvāsaṃ   gacchati  .  tamenaṃ  antarāmagge  bhikkhū  pucchanti  āvuso
kahaṃ   gamissasīti   .  so  evaṃ  vadeti  amukaṃ  nāma  āvāsaṃ  gamissāmi
tattha  me  bhikkhū  cīvaraṃ  karissantīti  .  te evaṃ vadenti alaṃ āvuso mā
agamāsi  mayante  idha  cīvaraṃ  karissāmāti  .  tassa  evaṃ  hoti idhevimaṃ
cīvaraṃ  kāressaṃ  na  paccessanti  .  so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ
kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
     [124]   Bhikkhu   atthatakaṭhino   disaṅgamiko   pakkamati   cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so  evaṃ vadeti amukasmiṃ
āvāse  vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti  .   te  evaṃ
vadenti  gacchāvuso  taṃ  cīvaraṃ  āhara  mayante  idha  cīvaraṃ karissāmāti.
So  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati kahaṃ me  āvuso cīvarapaṭivisoti.
Te  evaṃ  vadenti  ayante  āvuso cīvarapaṭivisoti. So taṃ cīvaraṃ ādāya
taṃ  āvāsaṃ  gacchati  .  tassa  taṃ  āvāsaṃ gatassa evaṃ hoti idhevimaṃ cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa bhikkhuno
niṭṭhānantiko kaṭhinuddhāro.
     {124.1}  Bhikkhu  atthatakaṭhino  disaṅgamiko  pakkamati  .pe.  nevimaṃ
cīvaraṃ   kāressaṃ   na   paccessanti  .  tassa  bhikkhuno  sanniṭṭhānantiko
kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  disaṅgamiko  pakkamati  .pe.  idhevimaṃ
cīvaraṃ  kāressaṃ  na  paccessanti  .  so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ
kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
                   Apavilāyananavakaṃ niṭṭhitaṃ.
     [125]  Bhikkhu  atthatakaṭhino  phāsuvihāriko  cīvaraṃ  ādāya  pakkamati
amukaṃ   nāma   āvāsaṃ   gamissāmi  tattha  ce  me  1-  phāsu  bhavissati
@Footnote: 1 Sī. tattha ca me. Ma. Yu. tattha me.
Vasissāmi   no   ce   me   phāsu   bhavissati   amukaṃ   nāma   āvāsaṃ
gamissāmi   tattha   ce   me   phāsu   bhavissati   vasissāmi   no   ce
me   phāsu   bhavissati   amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha  ce
me    phāsu   bhavissati   vasissāmi   no   ce   me   phāsu   bhavissati
paccessanti   .   tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ   cīvaraṃ
kāressaṃ   na   paccessanti   .   so   taṃ   cīvaraṃ  kāreti  .  tassa
bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
     {125.1}  Bhikkhu  atthatakaṭhino  phāsuvihāriko  cīvaraṃ ādāya pakkamati
amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati vasissāmi
no  ce  me  phāsu  bhavissati  amukaṃ  nāma āvāsaṃ gamissāmi tattha ce me
phāsu  bhavissati  vasissāmi  no  ce  me  phāsu bhavissati amukaṃ nāma āvāsaṃ
gamissāmi  tattha  ce  me phāsu bhavissati vasissāmi no ce me phāsu bhavissati
paccessanti  .  tassa  bahisīmagatassa  evaṃ  hoti  nevimaṃ cīvaraṃ kāressaṃ na
paccessanti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {125.2}  Bhikkhu  atthatakaṭhino  phāsuvihāriko  cīvaraṃ ādāya pakkamati
amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati vasissāmi
no  ce  me  phāsu  bhavissati  amukaṃ  nāma āvāsaṃ gamissāmi tattha ce me
phāsu   bhavissati   vasissāmi   no  ce  me  phāsu  bhavissati  amukaṃ  nāma
āvāsaṃ    gamissāmi    tattha   ce   me   phāsu   bhavissati   vasissāmi
No   ce   me   phāsu   bhavissati   paccessanti  .  tassa  bahisīmagatassa
evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti   .  so
taṃ   cīvaraṃ   kāreti   .   tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa
bhikkhuno nāsanantiko kaṭhinuddhāro.
     {125.3}   Bhikkhu   atthatakaṭhino   phāsuvihāriko   cīvaraṃ   ādāya
pakkamati   amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha   ce   me  phāsu
bhavissati   vasissāmi  no  ce  me  phāsu  bhavissati  amukaṃ  nāma  āvāsaṃ
gamissāmi  tattha  ce  me  phāsu  bhavissati  vasissāmi  no  ce  me phāsu
bhavissati  amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati
vasissāmi  no  ce  me  phāsu  bhavissati  paccessanti  .  so bahisīmagato
taṃ   cīvaraṃ   kāreti  .  so  katacīvaro  paccessaṃ  paccessanti  bahiddhā
kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.
     {125.4}   Bhikkhu   atthatakaṭhino   phāsuvihāriko   cīvaraṃ   ādāya
pakkamati  amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati
vasissāmi  no  ce  me  phāsu  bhavissati  amukaṃ  nāma  āvāsaṃ  gamissāmi
tattha  ce  me  phāsu  bhavissati  vasissāmi  no  ce  me  phāsu  bhavissati
amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha   ce   me   phāsu  bhavissati
vasissāmi   no   ce   me   phāsu   bhavissati   paccessanti   .   so
bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  paccessaṃ  paccessanti
sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                  Phāsuvihārapañcakaṃ niṭṭhitaṃ.
     [126]  Dveme  bhikkhave  kaṭhinassa  palibodhā  dve  apalibodhā.
Katame   ca   bhikkhave   dve   kaṭhinassa   palibodhā  .  āvāsapalibodho
ca   cīvarapalibodho   ca   .  kathañca  bhikkhave  āvāsapalibodho  hoti .
Idha   bhikkhave   bhikkhu  vasati  vā  tasmiṃ  āvāse  sāpekkho  1-  vā
pakkamati    paccessanti    .   evaṃ   kho   bhikkhave   āvāsapalibodho
hoti  .  kathañca  bhikkhave  cīvarapalibodho  hoti  .  idha  [2]-  bhikkhave
bhikkhuno   cīvaraṃ   akataṃ   vā   hoti   vippakataṃ   vā   cīvarāsā   vā
anupacchinnā   .   evaṃ   kho   bhikkhave  cīvarapalibodho  hoti  .  ime
kho bhikkhave dve kaṭhinassa palibodhā.
     {126.1}   Katame   ca   bhikkhave  dve  kaṭhinassa  apalibodhā .
Āvāsāpalibodho    ca    cīvarāpalibodho    ca   .   kathañca   bhikkhave
āvāsāpalibodho   hoti   .   idha   bhikkhave   bhikkhu   pakkamati  tamhā
āvāsā   cattena   vantena  muttena  anapekkhena  na  paccessanti .
Evaṃ   kho   bhikkhave   āvāsāpalibodho   hoti   .   kathañca  bhikkhave
cīvarāpalibodho   hoti  .  idha  bhikkhave  bhikkhuno  cīvaraṃ  kataṃ  vā  hoti
naṭṭhaṃ   vā   vinaṭṭhaṃ   vā   daḍḍhaṃ  vā  cīvarāsā  vā  uppacchinnā .
Evaṃ  kho  bhikkhave  cīvarāpalibodho  hoti  .  ime  kho  bhikkhave  dve
kaṭhinassa apalibodhāti.
                 Kaṭhinakkhandhakaṃ niṭṭhitaṃ sattamaṃ.
@Footnote: 1 Po. Sī. sāpekho. 2 Po. pana.
Imamhi khandhake vatthū doḷasa 1- peyyālamukhāni ekaṃ sataṃ aṭṭhārasa 2-.
                      ----------
                              Tassuddānaṃ.
     [127] Tiṃsa pāṭheyyakā 3- bhikkhū        sāketukkaṇṭhitā vasuṃ
        vassaṃ vutthokapuṇṇehi                 āgamuṃ jinadassanaṃ
        idaṃ vatthu 4- kaṭhinassa                  kappissanti ca pañcakā
        anāmantā asamācārā 5-          tatheva gaṇabhojanaṃ
        yāvadatthañca uppādo               atthatānaṃ bhavissati.
        Ñatti evatthatañceva                  evañceva anatthataṃ
        ullikhi dhovanā ceva                     vicāraṇañca chedanaṃ
        bandhanovaṭṭikaṇḍūsa- 6-            daḷhikammānuvātikā
        paribhaṇḍaṃ ovaṭṭeyyaṃ                  maddanā nimittakathā
        kukku sannidhi nissaggi                  nakappaññatra te tayo
        aññatra pañcātireke                sañchinnena samaṇḍalī
        nāññatra 7- puggalā sammā      nissīmaṭṭhonumodati
        kaṭhinaṃ anatthataṃ 8- hoti                evaṃ buddhena desitaṃ
        ahatakappapiloti-                       paṃsupāpaṇikāya ca
        animittāparikathā                       akukku asannidhi ca
        anissaggi kappakate                    tathā ticīvarena ca
        pañcake vātireke vā                  chinne samaṇḍalīkate
@Footnote: 1 Po. soḷasa. 2 Po. aṭṭhārasanayāni. 3 Po. pāveyyakā. 4 Po. Ma. Yu.
@vatthuṃ. 5 Po. samādattā. 6 Po. Ma. Yu. -kaṇḍūka. 7 Po. aññattara.
@8 Po. atthataṃ.
       Puggalassattharā sammā                sīmaṭṭho anumodati
       evaṃ kaṭhinattharaṇaṃ                         ubbhārassaṭṭhamātikā
       pakkamananti naṭṭhānaṃ                   sanniṭṭhānañca nāsanaṃ
       savanaṃ āsāvacchedi                       sīmāsaubbharaṭṭhamī 1-
       katacīvaramādāya                           na paccessanti gacchati
       tassa taṃ kaṭhinuddhāro                     hoti pakkamanantiko
       ādāya cīvaraṃ yāti                        nissīme idha cintayi
       kāressaṃ na paccessanti                niṭṭhāne kaṭhinuddharo 2-.
       Ādāya nissīmaṃ neva                     na paccessanti mānaso
       tassa taṃ kaṭhinuddhāro                     sanniṭṭhānantiko bhave
       ādāya cīvaraṃ yāti                        nissīme idha cintayi
       kāressaṃ na paccessanti                kayirantassa nassati
       tassa taṃ kaṭhinuddhāro                     bhavati nāsanantiko
       ādāya yāti paccessaṃ                 bahi kāreti cīvaraṃ
       katacīvaro 3- suṇāti                     ubbhataṃ kaṭhinaṃ tahiṃ
       tassa taṃ kaṭhinuddhāro                     bhavati savanantiko
       ādāya yāti paccessaṃ                 bahi kāreti cīvaraṃ
       katacīvaro bahiddhā                        nāmeti kaṭhinuddharaṃ
       tassa taṃ kaṭhinuddhāro                     sīmātikkantiko bhave
       ādāya yāti paccessaṃ                 bahi kāreti cīvaraṃ
@Footnote: 1 Po. Ma. sīmassaubbharaṭṭhamī. 2 Po. Ma. Yu. kaṭhinuddhāro. 3 Po. Yu. cīvarakato.
@Ma. cīvaraṃkato.
       Katacīvaro paccessaṃ                       sambhoti kaṭhinuddharaṃ 1-
       tassa taṃ kaṭhinuddhāro                     saha bhikkhūhi jāyati
       ādāya ca samādāya 2-               satta satta vidhī bhave 3-
       pakkamanantikā natthi                   chakke vippakate 4- gati
       ādāya nissīmagataṃ                      kāressaṃ iti jāyati
       niṭṭhānaṃ sanniṭṭhānañca               nāsanañca ime tayo
       ādāya na paccessanti                bahisīme karomiti
       niṭṭhānaṃ sanniṭṭhānampi               nāsanampi idantayo
       anadhiṭṭhitena nevassa                    heṭṭhā tīṇi nayā vidhī
       ādāya yāti paccessaṃ                 bahisīme 5- karomiti
       na paccessanti kāreti                  niṭṭhāne kaṭhinuddharo
       sanniṭṭhānaṃ nāsanañca                 savanaṃ sīmatikkamā
       saha bhikkhūhi jāyetha                      evaṃ paṇṇarasaṃ gati
       samādāya vippakatā                     samādāya punā tathā
       ime te caturo vārā                     sabbe paṇṇarasā vidhī
       anāsāya ca āsāya                    karaṇīyo ca te tayo
       nayato taṃ vijāneyya                     tayo dvādasa dvādasa
       apavilāyamāneva 6-                    phāsu pañcavidhī 7- tahiṃ
       palibodhāpalibodhā                      uddānaṃ nayato katanti.
@Footnote: 1 Po. Ma. Yu. kaṭhinuddhāraṃ. 2 Ma. Yu. ādāya samādāya ca. 3 Ma. Yu. gati. 4 Yu.
@chaccā vippakatā. 5 Po. Ma. Yu. bahisīmaṃ. 6 Po. apavinayamāneva. Ma. apavilānā
@na vettha. Yu. apacinanā na vettha. 7 Ma. pañcavidhā.
                       Cīvarakkhandhakaṃ
     [128]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana samayena vesālī iddhā ceva hoti phītā
ca   bahujanā   ākiṇṇamanussā   subhikkhā   ca  satta  ca  pāsādasahassāni
satta  ca  pāsādasatāni  satta  ca  pāsādā  satta  ca  kūṭāgārasahassāni
satta  ca  kūṭāgārasatāni  satta  ca  kūṭāgārāni  satta ca ārāmasahassāni
satta  ca  ārāmasatāni  satta  ca  ārāmā 1- satta ca pokkharaṇīsahassāni
satta   ca   pokkharaṇīsatāni  satta  ca  pokkharaṇiyo  ambapālī  ca  gaṇikā
abhirūpā    hoti    dassanīyā    pāsādikā   paramāya   vaṇṇapokkharatāya
samannāgatā  padakkhā  2-  nacce  ca gīte ca vādite ca abhisaṭā atthikānaṃ
atthikānaṃ  manussānaṃ  paññāsāya  ca  rattiṃ  gacchati  .  tāya  ca  vesālī
bhiyyoso mattāya upasobhati.
     {128.1}  Athakho  rājagahako  negamo  vesāliṃ agamāsi kenacideva
karaṇīyena  .  addasā kho rājagahako negamo vesāliṃ iddhañca phītañca bahujanaṃ
ākiṇṇamanussaṃ  subhikkhañca  satta  ca  pāsādasahassāni  satta ca pāsādasatāni
satta  ca  pāsāde  satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta
ca  kūṭāgārāni  satta  ca  ārāmasahassāni  satta ca ārāmasatāni satta ca
ārāme  satta  ca  pokkharaṇīsahassāni  satta  ca  pokkharaṇīsatāni  satta ca
@Footnote: 1 Po. ārāmāni. 2 Ma. Yu. padakkhiṇā. aññattha īdisameva.
Pokkharaṇiyo     ambapāliñca    gaṇikaṃ    abhirūpaṃ    dassanīyaṃ    pāsādikaṃ
paramāya   vaṇṇapokkharatāya  samannāgataṃ  padakkhaṃ  1-  nacce  ca  gīte  ca
vādite  ca  abhisaṭaṃ  atthikānaṃ  atthikānaṃ  manussānaṃ  paññāsāya  ca  rattiṃ
gacchantiṃ tāya ca vesāliṃ bhiyyoso mattāya upasobhantiṃ 2-.
     {128.2}  Athakho  rājagahako  negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā
punadeva  rājagahaṃ  pacchāgacchi  yena  rājā  māgadho  seniyo  bimbisāro
tenupasaṅkami  upasaṅkamitvā  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca
vesālī  deva  iddhā  ceva  phītā  ca  bahujanā  ākiṇṇamanussā  subhikkhā
ca   satta   ca   pāsādasahassāni   satta   ca   pāsādasatāni  satta  ca
pāsādā  satta  ca  kūṭāgārasahassāni  satta  ca  kūṭāgārasatāni  satta ca
kūṭāgārā  satta  ca  ārāmasahassāni  satta  ca  ārāmasatāni  satta  ca
ārāmā  satta  ca  pokkharaṇīsahassāni  satta  ca  pokkharaṇīsatāni  satta ca
pokkharaṇiyo  ambapālī  ca  gaṇikā  abhirūpā  dassanīyā  pāsādikā paramāya
vaṇṇapokkharatāya  samannāgatā  padakkhā  nacce  ca  gīte  ca  vādite  ca
abhisaṭā   atthikānaṃ   atthikānaṃ   manussānaṃ  paññāsāya  ca  rattiṃ  gacchati
tāya  ca  vesālī  bhiyyoso  mattāya  upasobhati  sādhu  deva  mayaṃpi gaṇikaṃ
vuṭṭhāpeyyāmāti  .  tenahi  bhaṇe  tādisiṃ  kumāriṃ  jānātha 3- yaṃ tumhe
gaṇikaṃ  vuṭṭhāpeyyāthāti  .  tena  kho  pana  samayena  rājagahe  sālavatī
@Footnote: 1 Ma. Yu. padakkhiṇaṃ. 2 Yu. upasobhitanti. 3 Yu. jānāhi.
Nāma  kumārī  abhirūpā  hoti  dassanīyā pāsādikā paramāya vaṇṇapokkharatāya
samannāgatā   .   athakho   rājagahako   negamo  sālavatiṃ  kumāriṃ  gaṇikaṃ
vuṭṭhāpesi  .  athakho  sālavatī  gaṇikā  nacirasseva  padakkhā ahosi nacce
ca  gīte  ca  vādite  ca  abhisaṭā  atthikānaṃ atthikānaṃ manussānaṃ paṭisatena
ca rattiṃ gacchati. Athakho sālavatī gaṇikā nacirasseva gabbhinī ahosi.
     {128.3}  Athakho  sālavatiyā  gaṇikāya  etadahosi itthī kho gabbhinī
purisānaṃ   amanāpā  sace  maṃ  koci  jānissati  sālavatī  gaṇikā  gabbhinīti
sabbo  me sakkāro parihāyissati 1- yannūnāhaṃ gilānaṃ 2- paṭivedeyyanti.
Athakho  sālavatī  gaṇikā  dovārikaṃ  āṇāpesi  mā  bhaṇe  dovārika koci
puriso  pāvisi  yo  ca  maṃ  pucchati  gilānāti paṭivedehīti. Evaṃ ayyeti
kho so dovāriko sālavatiyā gaṇikāya paccassosi.
     {128.4}  Athakho  sālavatī  gaṇikā  tassa  gabbhassa  paripākamanvāya
puttaṃ  vijāyi  .  athakho  sālavatī  gaṇikā  dāsiṃ  āṇāpesi handa je imaṃ
dārakaṃ   kattarasuppe   pakkhipitvā   nīharitvā  saṅkārakūṭe  chaḍḍehīti .
Evaṃ  ayyeti  kho  sā  dāsī  sālavatiyā  gaṇikāya paṭissuṇitvā taṃ dārakaṃ
kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.
     {128.5}   Tena   kho  pana  samayena  abhayo  nāma  rājakumāro
kālasseva    rājupaṭṭhānaṃ    gacchanto   addasa   taṃ   dārakaṃ   kākehi
@Footnote: 1 bhijjissatītipi pāṭho. 2 Yu. gilānāti.
Samparikiṇṇaṃ    disvāna    manusse    pucchi    kimetaṃ    bhaṇe   kākehi
samparikiṇṇanti  .  dārako  devāti  .  jīvati  bhaṇeti . Jīvati devāti.
Tenahi   bhaṇe   taṃ   dārakaṃ   amhākaṃ  antepuraṃ  netvā  dhātīnaṃ  detha
posetunti  .  evaṃ  devāti  kho  te  manussā  abhayassa  rājakumārassa
paṭissuṇitvā   taṃ   dārakaṃ   abhayassa   rājakumārassa   antepuraṃ  netvā
dhātīnaṃ   adaṃsu   posethāti  .  tassa  jīvatīti  1-  jīvakoti  nāmaṃ  akaṃsu
kumārena   posāpitoti   komārabhaccoti  nāmaṃ  akaṃsu  .  athakho  jīvako
komārabhacco nacirasseva viññutaṃ pāpuṇi.
     {128.6}  Athakho   jīvako  komārabhacco  yena abhayo rājakumāro
tenupasaṅkami   upasaṅkamitvā   abhayaṃ   rājakumāraṃ   etadavoca   kā  me
deva  mātā  ko  pitāti  .  ahaṃpi  kho te bhaṇe jīvaka mātaraṃ na jānāmi
apicāhaṃ   te  pitā  tvaṃ  2-  mayāpi  posāpitoti  .  athakho  jīvakassa
komārabhaccassa  etadahosi  imāni  kho  rājakulāni  na  sukarāni asippena
upajīvituṃ yannūnāhaṃ sippaṃ sikkheyyanti.
     [129]   Tena   kho   pana   samayena  takkasilāyaṃ  disāpāmokkho
vejjo   paṭivasati   .   athakho  jīvako  komārabhacco  abhayaṃ  rājakumāraṃ
anāpucchā    yena    takkasilā    tena   pakkāmi   anupubbena   yena
takkasilā    yena    so    vejjo   tenupasaṅkami   upasaṅkamitvā   taṃ
vejjaṃ   etadavoca   icchāmahaṃ   ācariya   sippaṃ   sikkhitunti  .  tenahi
@Footnote: 1 Ma. ayaṃ pāṭho nadissati. 2 Yu. ayaṃ pāṭho na dissati.
Bhaṇe  jīvaka  sikkhassūti  .  athakho  jīvako  komārabhacco  bahuñca  gaṇhāti
lahuñca   gaṇhāti  suṭṭhu  1-  ca  upadhāreti  gahitañcassa  na  pamussati .
Athakho   jīvakassa  komārabhaccassa  sattannaṃ  vassānaṃ  accayena  etadahosi
ahaṃ  kho  bahuñca  gaṇhāmi  lahuñca  gaṇhāmi  suṭṭhu  ca  upadhāremi gahitañca
me   na  pamussati  satta  ca  me  vassāni  adhīyantassa  nayimassa  sippassa
anto paññāyati kadā imassa sippassa anto paññāyissatīti.
     {129.1}  Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami
upasaṅkamitvā  taṃ  vejjaṃ  etadavoca  ahaṃ  kho  ācariya  bahuñca  gaṇhāmi
lahuñca   gaṇhāmi  suṭṭhu  ca  upadhāremi  gahitañca  me  na  pamussati  satta
ca   me  vassāni  adhīyantassa  nayimassa  sippassa  anto  paññāyati  kadā
imassa   sippassa   anto  paññāyissatīti  .  tenahi  bhaṇe  jīvaka  khanittiṃ
ādāya    takkasilāya   samantā   yojanaṃ   āhiṇḍitvā   2-   yaṅkiñci
abhesajjaṃ   passeyyāsi  taṃ  āharāti  .  evaṃ  ācariyāti  kho  jīvako
komārabhacco    tassa    vejjassa    paṭissuṇitvā    khanittiṃ    ādāya
takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa.
     {129.2}  Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami
upasaṅkamitvā    taṃ    vejjaṃ    etadavoca    āhiṇḍantomhi   ācariya
takkasilāya    samanatā   yojanaṃ   na   kiñci   abhesajjaṃ   addasanti  .
@Footnote: 1 Ma. Yu. suṭṭhuṃ. 2 Ma. Yu. āhiṇḍanto.
Sikkhitosi   1-   bhaṇe   jīvaka   alante   ettakaṃ  jīvikāyāti  jīvakassa
komārabhaccassa    parittaṃ    pātheyyaṃ    pādāsi   .   athakho   jīvako
komārabhacco   taṃ   parittaṃ   pātheyyaṃ   ādāya   yena  rājagahaṃ  tena
pakkāmi   .   athakho   jīvakassa   komārabhaccassa   taṃ  parittaṃ  pātheyyaṃ
antarāmagge    sākete    parikkhayaṃ   agamāsi   .   athakho   jīvakassa
komārabhaccassa   etadahosi   ime   kho   maggā  kantārā  appodakā
appabhakkhā    na   sukarā   apātheyyena   gantuṃ   yannūnāhaṃ   pātheyyaṃ
pariyeseyyanti.
     [130]  Tena  kho  pana samayena sākete seṭṭhibhariyāya sattavassiko
sīsābādho   hoti   .   bahū  mahantā  mahantā  disāpāmokkhā  vejjā
āgantvā   tikicchantā   2-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya   agamaṃsu   .   athakho  jīvako  komārabhacco  sāketaṃ  pavisitvā
manusse   pucchi   ko   bhaṇe   gilāno   kaṃ   tikicchāmīti  .  etissā
ācariya    seṭṭhibhariyāya    sattavassiko    sīsābādho   gaccha   ācariya
seṭṭhibhariyaṃ    tikicchāhīti    .   athakho   jīvako   komārabhacco   yena
seṭṭhissa      gahapatissa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā
dovārikaṃ   āṇāpesi   gaccha   bhaṇe   dovārika   seṭṭhibhariyāya  pāvada
vejjo   ayye   āgato   so   taṃ   daṭṭhukāmoti  .  evamācariyāti
kho   so   dovāriko   jīvakassa   komārabhaccassa   paṭissuṇitvā   yena
seṭṭhibhariyā    tenupasaṅkami    upasaṅkamitvā    seṭṭhibhariyaṃ    etadavoca
@Footnote: 1 Ma. susikkhitosi. 2 Ma. Yu. ayaṃ pāṭho natthi.
Vejjo  ayye  āgato  so  taṃ  daṭṭhukāmoti  .  kīdiso bhaṇe dovārika
vejjoti  .  daharako  ayyeti  .  alaṃ  bhaṇe  dovārika  kiṃ me daharako
vejjo   karissati   bahū   mahantā   mahantā   disāpāmokkhā   vejjā
āgantvā   tikicchantā   1-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya agamaṃsūti.
     {130.1}   Athakho   so  dovāriko  yena  jīvako  komārabhacco
tenupasaṅkami     upasaṅkamitvā     jīvakaṃ     komārabhaccaṃ     etadavoca
seṭṭhibhariyā   ācariya  evamāha  alaṃ  bhaṇe  dovārika  kiṃ  me  daharako
vejjo   karissati   bahū   mahantā   mahantā   disāpāmokkhā   vejjā
āgantvā   tikicchantā   2-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya   agamaṃsūti   .   gaccha   bhaṇe   dovārika  seṭṭhibhariyāya  pāvada
vejjo   ayye  evamāha  mā  kira  ayye  pure  kiñci  adāsi  yadā
arogā   ahosi   tadā   yaṃ   iccheyyāsi  taṃ  dajjeyyāsīti  .  evaṃ
ācariyāti     kho     so    dovāriko    jīvakassa    komārabhaccassa
paṭissuṇitvā     yena     seṭṭhibhariyā     tenupasaṅkami    upasaṅkamitvā
seṭṭhibhariyaṃ   etadavoca   vejjo   ayye   evamāha  mā  kira  ayye
pure   kiñci   adāsi  yadā  arogā  ahosi  tadā  yaṃ  iccheyyāsi  taṃ
dajjeyyāsīti   .   tenahi   bhaṇe   dovārika   vejjo  āgacchatūti .
Evaṃ    ayyeti   kho   so   dovāriko   seṭṭhibhariyāya   paṭissuṇitvā
yena      jīvako      komārabhacco     tenupasaṅkami     upasaṅkamitvā
jīvakaṃ     komārabhaccaṃ     etadavoca     seṭṭhibhariyā    taṃ    ācariya
@Footnote: 1-2 Ma. Yu. ayaṃ pāṭho natthi.
Pakkosatīti    .   athakho   jīvako   komārabhacco   yena   seṭṭhibhariyā
tenupasaṅkami    upasaṅkamitvā    seṭṭhibhariyāya    vikāraṃ    sallakkhetvā
seṭṭhibhariyaṃ   etadavoca   pasatena   me   ayye   sappinā  atthoti .
Athakho   seṭṭhibhariyā   jīvakassa  komārabhaccassa  pasataṃ  sappiṃ  dāpesi .
Athakho    jīvako    komārabhacco   taṃ   pasataṃ   sappiṃ   nānābhesajjehi
nippacitvā    seṭṭhibhariyaṃ    mañcake    uttānaṃ    nipajjāpetvā   1-
natthuto   adāsi   .   athakho   taṃ   sappiṃ  2-  natthuto  dinnaṃ  mukhato
uggacchi   .   athakho   seṭṭhibhariyā  taṃ  3-  paṭiggahe  nuṭṭhuhitvā  4-
dāsiṃ āṇāpesi handa je imaṃ sappiṃ picunā gaṇhāhīti.
     {130.2}   Athakho   jīvakassa  komārabhaccassa  etadahosi  acchariyaṃ
vata   bho   5-  yāva  lūkhāyaṃ  gharaṇī  yatra  hi  nāma  imaṃ  chaḍḍanīyadhammaṃ
sappiṃ   picunā   gāhāpessati   bahukāni   ca   me  mahagghāni  mahagghāni
bhesajjāni    upagatāni    kimpimāyaṃ   kañci   deyyadhammaṃ   dassatīti  .
Athakho    [6]-    seṭṭhibhariyā    jīvakassa    komārabhaccassa    vikāraṃ
sallakkhetvā   jīvakaṃ   komārabhaccaṃ   etadavoca   kissa   tvaṃ   ācariya
vimanosīti  .  idha  me  etadahosi  acchariyaṃ  vata  bho  5-  yāva lūkhāyaṃ
gharaṇī    yatra    hi    nāma    imaṃ    chaḍḍanīyadhammaṃ    sappiṃ    picunā
gāhāpessati    bahukāni   ca   me   mahagghāni   mahagghāni   bhesajjāni
upagatāni      kimpimāyaṃ      kañci     deyyadhammaṃ     dassatīti    .
@Footnote: 1 Po. Ma. nipātetvā. 2 Ma. Yu. sappi. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. niṭṭhuhitvā. 5 Ma. Yu. idaṃ pāṭhadvayaṃ na dissati. 6 Po. sā.
Mayaṃ    kho   ācariya   āgārikā   nāma   upajānāmetassa   saññamassa
varametaṃ   sappi   dāsānaṃ   vā   kammakarānaṃ   vā   pādabbhañjanaṃ   vā
padīpakaraṇe   vā   āsittaṃ   mā  tvaṃ  ācariya  vimano  ahosi  na  te
deyyadhammo   hāyissatīti  .  athakho  jīvako  komārabhacco  seṭṭhibhariyāya
sattavassikaṃ   sīsābādhaṃ   ekeneva   natthukammena   apakaḍḍhi   .  athakho
seṭṭhibhariyā    arogā    samānā   jīvakassa   komārabhaccassa   cattāri
sahassāni   pādāsi   .   putto  mātā  me  arogā  ṭhitāti  cattāri
sahassāni   pādāsi   .   suṇisā   sassū  me  arogā  ṭhitāti  cattāri
sahassāni  pādāsi  .  seṭṭhī  gahapati  bhariyā  me arogā ṭhitāti cattāri
sahassāni pādāsi dāsañca dāsiñca assarathañca adāsi 1-.
     {130.3}   Athakho   jīvako   komārabhacco  tāni  soḷasasahassāni
ādāya    dāsañca    dāsiñca    assarathañca    yena   rājagahaṃ   tena
pakkāmi    anupubbena    yena   rājagahaṃ   yena   abhayo   rājakumāro
tenupasaṅkami    upasaṅkamitvā    abhayaṃ    rājakumāraṃ    etadavoca   idaṃ
me   deva   paṭhamakammaṃ   soḷasasahassāni  dāso  ca  dāsī  ca  assaratho
ca   paṭiggaṇhātu   me   devo   posāvanikanti   .   alaṃ  bhaṇe  jīvaka
tuyhaṃyeva  2-  hotu  amhākañca  3-  antepure  nivesanaṃ  māpehīti .
Evaṃ   devāti   kho   jīvako   komārabhacco   abhayassa   rājakumārassa
paṭissuṇitvā abhayassa rājakumārassa antepure nivesanaṃ māpesi.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. tuyheva. 3 amhākaññeva.
     [131]   Tena   kho   pana  samayena  rañño  māgadhassa  seniyassa
bimbisārassa   bhagandalābādho  hoti  .  sāṭakā  lohitena  makkhiyanti .
Deviyo    disvā    upphaṇḍenti   utunīdāni   devo   pupphaṃ   devassa
uppannaṃ   nacirasseva   1-  devo  vijāyissatīti  .  tena  rājā  maṅku
hoti  .  athakho  rājā  māgadho  seniyo  bimbisāro  abhayaṃ  rājakumāraṃ
etadavoca  mayhaṃ  kho  bhaṇe  abhaya  tādiso  ābādho  sāṭakā lohitena
makkhiyanti    deviyo   disvā   upphaṇḍenti   utunīdāni   devo   pupphaṃ
devassa   uppannaṃ   nacirasseva   2-   devo  vijāyissatīti  iṅgha  bhaṇe
abhaya   tādisaṃ   vejjaṃ   jānāhi  yo  maṃ  tikiccheyyāti  .  ayaṃ  deva
amhākaṃ   jīvako   vejjo  taruṇo  bhadrako  so  devaṃ  tikicchissatīti .
Tenahi bhaṇe abhaya jīvakaṃ vejjaṃ āṇāpehi so maṃ tikicchissatīti.
     {131.1}  Athakho  abhayo  rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi
gaccha   bhaṇe  jīvaka  rājānaṃ  tikicchāhīti  .  evaṃ  devāti  kho  jīvako
komārabhacco     abhayassa     rājakumārassa     paṭissuṇitvā     nakhena
bhesajjaṃ    ādāya    yena    rājā   māgadho   seniyo   bimbisāro
tenupasaṅkami    upasaṅkamitvā    rājānaṃ    māgadhaṃ    seniyaṃ   bimbisāraṃ
etadavoca   ābādhaṃ   te   deva   passāmīti   3-  .  athakho  jīvako
komārabhacco      rañño      māgadhassa     seniyassa     bimbisārassa
bhagandalābādhaṃ   ekeneva   ālepena   apakaḍḍhi   .   athakho   rājā
@Footnote: 1-2 Po. Ma. nacīraṃ. 3 Yu. ābādhaṃ deva passāmāti.
Māgadho   seniyo   bimbisāro   arogo   samāno   pañca   itthīsatāni
sabbālaṅkāraṃ      vibhūsāpetvā     1-     omuñcāpetvā     puñjaṃ
kārāpetvā  jīvakaṃ  komārabhaccaṃ  etadavoca  etaṃ  bhaṇe  jīvaka  pañcannaṃ
itthīsatānaṃ   sabbālaṅkāraṃ   tuyhaṃ   hotūti  .  alaṃ  deva  adhikāraṃ  me
devo   saratūti  .  tenahi  bhaṇe  jīvaka  maṃ  upaṭṭhaha  2-  itthāgārañca
buddhappamukhaṃ  bhikkhusaṅghañcāti  .  evaṃ  devāti  kho  jīvako  komārabhacco
rañño māgadhassa seniyassa bimbisārassa paccassosi.
     [132]  Tena  kho  pana  samayena rājagahakassa seṭṭhissa sattavassiko
sīsābādho   hoti   .   bahū  mahantā  mahantā  disāpāmokkhā  vejjā
āgantvā   tikicchantā   nāsakkhiṃsu   arogaṃ  kātuṃ  bahuṃ  hiraññaṃ  ādāya
agamaṃsu   .   apica  vejjehi  paccakkhāto  hoti  .  ekacce  vejjā
evamāhaṃsu   pañcamaṃ  divasaṃ  seṭṭhī  gahapati  kālaṃ  karissatīti  .  ekacce
vejjā evamāhaṃsu sattamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti.
     {132.1}   Athakho   rājagahakassa  negamassa  etadahosi  ayaṃ  kho
seṭṭhī   gahapati  bahūpakāro  rañño  ceva  negamassa  ca  apica  vejjehi
paccakkhāto   ekacce   vejjā   evamāhaṃsu   pañcamaṃ   divasaṃ   seṭṭhī
gahapati   kālaṃ   karissatīti   ekacce  vejjā  evamāhaṃsu  sattamaṃ  divasaṃ
seṭṭhī  gahapati  kālaṃ  karissatīti  ayaṃ  ca  rañño  jīvako  vejjo  taruṇo
bhadrako   yannūna   mayaṃ   rājānaṃ   jīvakaṃ   vejjaṃ   yāceyyāma  seṭṭhiṃ
@Footnote: 1 Yu. bhūsāpetvā. 2 Po. Ma. upaṭṭhāhi.
Gahapatiṃ   tikicchitunti   .   athakho   rājagahako   negamo   yena  rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ   seniyaṃ   bimbisāraṃ   etadavoca   ayaṃ   deva   seṭṭhī   gahapati
bahūpakāro   devassa   ceva  negamassa  ca  apica  vejjehi  paccakkhāto
[1]-   Ekacce   vejjā   evamāhaṃsu   pañcamaṃ  divasaṃ  seṭṭhī  gahapati
kālaṃ   karissatīti   ekacce   vejjā  evamāhaṃsu  sattamaṃ  divasaṃ  seṭṭhī
gahapati   kālaṃ   karissatīti   sādhu   devo   jīvakaṃ   vejjaṃ   āṇāpetu
seṭṭhiṃ gahapatiṃ tikicchitunti.
     {132.2}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ  āṇāpesi  gaccha  bhaṇe  jīvaka  seṭṭhiṃ  gahapatiṃ  tikicchāhīti.
Evaṃ   devāti   kho  jīvako  komārabhacco  rañño  māgadhassa  seniyassa
bimbisārassa    paṭissuṇitvā    yena    seṭṭhī    gahapati    tenupasaṅkami
upasaṅkamitvā    seṭṭhissa    gahapatissa   vikāraṃ   sallakkhetvā   seṭṭhiṃ
gahapatiṃ  etadavoca  sacāhantaṃ  gahapati  arogaṃ  kareyyaṃ  2-  kiṃ  me assa
deyyadhammoti   .  sabbaṃ  sāpateyyañca  te  ācariya  hotu  ahañca  te
dāsoti   .   sakkhasi  pana  tvaṃ  gahapati  ekena  passena  satta  māse
nipajjitunti   .   sakkomahaṃ   ācariya   ekena   passena  satta  māse
nipajjitunti  .  sakkhasi  pana  tvaṃ  gahapati  dutiyena  passena  satta  māse
nipajjitunti   .   sakkomahaṃ   ācariya   dutiyena   passena  satta  māse
@Footnote: 1 Po. hoti. 2 Yu. arogāpeyyaṃ.
Nipajjitunti   .   sakkhasi  1-  pana  tvaṃ  gahapati  uttāno  satta  māse
nipajjitunti. Sakkomahaṃ ācariya uttāno satta māse nipajjitunti.
     {132.3}   Athakho  jīvako  komārabhacco  seṭṭhiṃ  gahapatiṃ  mañcake
nipajjāpetvā   2-   mañcake  sambandhitvā  sīsacchaviṃ  uppāṭetvā  3-
sibbiniṃ  vināmetvā  dve  pāṇake  nīharitvā  janassa  dassesi passatha 4-
ime   dve  pāṇake  ekaṃ  khuddakaṃ  ekaṃ  mahallakaṃ  ye  te  ācariyā
evamāhaṃsu   pañcamaṃ   divasaṃ   seṭṭhī   gahapati   kālaṃ  karissatīti  tehāyaṃ
mahallako    pāṇako    diṭṭho    pañcamaṃ   divasaṃ   seṭṭhissa   gahapatissa
matthaluṅgaṃ     pariyādayissati     matthaluṅgassa     pariyādānā     seṭṭhī
gahapati   kālaṃ  karissati  sudiṭṭho  tehi  ācariyehi  yepi  te  ācariyā
evamāhaṃsu   sattamaṃ   divasaṃ   seṭṭhī   gahapati   kālaṃ  karissatīti  tehāyaṃ
khuddako    pāṇako    diṭṭho    sattamaṃ    divasaṃ   seṭṭhissa   gahapatissa
matthaluṅgaṃ     pariyādayissati     matthaluṅgassa     pariyādānā     seṭṭhī
gahapati   kālaṃ   karissati   sudiṭṭho   tehipi   5-   ācariyehīti  sibbiniṃ
sampaṭicchādetvā 6- sīsacchaviṃ sibbetvā ālepaṃ adāsi.
     {132.4}    Athakho    seṭṭhī    gahapati   sattāhassa   accayena
jīvakaṃ    komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   ekena
passena    satta   māse   nipajjitunti   .   nanu   me   tvaṃ   gahapati
paṭissuṇi        sakkomahaṃ       ācariya       ekena       passena
@Footnote: 1 Ma. Yu. sakkhissasi. 2 Po. nipātetvā. 3 Yu. upphāletvā. 4 Yu.
@passathayyo. 5 Ma. Yu. pisaddo na dissati. 6 Yu. sampādetvā.
Satta   māse   nipajjitunti   .   saccāhaṃ   ācariya   paṭissuṇiṃ   apāhaṃ
marissāmi  nāhaṃ  sakkomi  ekena  passena  satta  māse  nipajjitunti .
Tenahi tvaṃ gahapati dutiyena passena satta māse nipajjāhīti.
     {132.5}   Athakho   seṭṭhī   gahapati  sattāhassa  accayena  jīvakaṃ
komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   dutiyena  passena
satta   māse  nipajjitunti  .  nanu  me  tvaṃ  gahapati  paṭissuṇi  sakkomahaṃ
ācariya  dutiyena  passena  satta  māse  nipajjitunti  .  saccāhaṃ ācariya
paṭissuṇiṃ    apāhaṃ    marissāmi    nāhaṃ    sakkomi   dutiyena   passena
satta   māse   nipajjitunti   .   tenahi   tvaṃ  gahapati  uttāno  satta
māse nipajjāhīti.
     {132.6}   Athakho   seṭṭhī   gahapati  sattāhassa  accayena  jīvakaṃ
komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   uttāno   satta
māse   nipajjitunti   .   nanu   me   tvaṃ   gahapati  paṭissuṇī  sakkomahaṃ
ācariya   uttāno   satta   māse   nipajjitunti   .  saccāhaṃ  ācariya
paṭissuṇiṃ    apāhaṃ    marissāmi    nāhaṃ    sakkomi    uttāno   satta
māse   nipajjitunti   .   ahañce   taṃ   gahapati  na  vadeyyaṃ  ettakaṃpi
tvaṃ   na   nipajjeyyāsi   apica   paṭikaccevāsi  1-  mayā  ñāto  tīhi
sattāhehi    seṭṭhī    gahapati   arogo   bhavissatīti   uṭṭhehi   gahapati
arogosi   jānāhi   kiṃ   me   deyyadhammoti   .  sabbaṃ  sāpateyyañca
te   ācariya   hotu   ahañca   te   dāsoti   .   alaṃ  gahapati  mā
@Footnote: 1 Yu. paṭigacceva.
Me   tvaṃ   sabbaṃ   sāpateyyaṃ   adāsi   mā   ca  me  dāso  rañño
satasahassaṃ    dehi   mayhaṃ   satasahassanti   .   athakho   seṭṭhī   gahapati
arogo   samāno   rañño   satasahassaṃ   adāsi  jīvakassa  komārabhaccassa
satasahassaṃ.
     [133]  Tena  kho  pana  samayena  bārāṇaseyyakassa  seṭṭhiputtassa
mokkhacikāya   kīḷantassa   antagaṇṭhābādho   hoti  .  tena  1-  yāgupi
pītā   na   sammāpariṇāmaṃ   gacchati   bhattaṃpi   bhuttaṃ   na   sammāpariṇāmaṃ
gacchati   uccāropi   passāvopi  na  paguṇo  .  so  tena  kiso  hoti
lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagatto    .
Athakho   bārāṇaseyyakassa   seṭṭhissa   etadahosi   mayhaṃ  kho  puttassa
tādiso   ābādho   yāgupi   pītā   na   sammāpariṇāmaṃ  gacchati  bhattaṃpi
bhuttaṃ   na   sammāpariṇāmaṃ   gacchati   uccāropi   passāvopi  na  paguṇo
so     tena     kiso     lūkho     dubbaṇṇo    uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto    yannūnāhaṃ    rājagahaṃ    gantvā    rājānaṃ    jīvakaṃ
vejjaṃ yāceyyaṃ puttaṃ me tikicchitunti.
     {133.1}  Atha  kho  bārāṇaseyyako  seṭṭhī rājagahaṃ gantvā yena
rājā  māgadho  seniyo  bimbisāro  tenupasaṅkami  upasaṅkamitvā  rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca  mayhaṃ  kho  deva  puttassa  tādiso
ābādho   yāgupi   pitā   na   sammāpariṇāmaṃ  gacchati  bhattaṃpi  bhuttaṃ  na
sammāpariṇāmaṃ  gacchati  uccāropi  passāvopi  na  paguṇo  so  tena kiso
@Footnote: 1 Ma. Yu. yena.
Lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    sādhu
devo jīvakaṃ vejjaṃ āṇāpetu puttaṃ me tikicchitunti.
     {133.2}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ    āṇāpesi    gaccha   bhaṇe   jīvaka   bārāṇasiṃ   gantvā
bārāṇaseyyakaṃ   seṭṭhiputtaṃ   tikicchāhīti  .  evaṃ  devāti  kho  jīvako
komārabhacco   rañño   māgadhassa   seniyassa   bimbisārassa  paṭissuṇitvā
bārāṇasiṃ   gantvā   yena   bārāṇaseyyako   seṭṭhiputto  tenupasaṅkami
upasaṅkamitvā   bārāṇaseyyakassa   seṭṭhiputtassa   vikāraṃ   sallakkhetvā
janaṃ   ussāretvā   tirokaraṇiṃ   parikkhipitvā  thambhe  upanibandhitvā  1-
bhariyaṃ  purato  ṭhapetvā  udaracchaviṃ  uppāṭetvā  2-  antagaṇṭhiṃ nīharitvā
bhariyāya   dassesi   passa  te  sāmikassa  ābādhaṃ  iminā  yāgupi  pītā
na   sammāpariṇāmaṃ   gacchati   bhattaṃpi   bhuttaṃ   na   sammāpariṇāmaṃ  gacchati
uccāropi   passāvopi   na   paguṇo   imināyaṃ   kiso  lūkho  dubbaṇṇo
uppaṇḍuppaṇḍukajāto     dhamanisanthatagattoti     antagaṇṭhiṃ    viniveṭhetvā
antāni paṭipavesetvā udaracchaviṃ sibbetvā ālepaṃ adāsi.
     {133.3}  Athakho  bārāṇaseyyako  seṭṭhiputto nacirasseva arogo
ahosi  .  athakho  bārāṇaseyyako  seṭṭhī  putto  me  arogo  ṭhitoti
jīvakassa   komārabhaccassa   soḷasa  sahassāni  pādāsi  .  athakho  jīvako
komārabhacco   tāni   soḷasa   sahassāni   ādāya   punadeva   rājagahaṃ
@Footnote: 1 Yu. ubbandhitvā. 2 Yu. upphāletvā.
Paccāgacchi.
     [134]  Tena  kho  pana  samayena  ujjeniyaṃ  1- rañño pajjotassa
paṇḍurogābādho   hoti   .   bahū   mahantā   mahantā   disāpāmokkhā
vejjā    āgantvā    tikicchantā    nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ
hiraññaṃ    ādāya    agamaṃsu   .   athakho   rājā   pajjoto   rañño
māgadhassa   seniyassa   bimbisārassa   santike   dūtaṃ  pāhesi  mayhaṃ  kho
deva   2-   tādiso  ābādho  sādhu  devo  jīvakaṃ  vejjaṃ  āṇāpetu
so maṃ tikicchissatīti.
     {134.1}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ   āṇāpesi   gaccha  bhaṇe  jīvaka  ujjeniṃ  gantvā  rājānaṃ
pajjotaṃ  tikicchāhīti  .  evaṃ  devāti  kho  jīvako  komārabhacco rañño
māgadhassa    seniyassa    bimbisārassa   paṭissuṇitvā   ujjeniṃ   gantvā
yena   rājā   pajjoto  tenupasaṅkami  upasaṅkamitvā  rañño  pajjotassa
vikāraṃ   sallakkhetvā  rājānaṃ  pajjotaṃ  etadavoca  [3]-  sappiṃ  deva
nippacissāmi   taṃ  devo  pivissatīti  .  alaṃ  bhaṇe  jīvaka  yante  sakkā
vinā  sappinā  arogaṃ  kātuṃ  taṃ  karohi  jegucchaṃ  me sappi paṭikkūlanti.
Athakho  jīvakassa  komārabhaccassa  etadahosi  imassa  kho  rañño  tādiso
ābādho  na  sakkā  mayā  4-  vinā sappinā arogaṃ kātuṃ yannūnāhaṃ sappiṃ
@Footnote: 1 Yu. ayaṃ pāṭho na hoti. 2 Ma. Yu. devāti pāṭhapadaṃ na dissati.
@3 Ma. sappiṃ dehi. 4 Yu. ayaṃ pāṭho na paññāyati.
Nippaceyyaṃ   kasāvavaṇṇaṃ   kasāvagandhaṃ   kasāvarasanti   .   athakho  jīvako
komārabhacco   nānābhesajjehi   sappiṃ   nippaci   kasāvavaṇṇaṃ  kasāvagandhaṃ
kasāvarasaṃ   .   athakho   jīvakassa   komārabhaccassa   etadahosi   imassa
kho    rañño   sappi   pītaṃ   pariṇāmentaṃ   uddekaṃ   dassati   caṇḍāyaṃ
rājā ghātāpeyyāpi 1- maṃ yannūnāhaṃ paṭikacceva āpuccheyyanti.
     {134.2}   Athakho  jīvako  komārabhacco  yena  rājā  pajjoto
tenupasaṅkami   upasaṅkamitvā   rājānaṃ   pajjotaṃ   etadavoca   mayaṃ  kho
deva   vejjā  nāma  tādisena  muhuttena  mūlāni  uddharāma  bhesajjāni
saṃharāma  sādhu  devo  vāhanāgāresu  ca  dvāresu  ca  āṇāpetu yena
vāhanena  jīvako  icchati  tena  vāhanena  gacchatu  yena  dvārena icchati
tena   dvārena   gacchatu   yaṃ   kālaṃ   icchati   taṃ   kālaṃ  gacchatu  yaṃ
kālaṃ icchati taṃ kālaṃ pavisatūti.
     {134.3}  Athakho  rājā  pajjoto  vāhanāgāresu ca dvāresu ca
āṇāpesi  yena  vāhanena  jīvako  icchati  tena  vāhanena  gacchatu yena
dvārena  icchati  tena  dvārena  gacchatu  yaṃ  kālaṃ icchati taṃ kālaṃ gacchatu
yaṃ  kālaṃ  icchati taṃ kālaṃ pavisatūti. Tena kho pana samayena rañño pajjotassa
bhaddavatikā   nāma   hatthinikā  paññāsayojanikā  hoti  .  athakho  jīvako
komārabhacco   rañño   pajjotassa  taṃ  sappiṃ  upanāmesi  kasāvaṃ  devo
pivatūti  .  athakho  jīvako  komārabhacco  rājānaṃ pajjotaṃ sappiṃ pāyetvā
hatthisālaṃ      gantvā      bhaddavatikāya      hatthinikāya     nagaramhā
@Footnote: 1 Ma. Yu. ghātāpeyyāsimaṃ.
Nippati   .   athakho   rañño   pajjotassa   taṃ  sappi  pītaṃ  pariṇāmentaṃ
uddekaṃ   adāsi   .   athakho   rājā   pajjoto  manusse  etadavoca
duṭṭhena    bhaṇe   jīvakena   sappiṃ   pāyitomhi   tenahi   bhaṇe   jīvakaṃ
vejjaṃ    vicināthāti   .   bhaddavatikāya   deva   hatthinikāya   nagaramhā
nippatoti   1-  .  tena  kho  pana  samayena  rañño  pajjotassa  kāko
nāma   dāso   saṭṭhiyojaniko   hoti   amanussena   paṭicca   jāto .
Athakho    rājā   pajjoto   kākaṃ   dāsaṃ   āṇāpesi   gaccha   bhaṇe
kāka   jīvakaṃ   vejjaṃ   nivattehi   rājā   taṃ   ācariya  nivattāpetīti
ete   kho   bhaṇe   kāka  vejjā  nāma  bahumāyā  mā  cassa  kiñci
paṭiggahesīti.
     {134.4}  Athakho  kāko  dāso  jīvakaṃ  komārabhaccaṃ antarāmagge
kosambiyaṃ   sambhāvesi   pātarāsaṃ   karontaṃ   .  athakho  kāko  dāso
jīvakaṃ   komārabhaccaṃ   etadavoca   rājā  taṃ  ācariya  nivattāpetīti .
Āgamehi   bhaṇe   kāka   yāva   bhuñjāmi   2-   handa   bhaṇe   kāka
bhuñjassūti    .    alaṃ   ācariya   raññāmhi   āṇatto   ete   kho
bhaṇe  kāka  vejjā  nāma  bahumāyā  mā  cassa  kiñci  paṭiggahesīti .
Tena   kho   pana   samayena   jīvako   komārabhacco   nakhena   bhesajjaṃ
olumpetvā   āmalakañca   khādati   pānīyañca  pivati  .  athakho  jīvako
komārabhacco   kākaṃ   dāsaṃ   etadavoca  handa  bhaṇe  kāka  āmalakañca
khāda   pānīyañca  pivassūti  .  athakho  kāko  dāso  ayaṃ  kho  vejjo
@Footnote: 1 Ma. Yu. nippatitoti. 2 Yu. bhuñjāma.
Āmalakañca    khādati    pānīyañca   pivati   na   arahati   kiñci   pāpakaṃ
hotunti   1-   upaḍḍhāmalakañca   khādi   pānīyañca  apāyi  .  tassa  taṃ
upaḍḍhāmalakaṃ   khāditaṃ   tattheva   nicchāresi   .  athakho  kāko  dāso
jīvakaṃ   komārabhaccaṃ   etadavoca   atthi  me  ācariya  jīvitanti  .  mā
bhaṇe   kāka   bhāyi   tvañceva   arogo   bhavissasi  rājā  ca  caṇḍo
so   rājā   ghātāpeyyāpi   maṃ   tenāhaṃ   na  nivattāmīti  bhaddavatikaṃ
hatthinikaṃ    kākassa    niyyādetvā   yena   rājagahaṃ   tena   pakkāmi
anupubbena   yena   rājagahaṃ  yena  rājā  māgadho  seniyo  bimbisāro
tenupasaṅkami      upasaṅkamitvā      rañño     māgadhassa     seniyassa
bimbisārassa   etamatthaṃ   ārocesi   .   suṭṭhu   bhaṇe   jīvaka  akāsi
yaṃpi   na   nivatto   caṇḍo   so   rājā   ghātāpeyyāpi   tanti .
Athakho   rājā   pajjoto   arogo   samāno  jīvakassa  komārabhaccassa
santike   dūtaṃ   pāhesi   āgacchatu   jīvako   varaṃ   dassāmīti  .  alaṃ
deva 2- adhikāraṃ me devo saratūti.
     {134.5}  Tena  kho  pana  samayena  rañño  pajjotassa  siveyyakaṃ
dussayugaṃ    uppannaṃ    hoti    bahunnaṃ    dussānaṃ   bahunnaṃ   dussayugānaṃ
bahunnaṃ      dussayugasatānaṃ      bahunnaṃ      dussayugasahassānaṃ     bahunnaṃ
dussayugasatasahassānaṃ        aggañca        seṭṭhañca       pāmokkhañca
uttamañca    pavarañca   .   athakho   rājā   pajjoto   taṃ   siveyyakaṃ
dussayugaṃ     jīvakassa     komārabhaccassa     pāhesi     .     athakho
@Footnote: 1 Po. kātunti. 2 Po. Ma. Yu. ayyo.
Jīvakassa    komārabhaccassa    etadahosi    idaṃ   kho   me   siveyyakaṃ
dussayugaṃ    raññā    pajjotena    pahitaṃ    bahunnaṃ    dussānaṃ   bahunnaṃ
dussayugānaṃ     bahunnaṃ     dussayugasatānaṃ     bahunnaṃ     dussayugasahassānaṃ
bahunnaṃ     dussayugasatasahassānaṃ     aggañca     seṭṭhañca    pāmokkhañca
uttamañca   pavarañca   nayimaṃ   añño   koci   paccārahati  paribhuñjituṃ  1-
aññatra    tena    bhagavatā   arahatā   sammāsambuddhena   raññā   vā
māgadhena seniyena bimbisārenāti.
     [135]   Tena  kho  pana  samayena  bhagavato  kāyo  dosābhisanno
hoti    .    athakho    bhagavā    āyasmantaṃ    ānandaṃ    āmantesi
dosābhisanno  kho  ānanda  tathāgatassa  kāyo  icchati  tathāgato virecanaṃ
pātunti   .   athakho   āyasmā  ānando  yena  jīvako  komārabhacco
tenupasaṅkami     upasaṅkamitvā     jīvakaṃ     komārabhaccaṃ     etadavoca
dosābhisanno   kho  āvuso  jīvaka  tathāgatassa  kāyo  icchati  tathāgato
virecanaṃ   pātunti   .  tenahi  bhante  ānanda  bhagavato  kāyaṃ  katipāhaṃ
sinehethāti.
     {135.1}   Athakho   āyasmā  ānando  bhagavato  kāyaṃ  katipāhaṃ
sinehetvā   yena   jīvako   komārabhacco   tenupasaṅkami  upasaṅkamitvā
jīvakaṃ   komārabhaccaṃ  etadavoca  siniddho  kho  āvuso  jīvaka  tathāgatassa
kāyo   yassadāni   kālaṃ   maññasīti  .  athakho  jīvakassa  komārabhaccassa
etadahosi   na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  bhagavato  oḷārikaṃ  virecanaṃ
dadeyyaṃ   2-   yannūnāhaṃ   3-   tīṇi   uppalahatthāni   nānābhesajjehi
paribhāvetvā          tathāgatassa         upanāmeyyanti        .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. dadeyyanti.
@3 Ma. Yu. yannūnāhaṃ .pe. komārabhaccoti na dissati.
Athakho    jīvako   komārabhacco   tīṇi   uppalahatthāni   nānābhesajjehi
paribhāvetvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   ekaṃ
uppalahatthaṃ    bhagavato    upanāmesi    imaṃ    bhante    bhagavā   paṭhamaṃ
uppalahatthaṃ    upasiṅghatu    idaṃ    bhagavantaṃ    dasakkhattuṃ    virecessatīti
dutiyaṃ   uppalahatthaṃ   bhagavato   upanāmesi   imaṃ   bhante   bhagavā  dutiyaṃ
uppalahatthaṃ    upasiṅghatu    idaṃ    bhagavantaṃ    dasakkhattuṃ    virecessatīti
tatiyaṃ   uppalahatthaṃ   bhagavato   upanāmesi   imaṃ   bhante   bhagavā  tatiyaṃ
uppalahatthaṃ   upasiṅghatu   idaṃ   bhagavantaṃ   dasakkhattuṃ   virecessati   evaṃ
bhagavato samatiṃsāya virecanaṃ bhavissatīti.
     {135.2}   Athakho   jīvako   komārabhacco   bhagavato   samatiṃsāya
virecanaṃ   datvā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi .
Athakho     jīvakassa    komārabhaccassa    bahidvārakoṭṭhakā    nikkhantassa
etadahosi   mayā  kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ  dosābhisanno
tathāgatassa  kāyo  na  bhagavantaṃ  samatiṃsakkhattuṃ  virecessati  ekūnatiṃsakkhattuṃ
bhagavantaṃ  virecessati  apica  bhagavā  viritto  nahāyissati  nahātaṃ  bhagavantaṃ
sakiṃ virecessati evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti.
     {135.3}   Atha   kho   bhagavā  jīvakassa  komārabhaccassa  cetasā
cetoparivitakkamaññāya    āyasmantaṃ    ānandaṃ    āmantesi   idhānanda
jīvakassa    komārabhaccassa    bahidvārakoṭṭhakā   nikkhantassa   etadahosi
mayā   kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ  dosābhisanno  tathāgatassa
Kāyo    na    bhagavantaṃ    samatiṃsakkhattuṃ    virecessati   ekūnatiṃsakkhattuṃ
bhagavantaṃ    virecessati   apica   bhagavā   viritto   nahāyissati   nahātaṃ
bhagavantaṃ   sakiṃ  virecessati  evaṃ  bhagavato  samatiṃsāya  virecanaṃ  bhavissatīti
tenahānanda  uṇhodakaṃ  paṭiyādehīti  1-  .  evaṃ  bhanteti kho āyasmā
ānando bhagavato paṭissuṇitvā uṇhodakaṃ paṭiyādesi.
     {135.4}  Athakho  jīvako  komārabhacco  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  jīvako  komārabhacco  bhagavantaṃ  etadavoca  viritto  bhante
bhagavāti  .  virittomhi  jīvakāti  .  idha  mayhaṃ  bhante bahidvārakoṭṭhakā
nikkhantassa   etadahosi   mayā   kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ
dosābhisanno     tathāgatassa    kāyo    na    bhagavantaṃ    samatiṃsakkhattuṃ
virecessati    ekūnatiṃsakkhattuṃ    bhagavantaṃ   virecessati   apica   bhagavā
viritto    nahāyissati    nahātaṃ    bhagavantaṃ   sakiṃ   virecessati   evaṃ
bhagavato    samatiṃsāya    virecanaṃ   bhavissatīti   nahāyatu   bhante   bhagavā
nahāyatu    sugatoti   .   athakho   bhagavā   uṇhodakaṃ   nahāyi   nahātaṃ
bhagavantaṃ sakiṃ virecesi evaṃ bhagavato samatiṃsāya virecanaṃ ahosi.
     {135.5}  Athakho  jīvako  komārabhacco  bhagavantaṃ  etadavoca yāva
bhante   bhagavato   kāyo   pakatatto   hoti   alaṃ   yūsapiṇḍakenāti .
Athakho  bhagavato  kāyo  nacirasseva  pakatatto  ahosi  .  athakho  jīvako
komārabhacco    taṃ    siveyyakaṃ    dussayugaṃ    ādāya   yena   bhagavā
@Footnote: 1 Ma. Yu. paṭiyādethāti.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   jīvako   komārabhacco   bhagavantaṃ  etadavoca
ekāhaṃ   bhante   bhagavantaṃ  varaṃ  yācāmīti  .  atikkantavarā  kho  jīvaka
tathāgatāti   .   yañca   bhante   kappati   yañca  anavajjanti  .  vadehi
jīvakāti   .  bhagavā  bhante  paṃsukūliko  bhikkhusaṅgho  ca  idaṃ  me  bhante
siveyyakaṃ    dussayugaṃ    raññā    pajjotena   pahitaṃ   bahunnaṃ   dussānaṃ
bahunnaṃ    dussayugānaṃ   bahunnaṃ   dussayugasatānaṃ   bahunnaṃ   dussayugasahassānaṃ
bahunnaṃ     dussayugasatasahassānaṃ     aggañca     seṭṭhañca    pāmokkhañca
uttamañca    pavarañca    paṭiggaṇhātu   me   bhante   bhagavā   siveyyakaṃ
dussayugaṃ   bhikkhusaṅghassa   ca   gahapaticīvaraṃ   anujānātūti   .   paṭiggahesi
bhagavā siveyyakaṃ dussayugaṃ.
     {135.6}   Athakho   bhagavā   jīvakaṃ  komārabhaccaṃ  dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .   athakho  jīvako
komārabhacco    bhagavatā    dhammiyā    kathāya   sandassito   samādapito
samuttejito     sampahaṃsito    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ    katvā   pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave    gahapaticīvaraṃ   yo   icchati   paṃsukūliko   hotu   yo   icchati
gahapaticīvaraṃ    sādiyatu    itarītarena    cāhaṃ   1-   bhikkhave   santuṭṭhiṃ
vaṇṇemīti.
     [136]   Assosuṃ   kho  rājagahe  manussā  bhagavatā  kira  bhikkhūnaṃ
@Footnote: 1 Po. Ma. Yu. itaritarena pāhaṃ.
Gahapati   varaṃ  anuññātanti  .  te  ca  manussā  haṭṭhā  ahesuṃ  udaggā
idāni    kho    mayaṃ   dānāni   dassāma   puññāni   karissāma   yato
bhagavatā   bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .  ekāheneva  rājagahe
bahūni   cīvarasahassāni   uppajjiṃsu   .   assosuṃ  kho  jānapadā  manussā
bhagavatā   kira   bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .  te  ca  manussā
haṭṭhā   ahesuṃ   udaggā   idāni  kho  mayaṃ  dānāni  dassāma  puññāni
karissāma    yato    bhagavatā    bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .
Ekāheneva janapadepi bahūni cīvarasahassāni uppajjiṃsu.
     [137]   Tena   kho  pana  samayena  saṅghassa  pāvāro  uppanno
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
pāvāranti   .   koseyyapāvāro   uppanno   hoti   .   anujānāmi
bhikkhave   koseyyapāvāranti   .  kojavaṃ  uppannaṃ  hoti  .  anujānāmi
bhikkhave kojavanti.
                  Paṭhamabhāṇavāraṃ niṭṭhitaṃ 1-.
     [138]  Tena  kho  pana  samayena kāsīrājā jīvakassa komārabhaccassa
aḍḍhakāsiyaṃ   2-   kambalaṃ   pāhesi   upaḍḍhakāsīnaṃ   upamānaṃ   3-  .
Athakho    jīvako    komārabhacco    taṃ   aḍḍhakāsiyaṃ   kambalaṃ   ādāya
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  jīvako  komārabhacco
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito. 2 Ma. Yu. aḍḍhakāsikaṃ. 3 Ma. Yu. khamamānaṃ.
Bhagavantaṃ    etadavoca    ayaṃ    me    bhante   aḍḍhakāsiyo   kambalo
kāsiraññā   pahito   upaḍḍhakāsīnaṃ   upamāno   1-   paṭiggaṇhātu   me
bhante   bhagavā   kambalaṃ   yaṃ  mama  assa  dīgharattaṃ  hitāya  sukhāyāti .
Paṭiggahesi   bhagavā   kambalaṃ   .   athakho   bhagavā   jīvakaṃ  komārabhaccaṃ
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   jīvako   komārabhacco   bhagavatā   dhammiyā   kathāya  sandassito
samādapito  samuttejito  sampahaṃsito  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ   katvā  pakkāmi  .  athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   2-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave
kambalanti.
     [139]   Tena  kho  pana  samayena  saṅghassa  uccāvacāni  cīvarāni
uppajjanti  3-  .  athakho  bhikkhūnaṃ  etadahosi  kiṃ  nu  kho bhagavatā cīvaraṃ
anuññātaṃ   kiṃ   ananuññātanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   cha   cīvarāni   khomaṃ  kappāsikaṃ  koseyyaṃ  kambalaṃ
sāṇaṃ  bhaṅganti  .  tena  kho  pana  samayena  ye  te  bhikkhū  gahapaticīvaraṃ
sādiyanti    te    kukkuccāyantā   paṃsukūlaṃ   na   sādiyanti   ekaṃyeva
bhagavatā    cīvaraṃ    anuññātaṃ    na   dveti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave  gahapaticīvaraṃ  sādiyantena  paṃsukūlaṃpi
sādituṃ 4- tadubhayena cāhaṃ 5- bhikkhave santuṭṭhiṃ vaṇṇemīti.
     [140]   Tena   kho   pana   samayena  sambahulā  bhikkhū  kosalesu
@Footnote: 1 Po. Ma. Yu. gamamāno. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. 3 Ma.
@uppannāni honti. 4 Ma. sādiyituṃ. 5 Po. Ma. Yu. pāhaṃ.
Janapadesu   addhānamaggapaṭipannā   honti   .   ekacce   bhikkhū  susānaṃ
okkamiṃsu   paṃsukūlāya   ekacce   bhikkhū   nāgamesuṃ  .  ye  te  bhikkhū
susānaṃ   okkamiṃsu   paṃsukūlāya  te  paṃsukūlāni  labhiṃsu  .  ye  te  bhikkhū
nāgamesuṃ   te   evamāhaṃsu   amhākaṃpi   āvuso   bhāgaṃ   dethāti .
Te   evamāhaṃsu   na   mayaṃ   āvuso   tumhākaṃ   bhāgaṃ  dassāma  kissa
tumhe   nāgamitthāti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave nāgamentānaṃ nākāmā bhāgaṃ dātunti.
     {140.1}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu     addhānamaggapaṭipannā    honti    .    ekacce    bhikkhū
susānaṃ   okkamiṃsu   paṃsukūlāya   ekacce  bhikkhū  āgamesuṃ  .  ye  te
bhikkhū   susānaṃ   okkamiṃsu  paṃsukūlāya  te  paṃsukūlāni  labhiṃsu  .  ye  te
bhikkhū   āgamesuṃ  te  evamāhaṃsu  amhākaṃpi  āvuso  bhāgaṃ  dethāti .
Te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ  bhāgaṃ  dassāma  kissa  tumhe
na   okkamitthāti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave āgamentānaṃ akāmā bhāgaṃ dātunti.
     {140.2}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu   addhānamaggapaṭipannā   honti   .   ekacce   bhikkhū   paṭhamaṃ
susānaṃ   okkamiṃsu   paṃsukūlāya   ekacce   bhikkhū   pacchā  okkamiṃsu .
Ye  te  bhikkhū  paṭhamaṃ  susānaṃ  okkamiṃsu  paṃsukūlāya  te paṃsukūlāni labhiṃsu.
Ye  te  bhikkhū  pacchā  okkamiṃsu  te na labhiṃsu. Te evamāhaṃsu amhākaṃpi
Āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   pacchā   okkamitthāti   .   bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  pacchā  okkamantānaṃ  1-
nākāmā bhāgaṃ dātunti.
     {140.3}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu    addhānamaggapaṭipannā    honti   .   te   sadisā   susānaṃ
okkamiṃsu   paṃsukūlāya   .   ekacce   bhikkhū  paṃsukūlāni  labhiṃsu  ekacce
bhikkhū  na  labhiṃsu  .  ye  te  bhikkhū  na  labhiṃsu  te  evamāhaṃsu amhākaṃpi
āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   na   labhitthāti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   sadisānaṃ  okkamantānaṃ  akāmā
bhāgaṃ dātunti.
     {140.4}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu   addhānamaggapaṭipannā   honti   .  te  katikaṃ  katvā  susānaṃ
okkamiṃsu   paṃsukūlāya   .   ekacce   bhikkhū  paṃsukūlāni  labhiṃsu  ekacce
bhikkhū  na  labhiṃsu  .  ye  te  bhikkhū  na  labhiṃsu  te  evamāhaṃsu amhākaṃpi
āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   na   labhitthāti  .  bhagavato  etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   katikaṃ   katvā   okkamantānaṃ
akāmā bhāgaṃ dātunti.
     [141]  Tena  kho  pana  samayena  manussā  cīvaraṃ  ādāya ārāmaṃ
āgacchanti   .   te   paṭiggāhakaṃ   alabhamānā   paṭiharanti   .   cīvaraṃ
@Footnote: 1 Ma. Yu. okkantānaṃ.
Parittaṃ   uppajjati   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   pañcahaṅgehi   samannāgataṃ  bhikkhuṃ  cīvarapaṭiggāhakaṃ  sammannituṃ  yo
na  chandāgatiṃ  gaccheyya  na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ  gaccheyya
na  bhayāgatiṃ  gaccheyya  gahitāgahitañca  jāneyya  .  evañca  pana bhikkhave
sammannitabbo    .    paṭhamaṃ   bhikkhu   yācitabbo   yācitvā   byattena
bhikkhunā   paṭibalena   saṅgho   ñāpetabbo   suṇātu  me  bhante  saṅgho
yadi   saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuṃ   cīvarapaṭiggāhakaṃ
sammanneyya. Esā ñatti.
     {141.1}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
cīvarapaṭiggāhakaṃ    sammannati    .   yassāyasmato   khamati   itthannāmassa
bhikkhuno   cīvarapaṭiggāhakassa   sammati   1-  so  tuṇhassa  yassa  nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo bhikkhu cīvarapaṭiggāhako.
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [142]   Tena   kho  pana  samayena  cīvarapaṭiggāhakā  bhikkhū  cīvaraṃ
paṭiggahetvā   tattheva   ujjhitvā   pakkamanti   .   cīvaraṃ   nassati .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  pañcahaṅgehi
samannāgataṃ   bhikkhuṃ   cīvaranidāhakaṃ   2-   sammannituṃ   yo   na  chandāgatiṃ
gaccheyya    na   dosāgatiṃ   gaccheyya   na   mohāgatiṃ   gaccheyya   na
bhayāgatiṃ   gaccheyya   nidahitānidahitañca   3-  jāneyya  .  evañca  pana
bhikkhave    sammannitabbo    .    paṭhamaṃ   bhikkhu   yācitabbo   yācitvā
@Footnote: 1 Ma. Yu. sammuti. 2 Po. Ma. cīvaranidahakaṃ. 3 Ma. Yu. nihitānihitañca.
Byattena    bhikkhunā    paṭibalena   saṅgho   ñāpetabbo   suṇātu   me
bhante   saṅgho   yadi   saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ  bhikkhuṃ
cīvaranidāhakaṃ sammanneyya. Esā ñatti.
     {142.1}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
cīvaranidāhakaṃ    sammannati    .    yassāyasmato    khamati   itthannāmassa
bhikkhuno   cīvaranidāhakassa   sammati   so   tuṇhassa   yassa  nakkhamati  so
bhāseyya   .   sammato   saṅghena  itthannāmo  bhikkhu  cīvaranidāhako .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [143]  Tena  kho  pana  samayena  cīvaranidāhakā bhikkhū 1- maṇḍapepi
rukkhamūlepi nimbakosepi ajjhokāsepi 2- cīvaraṃ nidahanti 3-. Undurehipi 4-
upacikāhipi   khajjanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   bhaṇḍāgāraṃ   sammannituṃ   yaṃ   saṅgho   ākaṅkhati   vihāraṃ  vā
aḍḍhayogaṃ   vā   pāsādaṃ  vā  hammiyaṃ  vā  guhaṃ  vā  .  evañca  pana
bhikkhave    sammannitabbo   .   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {143.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti.
     {143.2}  Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  vihāraṃ
bhaṇḍāgāraṃ   sammannati   .  yassāyasmato  khamati  itthannāmassa  vihārassa
bhaṇḍāgārassa   sammati   so  tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Sammato    saṅghena    itthannāmo    vihāro   bhaṇḍāgāraṃ   .   khamati
@Footnote: 1 Ma. cīvaranidahako bhikkhu. 2 Po. Ma. Yu. ayaṃ pāṭho na disasati. 3 Ma. nidahati.
@4 Ma. undūrehipi.
Saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [144]   Tena   kho   pana  samayena  saṅghassa  bhaṇḍāgāre  cīvaraṃ
aguttaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave    pañcahaṅgehi    samannāgataṃ    bhikkhuṃ   bhaṇḍāgārikaṃ   sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya    na    bhayāgatiṃ    gaccheyya   guttāguttañca   jāneyya  .
Evañca   pana   bhikkhave   sammannitabbo   .   paṭhamaṃ   bhikkhu  yācitabbo
yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {144.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti.
     {144.2}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
bhaṇḍāgārikaṃ    sammannati    .    yassāyasmato    khamati   itthannāmassa
bhikkhuno   bhaṇḍāgārikassa   sammati   so   tuṇhassa   yassa  nakkhamati  so
bhāseyya   .   sammato   saṅghena  itthannāmo  bhikkhu  bhaṇḍāgāriko .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [145]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  bhaṇḍāgārikaṃ
vuṭṭhāpenti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave
bhaṇḍāgāriko vuṭṭhāpetabbo yo vuṭṭhāpeyya āpatti dukkaṭassāti.
     [146]   Tena   kho   pana  samayena  saṅghassa  bhaṇḍāgāre  cīvaraṃ
ussannaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi
Bhikkhave   sammukhībhūtena  saṅghena  bhājetunti  .  tena  kho  pana  samayena
sabbo   1-   saṅgho   cīvaraṃ  bhājento  kolāhalaṃ  akāsi  .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  pañcahaṅgehi  samannāgataṃ
bhikkhuṃ    cīvarabhājakaṃ    sammannituṃ   yo   na   chandāgatiṃ   gaccheyya   na
dosāgatiṃ   gaccheyya   na   mohāgatiṃ   gaccheyya  na  bhayāgatiṃ  gaccheyya
bhājitābhājitañca   jāneyya  .  evañca  pana  bhikkhave  sammannitabbo .
Paṭhamaṃ    bhikkhu   yācitabbo   yācitvā   byattena   bhikkhunā   paṭibalena
saṅgho ñāpetabbo
     {146.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyya. Esā ñatti.
     {146.2}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
cīvarabhājakaṃ    sammannati    .    yassāyasmato    khamati    itthannāmassa
bhikkhuno    cīvarabhājakassa    sammati    so    tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {146.3}   Sammato  saṅghena  itthannāmo  bhikkhu  cīvarabhājako .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {146.4}  Athakho  cīvarabhājakānaṃ  bhikkhūnaṃ etadahosi kathaṃ nu kho cīvaraṃ
bhājetabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
paṭhamaṃ    uccinitvā   tulayitvā   vaṇṇāvaṇṇaṃ   katvā   bhikkhū   gaṇetvā
vaggaṃ  bandhitvā  cīvarapaṭivisaṃ  ṭhapetunti  .  athakho  cīvarabhājakānaṃ   bhikkhūnaṃ
etadahosi  kathaṃ  nu  kho  sāmaṇerānaṃ  cīvarapaṭiviso dātabboti .  bhagavato
etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  sāmaṇerānaṃ  upaḍḍhapaṭivisaṃ
@Footnote: 1 Ma. ayaṃ pāṭho na dissati.
Dātunti.
     {146.5}  Tena  kho  pana  samayena  aññataro bhikkhu sakena bhāgena
uttaritukāmo   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   uttarantassa  sakaṃ  bhāgaṃ  dātunti  .  tena  kho  pana  samayena
aññataro   bhikkhu   atirekabhāgena   uttaritukāmo   hoti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   anukkhepe   dinne
atirekabhāgaṃ   dātunti   .   athakho   cīvarabhājakānaṃ   bhikkhūnaṃ  etadahosi
kathaṃ    nu   kho   cīvarapaṭiviso   dātabbo   āgatapaṭipāṭiyā   nu   kho
udāhu    yathāvuḍḍhanti    .    bhagavato    etamatthaṃ    ārocesuṃ  .
Anujānāmi bhikkhave vikalake tosetvā kusapātaṃ kātunti.
     [147]  Tena  kho  pana  samayena  bhikkhū  chakaṇenapi  paṇḍumattikāyapi
cīvaraṃ   rajenti   1-   .  cīvaraṃ  dubbaṇṇaṃ  hoti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   cha  rajanāni  mūlarajanaṃ  khandharajanaṃ
tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajananti.
     {147.1}  Tena kho pana samayena bhikkhū sītūdakāya 2- cīvaraṃ rajenti.
Cīvaraṃ   duggandhaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  rajanaṃ  pacituṃ  cūḷarajanakumbhinti  3-  .  rajanaṃ  uttariyati. Bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  uttarāḷuvaṃ 4- bandhitunti.
Tena  kho pana samayena bhikkhū na jānanti rajanaṃ pakkaṃ vā apakkaṃ vā. Bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  udake vā nakhapiṭṭhikāya vā
@Footnote: 1 Ma. Yu. rajanti. 2 Sī. sītundakāya. Ma. sītudakāya. Yu. situnnakāya.
@3 Po. Yu. culla-. Ma. cullaṃ. 4 Ma. Yu. uttarāḷumpaṃ.
Thevakaṃ dātunti.
     {147.2}   Tena   kho  pana  samayena  bhikkhū  rajanaṃ  oropentā
kumbhiṃ  āvaṭṭanti  1-  kumbhī  bhijjati  .  bhagavato  etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave  rajanuḷuṅkaṃ  daṇḍakathālikanti  2-  .  tena  kho  pana
samayena   bhikkhūnaṃ   rajanabhājanaṃ   na   saṃvijjati   .   bhagavato   etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   rajanakolambaṃ   rajanaghaṭanti  .
Tena   kho   pana  samayena  bhikkhū  pātiyāpi  pattepi  cīvaraṃ  maddanti .
Cīvaraṃ   paribhijjati   .   bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi
bhikkhave rajanadoṇikanti.
     {147.3}  Tena  kho  pana  samayena  bhikkhū  chamāyaṃ  cīvaraṃ pattharanti
cīvaraṃ   paṃsukitaṃ   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    tiṇasanthārakanti   .   tiṇasanthārako   upacikāhi   khajjati  .
Bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjunti.
Majjhena  laggenti  rajanaṃ  ubhato  galati . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   kaṇṇe   bandhitunti  .  kaṇṇo  jīrati  .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  kaṇṇasuttakanti  .  rajanaṃ
ekato  galati  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
samparivattakaṃ samparivattakaṃ rajetuṃ na ca acchinne theve pakkamitunti.
     {147.4}  Tena  kho  pana  samayena  cīvaraṃ patthinnaṃ hoti. Bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  udake osādetunti 3-.
Tena  kho  pana  samayena cīvaraṃ pharusaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1 Po. Yu. āvajjanti. Sī. āviñjanti. Ma. āvicchanti. 2 Ma. thālakanti.
@3 Ma. Yu. osāretunti.
Anujānāmi bhikkhave pāṇinā ākoṭetunti.
     [148]  Tena  kho  pana  samayena  chabbaggiyā 1- bhikkhū acchinnakāni
cīvarāni  2-  dhārenti  dantakasāvāni  3- dhārenti. Manussā ujjhāyanti
khīyanti  vipācenti  4-  .  bhikkhū  5-  bhagavato etamatthaṃ ārocesuṃ. Na
bhikkhave   acchinnakāni   cīvarāni   dhāretabbāni  yo  dhāreyya  āpatti
dukkaṭassāti.
     [149]  Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena dakkhiṇāgiri
tena  cārikaṃ  pakkāmi  .  addasā  6-  kho  bhagavā  māgadhakkhettaṃ  7-
accibaddhaṃ    pālibaddhaṃ    mariyādabaddhaṃ    siṅghāṭakabaddhaṃ    8-   disvāna
āyasmantaṃ  ānandaṃ  āmantesi  passasi  no  tvaṃ  ānanda  māgadhakkhettaṃ
accibaddhaṃ  pālibaddhaṃ  mariyādabaddhaṃ  siṅghāṭakabaddhanti  .  evaṃ  bhanteti .
Ussahasi   tvaṃ   ānanda   bhikkhūnaṃ   evarūpāni   cīvarāni  saṃvidahitunti .
Ussahāmi    bhagavāti   .   athakho   bhagavā   dakkhiṇāgirismiṃ   yathābhirantaṃ
viharitvā punadeva rājagahaṃ pacchāgacchi.
     {149.1}    Athakho   āyasmā   ānando   sambahulānaṃ   bhikkhūnaṃ
cīvarāni    saṃvidahitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    etadavoca    passatu    me    bhante    bhagavā    cīvarāni
saṃvidahitānīti    .    athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. Yu.
@dantakāsāvāni. 4 Ma. ito paraṃ seyyathāpi nāma gihī kāmabhoginoti dissati.
@5 tatthāyaṃ pāṭho na hoti. 6 Yu. addasa. 7 Ma. Yu. magadhakhettaṃ.
@8. Yu. accibandhaṃ pālibandhaṃ mariyādabandhaṃ siṅghāṭakabandhaṃ. Po. Ma. acchibandhaṃ.
Pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   paṇḍito   bhikkhave
ānando   mahāpañño   bhikkhave   ānando   yatra   hi   nāma   mayā
saṅkhittena   bhāsitassa   vitthārena   atthaṃ   ājānissati   kusimpi  nāma
karissati    aḍḍhakusimpi    nāma    karissati   maṇḍalampi   nāma   karissati
aḍḍhamaṇḍalampi     nāma     karissati     vivaṭṭampi     nāma    karissati
anuvivaṭṭampi   nāma   karissati  gīveyyakampi  nāma  karissati  jaṅgheyyakampi
nāma   karissati   bāhantampi   nāma   karissati   chinnakañca  1-  bhavissati
satthalūkhaṃ     samaṇasāruppaṃ     paccatthikānañca     anabhijjhitaṃ    anujānāmi
bhikkhave chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakanti.
     [150]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
vesālī  tena  cārikaṃ  pakkāmi  .  addasā  kho  bhagavā  2- antarā ca
rājagahaṃ   antarā   ca   vesāliṃ   addhānamaggapaṭipanno  sambahule  bhikkhū
cīvarehi   ubbhaṇḍīkate   3-  sīsepi  cīvarabhisiṃ  karitvā  khandhepi  cīvarabhisiṃ
karitvā   kaṭiyāpi   cīvarabhisiṃ   karitvā   āgacchante   disvāna  bhagavato
etadahosi   atilahuṃ  kho  ime  moghapurisā  cīvare  bāhullāya  āvaṭṭā
yannūnāhaṃ   bhikkhūnaṃ   cīvare   sīmaṃ   bandheyya   mariyādaṃ   ṭhapeyyanti .
Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena  vesālī  tadavasari .
Tatra   sudaṃ  bhagavā  vesāliyaṃ  viharati  gotamake  cetiye  .  tena  kho
pana    samayena   bhagavā   sītāsu   hemantikāsu   rattīsu   antaraṭṭhakāsu
himapātasamaye     rattiṃ     ajjhokāse     ekacīvaro     nisīdi    na
@Footnote: 1 Po. Ma. chinnakaṃ. 2 Ma. addasa bhagavā. 3 Ma. Yu. ubbhaṇḍikate.
Bhagavantaṃ   sītaṃ   ahosi   1-   nikkhante   paṭhame  yāme  sītaṃ  bhagavantaṃ
ahosi    dutiyaṃ   bhagavā   cīvaraṃ   pārupi   na   bhagavantaṃ   sītaṃ   ahosi
nikkhante   majjhime   yāme   sītaṃ  bhagavantaṃ  ahosi  tatiyaṃ  bhagavā  cīvaraṃ
pārupi  na  bhagavantaṃ  sītaṃ  ahosi  nikkhante  pacchime  yāme  uddhate 2-
aruṇe    nandimukhiyā    rattiyā    sītaṃ    bhagavantaṃ    ahosi    catutthaṃ
bhagavā   cīvaraṃ   pārupi   na   bhagavantaṃ  sītaṃ  ahosi  .  athakho  bhagavato
etadahosi   yepi   kho   te   kulaputtā  imasmiṃ  dhammavinaye  sītālukā
sītabhīrukā    tepi   sakkonti   ticīvarena   yāpetuṃ   yannūnāhaṃ   bhikkhūnaṃ
cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyyanti.
     {150.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  idhāhaṃ  bhikkhave  antarā ca rājagahaṃ
antarā   ca   vesāliṃ   addhānamaggapaṭipanno   addasaṃ   sambahule  bhikkhū
cīvarehi  ubbhaṇḍīkate  sīsepi  cīvarabhisiṃ  karitvā  khandhepi  cīvarabhisiṃ karitvā
kaṭiyāpi   cīvarabhisiṃ   karitvā   āgacchante   disvāna   me   etadahosi
atilahuṃ   kho   ime  moghapurisā  cīvare  bāhullāya  āvaṭṭā  yannūnāhaṃ
bhikkhūnaṃ   cīvare  sīmaṃ  bandheyyaṃ  mariyādaṃ  ṭhapeyyanti  .  idhāhaṃ  bhikkhave
sītāsu      hemantikāsu     rattīsu     antaraṭṭhakāsu     himapātasamaye
rattiṃ   ajjhokāse   ekacīvaro   nisīdiṃ   na  maṃ  sītaṃ  ahosi  nikkhante
paṭhame   yāme   sītaṃ   maṃ   ahosi   dutiyāhaṃ   cīvaraṃ   pārupiṃ   na  maṃ
@Footnote: 1 na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ nāhosīti aṭṭhakathā. 2 Po. Ma. uddassate.
Sītaṃ   ahosi   nikkhante   majjhime   yāme   sītaṃ   maṃ  ahosi  tatiyāhaṃ
cīvaraṃ   pārupiṃ   na  maṃ  sītaṃ  ahosi  nikkhante  pacchime  yāme  uddhate
aruṇe    nandimukhiyā    rattiyā   sītaṃ   maṃ   ahosi   catutthāhaṃ   cīvaraṃ
pārupiṃ   na   maṃ   sītaṃ   ahosi  tassa  mayhaṃ  bhikkhave  etadahosi  yepi
kho   te   kulaputtā   imasmiṃ   dhammavinaye   sītālukā  sītabhīrukā  tepi
sakkonti   ticīvarena   yāpetuṃ  yannūnāhaṃ  bhikkhūnaṃ  cīvare  sīmaṃ  bandheyyaṃ
mariyādaṃ    ṭhapeyyaṃ    ticīvaraṃ    anujāneyyanti    anujānāmi   bhikkhave
ticīvaraṃ    dviguṇaṃ    1-   saṅghāṭiṃ   ekacciyaṃ   uttarāsaṅgaṃ   ekacciyaṃ
antaravāsakanti.
     [151]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū bhagavatā ticīvaraṃ
anuññātanti   aññeneva   ticīvarena   gāmaṃ   pavisanti   aññeneva  2-
ticīvarena    ārāme   acchanti   aññeneva   2-   ticīvarena   nahānaṃ
otaranti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū  atirekacīvaraṃ
dhāressantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {151.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  atirekacīvaraṃ  dhāretabbaṃ  yo
dhāreyya  yathādhammo  kāretabboti  .  tena  kho pana samayena āyasmato
ānandassa   atirekacīvaraṃ   uppannaṃ   hoti   .  āyasmā  ca  ānando
taṃ   cīvaraṃ   āyasmato   sārīputtassa   dātukāmo   hoti  .  āyasmā
@Footnote: 1 Po. Ma. Yu. diguṇaṃ. 2 Ma. Yu. aññena.
Ca   sārīputto   sākete   viharati   .  athakho  āyasmato  ānandassa
etadahosi   bhagavatā   [1]-   paññattaṃ   na  atirekacīvaraṃ  dhāretabbanti
idañca    me    atirekacīvaraṃ    uppannaṃ   ahañcimaṃ   cīvaraṃ   āyasmato
sārīputtassa   dātukāmo   āyasmā   ca   sārīputto  sākete  viharati
kathaṃ   nu   kho   mayā   paṭipajjitabbanti  .  athakho  āyasmā  ānando
bhagavato    etamatthaṃ   ārocesi   .   kīvaciraṃ   panānanda   sārīputto
āgacchissatīti. Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti.
     {151.2}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  dasāhaparamaṃ
atirekacīvaraṃ  dhāretunti  .  tena  kho  pana  samayena  bhikkhūnaṃ atirekacīvaraṃ
uppannaṃ  hoti  2-  .  athakho  bhikkhūnaṃ  etadahosi kathaṃ nu kho amhehi 3-
atirekacīvare   paṭipajjitabbanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave atirekacīvaraṃ vikappetunti.
     [152]   Athakho   bhagavā   vesāliyaṃ  yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   bārāṇasī   tadavasari   .   tatra  sudaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   .  tena  kho  pana  samayena  aññatarassa  bhikkhuno
antaravāsako   chiddo   hoti   .   athakho   tassa  bhikkhuno  etadahosi
bhagavatā     ticīvaraṃ     anuññātaṃ     dviguṇā    saṅghāṭi    ekacciyo
@Footnote: 1 Ma. sikkhāpadaṃ. 2 Yu. atirekacīvaraṃ uppajjati. 3 Yu. ayaṃ pāṭho na hoti.
Uttarāsaṅgo   ekacciyo   antaravāsako   ayañca   me   antaravāsako
chiddo     yannūnāhaṃ     aggaḷaṃ     acchupeyyaṃ     samantato    dupaṭṭaṃ
bhavissati    majjhe    ekacciyanti    .   athakho   so   bhikkhu   aggaḷaṃ
acchupesi    .   addasā   kho   bhagavā   senāsanacārikaṃ   āhiṇḍanto
taṃ    bhikkhuṃ    aggaḷaṃ    acchupentaṃ    disvāna    yena    so   bhikkhu
tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca   kiṃ   tvaṃ   bhikkhu
karosīti   .   aggaḷaṃ   bhagavā  acchupemīti  .  sādhu  sādhu  bhikkhu  sādhu
kho tvaṃ bhikkhu aggaḷaṃ acchupesīti.
     {152.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ahatānaṃ
dussānaṃ    ahatakappānaṃ    dviguṇaṃ    saṅghāṭiṃ    ekacciyaṃ   uttarāsaṅgaṃ
ekacciyaṃ    antaravāsakaṃ    utuddhatānaṃ    dussānaṃ    catugguṇaṃ   saṅghāṭiṃ
dviguṇaṃ    uttarāsaṅgaṃ    dviguṇaṃ    antaravāsakaṃ    paṃsukūle    yāvadatthaṃ
pāpaṇike    ussāho   karaṇīyo   anujānāmi   bhikkhave   aggaḷaṃ   tunnaṃ
ovaṭṭikaṃ kaṇḍusakaṃ daḷhīkammanti.
     [153]   Athakho   bhagavā  bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  athakho  visākhā  migāramātā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   visākhaṃ   migāramātaraṃ
Bhagavā    dhammiyā    kathāya    sandassesi    samādapesi    samuttejesi
sampahaṃsesi   .   athakho  visākhā  migāramātā  bhagavatā  dhammiyā  kathāya
sandassitā   samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ  etadavoca
adhivāsetu  me  bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ bhikkhusaṅghenāti.
Adhivāsesi bhagavā tuṇhībhāvena.
     {153.1}  Athakho  visākhā  migāramātā  bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Tena  kho  pana  samayena  tassā  rattiyā accayena cātuddīpiko mahāmegho
pāvassi  .  athakho  bhagavā  bhikkhū āmantesi yathā bhikkhave jetavane vassati
evaṃ  catūsu  dīpesu  vassati  ovassāpetha  bhikkhave  kāyaṃ  ayaṃ  pacchimako
cātuddīpiko   mahāmeghoti   .  evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paṭissuṇitvā nikkhittacīvarā kāyaṃ ovassāpenti.
     {153.2}   Athakho  visākhā  migāramātā  paṇītaṃ  khādanīyaṃ  bhojanīyaṃ
paṭiyādāpetvā   dāsiṃ   āṇāpesi  gaccha  je  ārāmaṃ  gantvā  kālaṃ
ārocehi  kālo  bhante  niṭṭhitaṃ  bhattanti . Evaṃ ayyeti kho sā dāsī
visākhāya    migāramātuyā    paṭissuṇitvā   ārāmaṃ   gantvā   addassa
bhikkhū   nikkhittacīvare   kāyaṃ   ovassāpente  disvāna  natthi  ārāme
bhikkhū   ājīvakā   kāyaṃ   ovassāpentīti   yena  visākhā  migāramātā
tenupasaṅkami   upasaṅkamitvā   visākhaṃ   migāramātaraṃ  etadavoca  natthayye
ārāme   bhikkhū  ājīvakā  kāyaṃ  ovassāpentīti  .  athakho  visākhāya
Migāramātuyā   paṇḍitāya   viyattāya   medhāviniyā   etadahosi  nissaṃsayaṃ
kho   ayyā   nikkhittacīvarā   kāyaṃ   ovassāpenti  1-  sāyaṃ  bālā
maññittha  natthi  ārāme  bhikkhū  ājīvakā  kāyaṃ ovassāpentīti. [2]-
Dāsiṃ  āṇāpesi  gaccha  je  ārāmaṃ  gantvā  kālaṃ  ārocehi  kālo
bhante  niṭṭhitaṃ  bhattanti  .  athakho  te  bhikkhū  gattāni  sītikaritvā  3-
kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu.
     {153.3}   Athakho  sā  dāsī  ārāmaṃ  gantvā  bhikkhū  apassantī
natthi   ārāme   bhikkhū  suñño  ārāmoti  yena  visākhā  migāramātā
tenupasaṅkami   upasaṅkamitvā   visākhaṃ   migāramātaraṃ  etadavoca  natthayye
ārāme   bhikkhū  suñño  ārāmoti  .  athakho  visākhāya  migāramātuyā
paṇḍitāya   viyattāya   medhāviniyā   etadahosi   nissaṃsayaṃ   kho  ayyā
gattāni   sītikaritvā  kallakāyā  cīvarāni  gahetvā  yathāvihāraṃ  paviṭṭhā
sāyaṃ   bālā   maññittha   natthi  ārāme  bhikkhū  suñño  ārāmoti .
Puna  4-  dāsiṃ  āṇāpesi  gaccha  je  ārāmaṃ  gantvā kālaṃ ārocehi
kālo bhante niṭṭhitaṃ bhattanti.
     {153.4}  Athakho  bhagavā  bhikkhū  āmantesi  sannahatha  5- bhikkhave
pattacīvaraṃ  kālo  bhattassāti  .  evaṃ  bhanteti  kho  te  bhikkhū bhagavato
paccassosuṃ  .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā  bāhaṃ sammiñjeyya evameva jetavane antarahito visākhāya migāramātuyā
@Footnote: 1 Yu. -pentīti. 2 Ma. puna. 3 Ma. sītiṃ. 4 Yu. ayaṃ saddo natthi.
@5 Ma. sandahatha.
Koṭṭhake   pāturahosi   .   nisīdi   bhagavā   paññatte   āsane  saddhiṃ
bhikkhusaṅghena.
     {153.5}  Athakho  visākhā  migāramātā  acchariyaṃ  vata  bho abbhutaṃ
vata   bho   tathāgatassa   mahiddhikatā   mahānubhāvatā   yatra   hi   nāma
jannukamattesupi    oghesu    vattamānesu   1-   kaṭimattesupi   oghesu
vattamānesu   na   hi   nāma  ekabhikkhussāpi  pādā  vā  cīvarāni  vā
allāni     bhavissantīti    haṭṭhā    udaggā    buddhappamukhaṃ    bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi.
     {153.6}  Ekamantaṃ  nisinnā  kho  visākhā  migāramātā  bhagavantaṃ
etadavoca  aṭṭhāhaṃ  bhante  bhagavantaṃ  varāni  yācāmīti  .  atikkantavarā
kho visākhe tathāgatāti. Yāni ca bhante kappanti 2- yāni ca anavajjānīti.
Vadehi   visākheti   .  icchāmahaṃ  bhante  saṅghassa  yāvajīvaṃ  vassikasāṭikaṃ
dātuṃ    āgantukabhattaṃ    dātuṃ    gamikabhattaṃ   dātuṃ   gilānabhattaṃ   dātuṃ
gilānupaṭṭhākabhattaṃ    dātuṃ    gilānabhesajjaṃ    dātuṃ    dhuvayāguṃ    dātuṃ
bhikkhunīsaṅghassa   udakasāṭikaṃ   dātunti  .  kiṃ  pana  tvaṃ  visākhe  atthavasaṃ
sampassamānā    tathāgataṃ    aṭṭha    varāni    yācasīti    .    idhāhaṃ
bhante  dāsiṃ  āṇāpesiṃ  gaccha  je  ārāmaṃ  gantvā  kālaṃ  ārocehi
kālo   bhante   niṭṭhitaṃ   bhattanti   athakho  sā  bhante  dāsī  ārāmaṃ
gantvā    addasa    bhikkhū    nikkhittacīvare    kāyaṃ    ovassāpente
@Footnote: 1 Yu. pavattamānesu. 2 Ma. Yu. kappiyāni.
Disvāna   natthi   ārāme   bhikkhū   ājīvakā   kāyaṃ   ovassāpentīti
yenāhaṃ    tenupasaṅkami    upasaṅkamitvā    maṃ    etadavoca   natthayye
ārāme    bhikkhū   ājīvakā   kāyaṃ   ovassāpentīti   asuci   bhante
naggiyaṃ   jegucchaṃ   1-   paṭikūlaṃ   imāhaṃ  bhante  atthavasaṃ  sampassamānā
icchāmi saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ.
     {153.7}  Puna  caparaṃ  bhante  āgantuko  bhikkhu  na  vīthikusalo  na
gocarakusalo    kilanto    piṇḍāya    carati   so   me   āgantukabhattaṃ
bhuñjitvā    vīthikusalo    gocarakusalo    akilanto    piṇḍāya   carissati
imāhaṃ   bhante   atthavasaṃ   sampassamānā   icchāmi   saṅghassa   yāvajīvaṃ
āgantukabhattaṃ dātuṃ.
     {153.8}   Puna   caparaṃ   bhante   gamiko   bhikkhu  attano  bhattaṃ
pariyesamāno   satthā   vā   vihāyissati   yattha  vā  vāsaṃ  gantukāmo
bhavissati    tattha   vikāle   upagacchissati   kilanto   addhānaṃ   gamissati
so   me   gamikabhattaṃ   bhuñjitvā   satthā   na  vihāyissati  yattha  vāsaṃ
gantukāmo   bhavissati   tattha   vikāle   na  upagacchissati  2-  akilanto
addhānaṃ   gamissati   imāhaṃ   bhante   atthavasaṃ   sampassamānā   icchāmi
saṅghassa yāvajīvaṃ gamikabhattaṃ dātuṃ.
     {153.9}  Puna  caparaṃ  bhante gilānassa bhikkhuno sappāyāni bhojanāni
alabhantassa  ābādho  vā  abhivaḍḍhissati  kālakiriyā  3- vā bhavissati tassa
me  gilānabhattaṃ  bhuttassa  ābādho  nābhivaḍḍhissati  kālakiriyā  na bhavissati
imāhaṃ  bhante  atthavasaṃ  sampassamānā  icchāmi saṅghassa yāvajīvaṃ gilānabhattaṃ
@Footnote: 1 Yu. ayaṃ saddo natthi. 2 Ma. kāle upagacchissati. Yu. kālena. 3 Ma. Yu.
@kālaṃ kiriyā.
Dātuṃ.
     {153.10}   Puna   caparaṃ   bhante  gilānupaṭṭhāko  bhikkhu  attano
bhattaṃ   pariyesamāno   gilānassa   ussūre   bhattaṃ  nīharissati  bhattacchedaṃ
karissati   so   me   gilānupaṭṭhākabhattaṃ   bhuñjitvā   gilānassa  kālena
bhattaṃ   nīharissati   bhattacchedaṃ   na   karissati   imāhaṃ   bhante  atthavasaṃ
sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānupaṭṭhākabhattaṃ dātuṃ.
     {153.11}   Puna   caparaṃ   bhante  gilānassa  bhikkhuno  sappāyāni
bhesajjāni   alabhantassa   ābādho   vā   abhivaḍḍhissati  kālakiriyā  vā
bhavissati   tassa   me  gilānabhesajjaṃ  paribhuttassa  ābādho  nābhivaḍḍhissati
kālakiriyā   na  bhavissati  imāhaṃ  bhante  atthavasaṃ  sampassamānā  icchāmi
saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ.
     {153.12}   Puna  caparaṃ  bhante  bhagavatā  andhakavinde  dasānisaṃse
sampassamānena     yāgu    anuññātā    tyāhaṃ    bhante    ānisaṃse
sampassamānā icchāmi saṅghassa yāvajīvaṃ dhuvayāguṃ dātuṃ.
     {153.13}   Idha  bhante  bhikkhuniyo  aciravatiyā  nadiyā  vesiyāhi
saddhiṃ   naggā   ekatitthe   nahāyanti   tā  bhante  vesiyā  bhikkhuniyo
uppaṇḍesuṃ   kinnu   kho   nāma   tumhākaṃ   ayye  daharānaṃ  brahmacariyaṃ
ciṇṇe   nanu   nāma   kāmā   paribhuñjitabbā   yadā   jiṇṇā   bhavissatha
tadā  brahmacariyaṃ  carissatha  evaṃ  tumhākaṃ  ubho  antā  1-  pariggahitā
bhavissantīti    tā    bhante    bhikkhuniyo    vesiyāhi    uppaṇḍiyamānā
maṅkū    ahesuṃ    asuci    bhante    mātugāmassa    naggiyaṃ    jegucchaṃ
paṭikūlaṃ     imāhaṃ     bhante     atthavasaṃ     sampassamānā    icchāmi
@Footnote: 1 Po. Ma. atthā.
Bhikkhunīsaṅghassa     yāvajīvaṃ   udakasāṭikaṃ   dātunti   .   kiṃ   pana   tvaṃ
visākhe ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasīti.
     {153.14}   Idha   bhante   disāsu  vassaṃ  vutthā  bhikkhū  sāvatthiṃ
āgacchissanti    bhagavantaṃ    dassanāya    te    bhagavantaṃ   upasaṅkamitvā
pucchissanti   itthannāmo   bhante   bhikkhu   kālakato   tassa   kā  gati
ko   abhisamparāyoti   taṃ   bhagavā   byākarissati   sotāpattiphale   vā
sakadāgāmiphale   vā   anāgāmiphale   vā   arahatte  1-  vā  tyāhaṃ
upasaṅkamitvā    pucchissāmi    āgatapubbā    nu   kho   bhante   tena
ayyena   sāvatthīti   sace   me   vakkhanti  āgatapubbā  tena  bhikkhunā
sāvatthīti   niṭṭhamettha   gacchissāmi   nissaṃsayaṃ   [2]-   paribhuttā   3-
tena   ayyena   vassikasāṭikā   vā  āgantukabhattaṃ  vā  gamikabhattaṃ  vā
gilānabhattaṃ   vā   gilānupaṭṭhākabhattaṃ   vā   gilānabhesajjaṃ  vā  dhuvayāgu
vāti   tassā   me   tadanussarantiyā  pāmujjaṃ  jāyissati  pamuditāya  pīti
jāyissati  pītimanāya  kāyo  passambhissati  passaddhakāyā  sukhaṃ  vedayissāmi
sukhiniyā  cittaṃ  samādhiyissati  sā  me  bhavissati  indriyabhāvanā balabhāvanā
bojjhaṅgabhāvanā    imāhaṃ    bhante   ānisaṃsaṃ   sampassamānā   tathāgataṃ
aṭṭha  varāni  yācāmīti  .  sādhu  sādhu  visākhe  sādhu  kho tvaṃ visākhe
imaṃ   ānisaṃsaṃ   sampassamānā  tathāgataṃ  aṭṭha  varāni  yācasi  anujānāmi
te   visākhe   aṭṭha   varānīti  .  athakho  bhagavā  visākhaṃ  migāramātaraṃ
@Footnote: 1 Yu. arahattaphale. 2 Ma. me. 3 Po. Ma. Yu. paribhuttaṃ.
Imāhi gāthāhi anumodi
     [154]   Yā annapānaṃ dadatī pamoditā 1-
             sīlūpapannā sugatassa sāvikā
             dadāti dānaṃ abhibhuyya maccharaṃ
             sovaggikaṃ sokanudaṃ sukhāvahaṃ
             dibbaṃ balaṃ sā labhate ca āyuṃ 2-
             āgamma maggaṃ virajaṃ anaṅgaṇaṃ
             sā puññakāmā sukhinī anāmayā
             saggamhi kāyamhi ciraṃ pamodatīti.
     [155]  Athakho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā   pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ    katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave
vassikasāṭikaṃ    āgantukabhattaṃ   gamikabhattaṃ   gilānabhattaṃ   gilānupaṭṭhākabhattaṃ
gilānabhesajjaṃ dhuvayāguṃ bhikkhunīsaṅghassa udakasāṭikanti.
               Visākhābhāṇavāraṃ niṭṭhitaṃ 3-.
     [156]   Tena   kho   pana   samayena   bhikkhū  paṇītāni  bhojanāni
bhuñjitvā    muṭṭhassatī    asampajānā    niddaṃ   okkamanti   .   tesaṃ
muṭṭhassatīnaṃ    asampajānānaṃ    niddaṃ   okkamantānaṃ   supinantena   asuci
muccati   senāsanaṃ   asucinā   makkhiyati   .   athakho  bhagavā  āyasmatā
ānandena     pacchāsamaṇena    senāsanacārikaṃ    āhiṇḍanto    addasa
@Footnote: 1 Ma. dadatippamoditā. Yu. atipamoditā. 2 Ma. Yu. dibbaṃ sā labhate āyuṃ.
@3 Ma. visākhābhāṇavāro niṭṭhito.
Senāsanaṃ   asucinā   makkhitaṃ   disvāna   āyasmantaṃ  ānandaṃ  āmantesi
kimetaṃ   ānanda   senāsanaṃ   makkhitanti   .   etarahi   bhante   bhikkhū
paṇītāni     bhojanāni    bhuñjitvā    muṭṭhassatī    asampajānā    niddaṃ
okkamanti    tesaṃ    muṭṭhassatīnaṃ   asampajānānaṃ   niddaṃ   okkamantānaṃ
supinantena  asuci  muccati  tayidaṃ  bhagavā  senāsanaṃ  asucinā  makkhitanti .
Evametaṃ   ānanda   evametaṃ   ānanda   muccati   hi   ānanda  tesaṃ
muṭṭhassatīnaṃ     asampajānānaṃ     niddaṃ     okkamantānaṃ     supinantena
asuci    ye   te   ānanda   bhikkhū   upaṭṭhitassatī   sampajānā   niddaṃ
okkamanti   tesaṃ   asuci   na   muccati   yepi  te  ānanda  puthujjanā
kāmesu   vītarāgā   tesaṃ   asuci   na   muccati   aṭṭhānametaṃ  ānanda
anavakāso yaṃ arahato asuci mucceyyāti.
     {156.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  idhāhaṃ  bhikkhave  ānandena  pacchāsamaṇena
senāsanacārikaṃ    āhiṇḍanto    addasaṃ    senāsanaṃ   asucinā   makkhitaṃ
disvāna   ānandaṃ   āmantesi   kimetaṃ   ānanda   senāsanaṃ  makkhitanti
etarahi    bhante    bhikkhū   paṇītāni   bhojanāni   bhuñjitvā   muṭṭhassatī
asampajānā    niddaṃ    okkamanti    tesaṃ   muṭṭhassatīnaṃ   asampajānānaṃ
niddaṃ   okkamantānaṃ   supinantena  asuci  muccati  tayidaṃ  bhagavā  senāsanaṃ
asucinā   makkhitanti   evametaṃ   ānanda  evametaṃ  ānanda  muccati  hi
ānanda   tesaṃ   1-   muṭṭhassatīnaṃ   asampajānānaṃ   niddaṃ  okkamantānaṃ
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi.
Supinantena   asuci   ye   te   ānanda  bhikkhū  upaṭṭhitassatī  sampajānā
niddaṃ  okkamanti  tesaṃ  asuci  na  muccati  yepi  te  ānanda  puthujjanā
kāmesu   vītarāgā   tesaṃ  1-  asuci  na  muccati  aṭṭhānametaṃ  ānanda
anavakāso yaṃ arahato asuci mucceyyāti.
     {156.2}  Pañcime  bhikkhave  ādīnavā  muṭṭhassatissa  asampajānassa
niddaṃ   okkamato   2-   dukkhaṃ   supati   dukkhaṃ  paṭibujjhati  pāpakaṃ  supinaṃ
passati   devatā   na  rakkhanti  asuci  muccati  ime  kho  bhikkhave  pañca
ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.
     {156.3}  Pañcime  bhikkhave  ānisaṃsā  upaṭṭhitassatissa sampajānassa
niddaṃ   okkamato   3-   sukhaṃ   supati  sukhaṃ  paṭibujjhati  na  pāpakaṃ  supinaṃ
passati  devatā  rakkhanti  asuci  na muccati ime kho bhikkhave pañca ānisaṃsā
upaṭṭhitassatissa    sampajānassa    niddaṃ    okkamato    .   anujānāmi
bhikkhave    kāyaguttiyā   cīvaraguttiyā   senāsanaguttiyā   nisīdananti  .
Tena   kho   pana   samayena   atikhuddakaṃ   nisīdanaṃ   na   sabbaṃ  senāsanaṃ
gopeti  4-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
yāvamahantaṃ paccattharaṇaṃ ākaṅkhati tāvamahantaṃ paccattharaṇaṃ kātunti.
     [157]  Tena  kho  pana  samayena āyasmato ānandassa upajjhāyassa
āyasmato   velaṭṭhasīsassa   thullakacchābādho   hoti   .  tassa  lasikāya
cīvarāni  kāye  lagganti  .  tāni  bhikkhū  udakena  temetvā temetvā
apakaḍḍhanti    .   athakho   5-   bhagavā   senāsanacārikaṃ   āhiṇḍanto
@Footnote: 1 Ma. tesaṃpi. 2-3 Po. Yu. okkamayato. 4 Ma. saṃgopeti. 5 Po. Ma.
@addasā kho. Yu. addasakho.
Te   bhikkhū  tāni  cīvarāni  udakena  temetvā  temetvā  apakaḍḍhante
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kiṃ  imassa  bhikkhave  bhikkhuno  ābādhoti  .  imassa  bhante
āyasmato    thullakacchābādho    lasikāya    cīvarāni   kāye   lagganti
tāni   mayaṃ   udakena   temetvā  temetvā  apakaḍḍhāmāti  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi    anujānāmi   bhikkhave   yassa   kaṇḍu   vā   piḷakā   vā
assāvo vā thullakacchā vā ābādho kaṇḍupaṭicchādinti.
     [158]  Athakho  visākhā  migāramātā  mukhapuñchanacolaṃ  1-  ādāya
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnā   kho  visākhā  migāramātā
bhagavantaṃ   etadavoca   paṭiggaṇhātu   me   bhante  [2]-  mukhapuñchanacolaṃ
yaṃ   mama   assa   dīgharattaṃ   hitāya   sukhāyāti   .  paṭiggahesi  bhagavā
mukhapuñchanacolaṃ    .    athakho   bhagavā   visākhaṃ   migāramātaraṃ   dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {158.1}  Athakho  visākhā  migāramātā  bhagavatā  dhammiyā  kathāya
sandassitā     samādapitā    samuttejitā    sampahaṃsitā    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi bhikkhave mukhapuñchanacolanti 3-.
@Footnote: 1 Yu. mukhapuñchanacolakaṃ. 2 Ma. Yu. bhagavā. 3 Ma. Yu. mukhapuñchanacolakanti.
     [159]  Tena  kho  pana samayena rojo mallo āyasmato ānandassa
sahāyo  hoti  .  rojassa  mallassa  khomapilotikā  āyasmato ānandassa
hatthe   nikkhittā   hoti  .  āyasmato  ca  ānandassa  khomapilotikāya
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
pañcahaṅgehi    samannāgatassa   vissāsaṃ   gahetuṃ   sandiṭṭho   ca   hoti
sambhatto  ca  ālapito  ca  jīvati  ca  jānāti  ca  gahite  me attamano
bhavissatīti    anujānāmi   bhikkhave   imehi   pañcahaṅgehi   samannāgatassa
vissāsaṃ gahetunti.
     [160]   Tena  kho  pana  samayena  bhikkhūnaṃ  paripuṇṇaṃ  hoti  ticīvaraṃ
attho   ca   hoti   parissāvanehipi   thavikāhipi   .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave  parikkhāracolanti  1-  .  athakho
bhikkhūnaṃ    etadahosi   yāni   tāni   bhagavatā   anuññātāni   ticīvaranti
vā    vassikasāṭikāti    vā    nisīdananti    vā   paccattharaṇanti   vā
kaṇḍupaṭicchādīti   vā   mukhapuñchanacolanti   2-  vā  parikkhāracolanti  vā
sabbāni   tāni   adhiṭṭhātabbāni   nu   kho  udāhu  vikappetabbānīti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  ticīvaraṃ  adhiṭṭhātuṃ
na    vikappetuṃ   vassikasāṭikaṃ   vassānaṃ   cātummāsaṃ   adhiṭṭhātuṃ   tato
paraṃ    vikappetuṃ    nisīdanaṃ    adhiṭṭhātuṃ    na    vikappetuṃ   paccattharaṇaṃ
@Footnote: 1 Ma. Yu. parikkhāracolakanti. 2 Ma. Yu. mukhapuñchanacolakanti.
Adhiṭṭhātuṃ   na   vikappetuṃ   kaṇḍupaṭicchādiṃ   yāva   ābādhā   adhiṭṭhātuṃ
tato    paraṃ    vikappetuṃ    mukhapuñchanacolaṃ    adhiṭṭhātuṃ   na   vikappetuṃ
parikkhāracolaṃ    adhiṭṭhātuṃ    na    vikappetunti    .   athakho   bhikkhūnaṃ
etadahosi    kittakaṃ    pacchimaṃ   nu   kho   cīvaraṃ   vikappetabbanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  āyāmena
aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetunti.
     {160.1}   Tena   kho   pana  samayena  āyasmato  mahākassapassa
paṃsukūlikato   1-   garuko   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   suttalūkhaṃ  kātunti  .  vikaṇṇo  hoti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  vikaṇṇaṃ  uddharitunti .
Suttā   okiriyanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   anuvātaṃ   paribhaṇḍaṃ  āropetunti  .  tena  kho  pana  samayena
saṅghāṭiyā   pattā   lujjanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave aṭṭhapadakaṃ kātunti.
     [161]   Tena   kho   pana  samayena  aññatarassa  bhikkhuno  cīvare
kariyamāne  2-  sabbaṃ  chinnakaṃ  nappahoti. Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dve   chinnakāni   ekaṃ   acchinnakanti  .  dve
chinnakāni  ekaṃ  acchinnakaṃ  nappahoti  .  bhagavato  etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dve   acchinnakāni   ekaṃ   chinnakanti  .  dve
@Footnote: 1 Ma. Yu. paṃsukūlakato. 2 Ma. Yu. kayiramāne.
Acchinnakāni  ekaṃ  chinnakaṃ  nappahoti  .  bhagavato  etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   anvādhikaṃpi   āropetuṃ   na   ca  bhikkhave  sabbaṃ
acchinnakaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti.
     [162]   Tena   kho   pana   samayena   aññatarassa  bhikkhuno  bahuṃ
cīvaraṃ  uppannaṃ  hoti  .  so  ca  taṃ  cīvaraṃ  mātāpitūnaṃ  1-  dātukāmo
hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  mātāpitaroti  kho  bhikkhave
dadamāne   kiṃ   vadeyyāmi   2-  anujānāmi  bhikkhave  mātāpitūnaṃ  dātuṃ
na   ca   bhikkhave  saddhādeyyaṃ  vinipātetabbaṃ  yo  vinipāteyya  āpatti
dukkaṭassāti.
     [163]  Tena  kho  pana  samayena  aññataro  bhikkhu  andhavane cīvaraṃ
nikkhipitvā   santaruttarena   gāmaṃ   piṇḍāya   pāvisi   .   corā   taṃ
cīvaraṃ   avahariṃsu   .   so   bhikkhu  duccolo  hoti  lūkhacīvaro  .  bhikkhū
evamāhaṃsu   kissa   tvaṃ  āvuso  duccolo  lūkhacīvaroti  3-  .  idhāhaṃ
āvuso     andhavane     cīvaraṃ    nikkhipitvā    santaruttarena    gāmaṃ
piṇḍāya    pāvisiṃ   corā   taṃ   cīvaraṃ   avahariṃsu   tenāhaṃ   duccolo
lūkhacīvaroti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave santaruttarena
gāmo    pavisitabbo    yo    paviseyya    āpatti   dukkaṭassāti  .
Tena   kho   pana   samayena  āyasmā  ānando  asatiyā  santaruttarena
gāmaṃ   piṇḍāya   pāvisi   .   bhikkhū   āyasmantaṃ   ānandaṃ  etadavocuṃ
@Footnote: 1 Yu. mātāpitunnaṃ. 2 Ma. Yu. vadeyyāma. 3 Ma. lūkhacīvarosīti.
Nanu  [1]-  āvuso  ānanda  bhagavatā  paññattaṃ  na  santaruttarena gāmo
pavisitabboti  kissa  tvaṃ  āvuso  [2]-  santaruttarena  gāmaṃ paviṭṭhoti.
Saccaṃ   āvuso  bhagavatā  paññattaṃ  na  santaruttarena  gāmo  pavisitabboti
apicāhaṃ   āvuso   3-   asatiyā   paviṭṭhoti   .   bhagavato  etamatthaṃ
ārocesuṃ.
     {163.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  4-  pañcime  bhikkhave  paccayā
saṅghāṭiyā    nikkhepāya    gilāno   vā   hoti   vassikasaṅketaṃ   vā
hoti    nadīpāraṃ   gantuṃ   vā   hoti   aggaḷaguttivihāro   vā   hoti
atthatakaṭhinaṃ    vā    hoti    ime    kho   bhikkhave   pañca   paccayā
saṅghāṭiyā nikkhepāya.
     {163.2}     Pañcime     bhikkhave    paccayā    uttarāsaṅgassa
nikkhepāya   gilāno   vā   hoti   vassikasaṅketaṃ   vā  hoti  nadīpāraṃ
gantuṃ   vā   hoti   aggaḷaguttivihāro   vā   hoti   atthatakaṭhinaṃ   vā
hoti    ime    kho    bhikkhave    pañca    paccayā    uttarāsaṅgassa
nikkhepāya   .   pañcime   bhikkhave  paccayā  antaravāsakassa  nikkhepāya
gilāno   vā   hoti   vassikasaṅketaṃ   vā   hoti  nadīpāraṃ  gantuṃ  vā
hoti    aggaḷaguttivihāro    vā    hoti    atthatakaṭhinaṃ    vā   hoti
ime   kho   bhikkhave   pañca   paccayā   antaravāsakassa  nikkhepāya .
Pañcime    bhikkhave    paccayā    vassikasāṭikāya   nikkhepāya   gilāno
vā   hoti   nissīmaṃ   gantuṃ   vā   hoti   nadīpāraṃ   gantuṃ  vā  hoti
aggaḷaguttivihāro    vā    hoti   vassikasāṭikā   akatā   vā   hoti
@Footnote: 1 Ma. Yu. kho. 2 Po. Ma. ānanda. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. Yu. athakho bhagavā ... āmantesīti ime pāṭhā natthi.
Vippakatā   vā   ime   kho   bhikkhave   pañca  paccayā  vassikasāṭikāya
nikkhepāyāti.
     [164]   Tena  kho  pana  samayena  aññataro  bhikkhu  eko  vassaṃ
vasi   .   tattha   manussā  saṅghassa  demāti  cīvarāni  adaṃsu  .  athakho
tassa     bhikkhuno     etadahosi     bhagavatā     paññattaṃ    catuvaggo
pacchimo     saṅghoti    ahañcamhi    ekako    ime    ca    manussā
saṅghassa    demāti    cīvarāni    adaṃsu   yannūnāhaṃ   imāni   saṅghikāni
cīvarāni   sāvatthiṃ   hareyyanti   .   athakho  so  bhikkhu  tāni  cīvarāni
ādāya    sāvatthiṃ    gantvā    bhagavato   etamatthaṃ   ārocesi  .
Tuyheva   bhikkhu   tāni   cīvarāni  yāva  kaṭhinassa  ubbhārāyāti  .  idha
pana   bhikkhave   bhikkhu   eko  vassaṃ  vasati  .  tattha  manussā  saṅghassa
demāti   cīvarāni   denti   .   anujānāmi   bhikkhave   tasseva  tāni
cīvarāni yāva kaṭhinassa ubbhārāyāti.
     {164.1}  Tena  kho  pana  samayena  aññataro bhikkhu utukālaṃ eko
vasi  .  tattha  manussā  saṅghassa  demāti  cīvarāni  adaṃsu . Athakho tassa
bhikkhuno   etadahosi   bhagavatā   paññattaṃ   catuvaggo   pacchimo  saṅghoti
ahañcamhi   ekako  ime  ca  manussā  saṅghassa  demāti  cīvarāni  adaṃsu
yannūnāhaṃ   imāni   saṅghikāni   cīvarāni  sāvatthiṃ  hareyyanti  .  athakho
so   bhikkhu  tāni  cīvarāni  ādāya  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ
ārocesi   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
Bhikkhave    sammukhībhūtena   saṅghena   bhājetuṃ   .   idha   pana   bhikkhave
bhikkhu   utukālaṃ   eko   vasati   .   tattha  manussā  saṅghassa  demāti
cīvarāni   denti  .  anujānāmi  bhikkhave  tena  bhikkhunā  tāni  cīvarāni
adhiṭṭhātuṃ   mayhimāni   cīvarānīti   .   tassa  ce  bhikkhave  bhikkhuno  taṃ
cīvaraṃ    anadhiṭṭhite    añño    bhikkhu    āgacchati   samako   dātabbo
bhāgo   tehi   ce   bhikkhave  bhikkhūhi  taṃ  cīvaraṃ  bhājiyamāne  apātite
kuse    añño   bhikkhu   āgacchati   samako   dātabbo   bhāgo   tehi
ce   bhikkhave   bhikkhūhi   taṃ   cīvaraṃ  bhājiyamāne  pātite  kuse  añño
bhikkhu āgacchati nākāmā dātabbo bhāgoti.
     {164.2}  Tena  kho pana samayena dve bhātukā 1- therā āyasmā
ca   isidāso  āyasmā  ca  isibhatto  sāvatthiyaṃ  vassaṃ  vutthā  aññataraṃ
gāmakāvāsaṃ   agamaṃsu  .  manussā  cirassāpi  therā  āgatāti  sacīvarāni
bhattāni  adaṃsu  .  āvāsikā  bhikkhū  there pucchiṃsu imāni bhante saṅghikāni
cīvarāni  there  āgamma  uppannāni  sādiyissanti therā bhāganti. Therā
evamāhaṃsu   yathā  kho  mayaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāma
tumhākaṃyeva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti.
     {164.3}  Tena kho pana samayena tayo bhikkhū rājagahe vassaṃ vasanti.
Tattha   manussā   saṅghassa   demāti   cīvarāni  denti  .  athakho  tesaṃ
bhikkhūnaṃ    etadahosi   bhagavā   paññattaṃ   catuvaggo   pacchimo   saṅghoti
mayañcamha   2-   tayo   janā   ime   ca   manussā  saṅghassa  demāti
@Footnote: 1 Ma. bhātikā. 2 Po. Ma. Yu. mayañcamhā.
Cīvarāni   denti   kathaṃ   nu   kho   amhehi   paṭipajjitabbanti  .  tena
kho  pana  samayena  sambahulā  therā  āyasmā  ca  nīlavāsī 1- āyasmā
ca   sāṇavāsī   āyasmā   ca   gopako   āyasmā  ca  bhagu  āyasmā
ca   phalikasandāno   pātaliputte   viharanti   kukkuṭārāme   .   athakho
te   bhikkhū   pātaliputtaṃ  gantvā  there  pucchiṃsu  .  therā  evamāhaṃsu
yathā  kho  mayaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāma  tumhākaṃyeva
tāni cīvarāni yāva kaṭhinassa ubbhārāyāti.
     [165]  Tena  kho  pana  samayena  āyasmā  upanando  sakyaputto
sāvatthiyaṃ  vassaṃ  vuttho  aññataraṃ  gāmakāvāsaṃ  agamāsi  .  tattha  [2]-
bhikkhū   cīvaraṃ   bhājetukāmā   sannipatiṃsu   .   te   evamāhaṃsu  imāni
kho   āvuso   saṅghikāni  cīvarāni  bhājiyissanti  sādiyissasi  bhāganti .
Āmāvuso   sādiyissāmīti   tato   cīvarabhāgaṃ   gahetvā  aññaṃ  āvāsaṃ
agamāsi   .   tatthapi   bhikkhū   cīvaraṃ  bhājetukāmā  sannipatiṃsu  .  tepi
evamāhaṃsu   imāni   kho   āvuso   saṅghikāni   cīvarāni   bhājiyissanti
sādiyissasi bhāganti.
     {165.1}   Āmāvuso  sādiyissāmīti  tatopi  cīvarabhāgaṃ  gahetvā
aññaṃ    āvāsaṃ   agamāsi   .   tatthapi   bhikkhū   cīvaraṃ   bhājetukāmā
sannipatiṃsu   .   tepi   evamāhaṃsu   imāni   kho   āvuso   saṅghikāni
cīvarāni     bhājiyissanti     sādiyissasi    bhāganti    .    āmāvuso
sādiyissāmīti   tatopi   cīvarabhāgaṃ  gahetvā  mahantaṃ  cīvarabhaṇḍikaṃ  ādāya
punadeva    sāvatthiṃ   paccāgacchi   .   bhikkhū   evamāhaṃsu   mahāpuññosi
@Footnote: 1 Po. Ma. Yu. nilavāsī. 2 Ma. ca.
Tvaṃ   āvuso   upananda   bahuṃ   te   cīvaraṃ  uppannanti  .  kuto  me
āvuso   puññaṃ   idhāhaṃ   [1]-   sāvatthiyaṃ   vassaṃ   vuttho   aññataraṃ
gāmakāvāsaṃ   agamāsiṃ   tattha   bhikkhū   cīvaraṃ   bhājetukāmā   sannipatiṃsu
te  maṃ  evamāhaṃsu  imāni  kho  āvuso  saṅghikāni  cīvarāni bhājiyissanti
sādiyissasi    bhāganti    āmāvuso    sādiyissāmīti   tato   cīvarabhāgaṃ
gahetvā   aññaṃ   āvāsaṃ   agamāsiṃ  tatthapi  bhikkhū  cīvaraṃ  bhājetukāmā
sannipatiṃsu   tepi   maṃ   evamāhaṃsu   imāni   kho   āvuso   saṅghikāni
cīvarāni      bhājiyissanti      sādiyissasi      bhāganti     āmāvuso
sādiyissāmīti   tatopi   cīvarabhāgaṃ   gahetvā   aññaṃ   āvāsaṃ  agamāsiṃ
tatthapi   bhikkhū   cīvaraṃ   bhājetukāmā   sannipatiṃsu   tepi  maṃ  evamāhaṃsu
imāni   kho   āvuso   saṅghikāni   cīvarāni   bhājiyissanti   sādiyissasi
bhāganti    āmāvuso    sādiyissāmīti    tatopi   cīvarabhāgaṃ   aggahesiṃ
evaṃ me bahuṃ cīvaraṃ uppannanti.
     {165.2}  Kiṃ  pana  tvaṃ  āvuso  upananda  aññatra  vassaṃ  vuttho
aññatra   cīvarabhāgaṃ  sādiyīti  2-  .  evamāvusoti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
āyasmā  upanando  sakyaputto  aññatra  vassaṃ  vuttho  aññatra cīvarabhāgaṃ
sādiyissatīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ kira tvaṃ upananda
aññatra  vassaṃ  vuttho  aññatra  cīvarabhāgaṃ  sādiyīti  .  saccaṃ  bhagavāti.
Vigarahi  buddho   bhagavā  kathaṃ  hi  nāma  tvaṃ moghapurisa aññatra vassaṃ vuttho
@Footnote: 1 Ma. Yu. āvuso. 2 Yu. sādiyissasīti.
Aññatra   cīvarabhāgaṃ   sādiyissasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   aññatra   vassaṃ  vutthena  aññatra  cīvarabhāgo  sāditabbo
yo sādiyeyya āpatti dukkaṭassāti.
     {165.3}  Tena  kho  pana  samayena  āyasmā upanando sakyaputto
eko  dvīsu  āvāsesu  vassaṃ  vasi  evaṃ  me bahuṃ cīvaraṃ uppajjissatīti.
Athakho   tesaṃ   bhikkhūnaṃ  etadahosi  kathaṃ  nu  kho  āyasmato  upanandassa
sakyaputtassa  cīvarapaṭiviso  dātabboti  .  bhagavato  etamatthaṃ ārocesuṃ.
Detha   bhikkhave  moghapurisassa  ekādhippāyaṃ  .  idha  pana  bhikkhave  bhikkhu
eko  dvīsu  āvāsesu  vassaṃ  vasati  evaṃ me bahuṃ cīvaraṃ uppajjissatīti.
Sace   amutra   upaḍḍhaṃ   amutra   upaḍḍhaṃ  vasati  amutra  upaḍḍho  amutra
upaḍḍho   cīvarapaṭiviso   dātabbo   yattha  vā  pana  bahutaraṃ  vasati  tato
cīvarapaṭiviso dātabboti.
     [166]    Tena    kho    pana   samayena   aññatarassa   bhikkhuno
kucchivikārābādho   hoti  .  so  sake  muttakarīse  palipanno  seti .
Athakho   bhagavā   āyasmatā   ānandena   pacchāsamaṇena  senāsanacārikaṃ
āhiṇḍanto    yena    tassa    bhikkhuno    vihāro   tenupasaṅkami  .
Addasā   kho   bhagavā   taṃ   bhikkhuṃ  sake  muttakarīse  palipannaṃ  sayamānaṃ
disvāna   yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ
etadavoca   kinte  bhikkhu  ābādhoti  .  kucchivikāro  me  bhagavāti .
Atthi   pana   te   bhikkhu  upaṭṭhākoti  .  natthi  bhagavāti  .  kissa  taṃ
bhikkhū  na  upaṭṭhentīti  1-  .  ahaṃ  kho  bhante  bhikkhūnaṃ  akārako tena
maṃ   bhikkhū   na   upaṭṭhentīti   .   athakho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   gacchānanda   udakaṃ   āhara  imaṃ  bhikkhuṃ  nahāpessāmāti .
Evaṃ   bhanteti   kho   āyasmā  ānando  bhagavato  paṭissuṇitvā  udakaṃ
āhari   .   bhagavā   udakaṃ   āsiñci   āyasmā   ānando   paridhovi
bhagavā   sīsato   aggahesi   āyasmā  ānando  pādato  uccāretvā
mañcake nipātesuṃ.
     {166.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ     sannipātāpetvā    bhikkhū    paṭipucchi    atthi    bhikkhave
amukasmiṃ   vihāre   bhikkhu   gilānoti   .   atthi  bhagavāti  .  kintassa
bhikkhave    bhikkhuno    ābādhoti    .    tassa    bhante   āyasmato
kucchivikārābādhoti  .  atthi  pana  bhikkhave  tassa  bhikkhuno upaṭṭhākoti.
Natthi   bhagavāti  .  kissa  taṃ  bhikkhū  na  upaṭṭhentīti  .  eso  bhante
bhikkhu   bhikkhūnaṃ   akārako   tena   taṃ  bhikkhū  na  upaṭṭhentīti  .  natthi
vo  2-  bhikkhave  mātā  natthi  pitā ye vo 3- upaṭṭhaheyyuṃ tumhe ce
bhikkhave    aññamaññaṃ    na   upaṭṭhahissatha   atha   kocarahi   upaṭṭhahissati
yo   bhikkhave   maṃ   upaṭṭhaheyya   so   gilānaṃ  upaṭṭhaheyya  .  sace
upajjhāyo   hoti   upajjhāyena  yāvajīvaṃ  upaṭṭhātabbo  vuṭṭhānassa  4-
āgametabbaṃ    .    sace    ācariyo    hoti   ācariyena   yāvajīvaṃ
upaṭṭhātabbo    vuṭṭhānassa    āgametabbaṃ    .   sace   saddhivihāriko
@Footnote: 1 Ma. upaṭṭhahantīti. 2-3 Yu. te. 4 Po. vuṭṭhāpanassa. Ma. vuṭṭhānamassa.
Hoti  saddhivihārikena  yāvajīvaṃ  upaṭṭhātabbo  vuṭṭhānassa  āgametabbaṃ .
Sace    antevāsiko   hoti   antevāsikena   yāvajīvaṃ   upaṭṭhātabbo
vuṭṭhānassa     āgametabbaṃ     .    sace    samānupajjhāyako    hoti
samānupajjhāyakena   yāvajīvaṃ   upaṭṭhātabbo   vuṭṭhānassa  āgametabbaṃ .
Sace   samānācariyako   hoti   samānācariyakena   yāvajīvaṃ  upaṭṭhātabbo
vuṭṭhānassa   āgametabbaṃ  .  sace  na  hoti  upajjhāyo  vā  ācariyo
vā   saddhivihāriko   vā   antevāsiko   vā   samānupajjhāyako   vā
samānācariyako   vā   saṅghena  upaṭṭhātabbo  .  no  ce  upaṭṭhaheyya
āpatti dukkaṭassa.
     {166.2} Pañcahi bhikkhave aṅgehi samannāgato gilāno dūpaṭṭhāko 1-
hoti   asappāyakārī   hoti   sappāye  mattaṃ  na  jānāti  bhesajjaṃ  na
paṭisevitā    hoti   atthakāmassa   gilānupaṭṭhākassa   yathābhūtaṃ   ābādhaṃ
nāvikattā    hoti    abhikkamantaṃ   vā   abhikkamatīti   paṭikkamantaṃ   vā
paṭikkamatīti    ṭhitaṃ    vā   ṭhitoti   uppannānaṃ   sārīrikānaṃ   vedanānaṃ
dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ   asātānaṃ  amanāpānaṃ  pāṇaharānaṃ
anadhivāsakajātiko   hoti  imehi  kho  bhikkhave  pañcahaṅgehi  samannāgato
gilāno dūpaṭṭhāko 1- hoti.
     {166.3}  Pañcahi  bhikkhave  aṅgehi samannāgato gilāno sūpaṭṭhāko
hoti   sappāyakārī  hoti  sappāye  mattaṃ  jānāti  bhesajjaṃ  paṭisevitā
hoti    atthakāmassa   gilānupaṭṭhākassa   yathābhūtaṃ   ābādhaṃ   āvikattā
hoti    abhikkamantaṃ    vā   abhikkamatīti   paṭikkamantaṃ   vā   paṭikkamatīti
@Footnote: 1 Ma. dūpaṭaṭho.
Ṭhitaṃ   vā   ṭhitoti   uppannānaṃ  sārīrikānaṃ  vedanānaṃ  dukkhānaṃ  tibbānaṃ
kharānaṃ  kaṭukānaṃ  asātānaṃ  amanāpānaṃ  pāṇaharānaṃ  adhivāsakajātiko  hoti
imehi kho bhikkhave pañcahaṅgehi samannāgato gilāno sūpaṭṭhāko hoti.
     {166.4}   Pañcahi  bhikkhave  aṅgehi  samannāgato  gilānupaṭṭhāko
nālaṃ  gilānaṃ  upaṭṭhātuṃ  na  paṭibalo hoti bhesajjaṃ saṃvidhātuṃ sappāyāsappāyaṃ
na   jānāti   asappāyaṃ   upanāmeti   sappāyaṃ  apanāmeti  āmisantaro
gilānaṃ  upaṭṭheti  no  mettacitto  jegucchī  hoti  uccāraṃ  vā passāvaṃ
vā  kheḷaṃ  vā  vantaṃ  vā  nīhātuṃ  na  paṭibalo hoti gilānaṃ kālena kālaṃ
dhammiyā   kathāya  sandassetuṃ  samādapetuṃ  samuttejetuṃ  sampahaṃsetuṃ  imehi
kho   bhikkhave   pañcahaṅgehi   samannāgato  gilānupaṭṭhāko  nālaṃ  gilānaṃ
upaṭṭhātuṃ.
     {166.5}   Pañcahi  bhikkhave  aṅgehi  samannāgato  gilānupaṭṭhāko
alaṃ  gilānaṃ  upaṭṭhātuṃ  paṭibalo  hoti  bhesajjaṃ  saṃvidhātuṃ  sappāyāsappāyaṃ
jānāti    asappāyaṃ    apanāmeti   sappāyaṃ   upanāmeti   mettacitto
gilānaṃ  upaṭṭheti  no  āmisantaro  ajegucchī  hoti  uccāraṃ vā passāvaṃ
vā  kheḷaṃ  vā  vantaṃ  vā  nīhātuṃ  paṭibalo  hoti  gilānaṃ  kālena kālaṃ
dhammiyā    kathāya    sandassetuṃ   samādapetuṃ   samuttejetuṃ   sampahaṃsetuṃ
imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato  gilānupaṭṭhāko  alaṃ
gilānaṃ upaṭṭhātunti.
     [167]  Tena  kho  pana  samayena  dve  bhikkhū  kosalesu janapadesu
addhānamaggapaṭipannā   honti   .   te  aññataraṃ  āvāsaṃ  upagacchiṃsu .
Tattha  aññataro  bhikkhu  gilāno  hoti  .  athakho  tesaṃ bhikkhūnaṃ etadahosi
bhagavatā   kho   āvuso  gilānupaṭṭhānaṃ  vaṇṇitaṃ  handa  mayaṃ  āvuso  imaṃ
bhikkhuṃ   upaṭṭhemāti  .  te  taṃ  upaṭṭhahiṃsu  .  so  tehi  upaṭṭhiyamāno
kālamakāsi   .   athakho   te   bhikkhū   tassa  bhikkhuno  pattacīvaramādāya
sāvatthiṃ   gantvā   bhagavato  etamatthaṃ  ārocesuṃ  .  bhikkhussa  bhikkhave
kālakate  saṅgho  sāmī  pattacīvare  apica  gilānupaṭṭhākā  bahūpakārā .
Anujānāmi    bhikkhave   saṅghena   ticīvarañca   pattañca   gilānupaṭṭhākānaṃ
dātuṃ   .   evañca   pana  bhikkhave  dātabbaṃ  .  tena  gilānupaṭṭhākena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  itthannāmo  bhante
bhikkhu  kālakato  idaṃ  tassa  ticīvarañca  patto  cāti . Byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {167.1}  suṇātu  me  bhante  saṅgho  itthannāmo bhikkhu kālakato
idaṃ   tassa   ticīvarañca   patto  ca  .  yadi  saṅghassa  pattakallaṃ  saṅgho
imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.
     {167.2}  Suṇātu  me  bhante  saṅgho  itthannāmo bhikkhu kālakato
idaṃ   tassa   ticīvarañca   patto  ca  .  saṅgho  imaṃ  ticīvarañca  pattañca
gilānupaṭṭhākānaṃ   deti   .   yassāyasmato   khamati   imassa   ticīvarassa
ca    pattassa    ca    gilānupaṭṭhākānaṃ   dānaṃ   so   tuṇhassa   yassa
nakkhamati   so   bhāseyya  .  dinnaṃ  idaṃ  saṅghena  ticīvarañca  patto  ca
gilānupaṭṭhākānaṃ   .   khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
Dhārayāmīti.
     {167.3}   Tena   kho   pana   samayena   aññataro   sāmaṇero
kālakato   hoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  sāmaṇerassa
bhikkhave   kālakate   saṅgho   sāmī   pattacīvare   apica  gilānupaṭṭhākā
bahūpakārā    .    anujānāmi   bhikkhave   saṅghena   cīvarañca   pattañca
gilānupaṭṭhākānaṃ dātuṃ.
     {167.4}  Evañca  pana  bhikkhave  dātabbaṃ. Tena gilānupaṭṭhākena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  itthannāmo  bhante
sāmaṇero   kālakato   idaṃ  tassa  cīvarañca  patto  cāti  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {167.5}   suṇātu   me  bhante  saṅgho  itthannāmo  sāmaṇero
kālakato  idaṃ  tassa  cīvarañca  patto  ca . Yadi saṅghassa pattakallaṃ saṅgho
imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.
     {167.6}   Suṇātu   me  bhante  saṅgho  itthannāmo  sāmaṇero
kālakato   idaṃ   tassa   cīvarañca   patto  ca  .  saṅgho  imaṃ  cīvarañca
pattañca    gilānupaṭṭhākānaṃ   deti   .   yassāyasmato   khamati   imassa
cīvarassa   ca   pattassa   ca  gilānupaṭṭhākānaṃ  dānaṃ  so  tuṇhassa  yassa
nakkhamati   so   bhāseyya   .  dinnaṃ  idaṃ  saṅghena  cīvarañca  patto  ca
gilānupaṭṭhākānaṃ   .   khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
dhārayāmīti.
     {167.7}  Tena  kho  pana  samayena  aññataro  bhikkhu ca sāmaṇero
ca   gilānaṃ   upaṭṭhahiṃsu   .   so  tehi  upaṭṭhahiyamāno  kālamakāsi .
Athakho   tassa   gilānupaṭṭhākassa   bhikkhuno   etadahosi   kathaṃ   nu  kho
Gilānupaṭṭhākassa   sāmaṇerassa   cīvarapaṭiviso   dātabboti   .   bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi   bhikkhave   gilānupaṭṭhākassa
sāmaṇerassa samakaṃ paṭivisaṃ dātunti.
     {167.8}   Tena   kho  pana  samayena  aññataro  bhikkhu  bahubhaṇḍo
bahuparikkhāro   kālakato   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Bhikkhussa  bhikkhave  kālakate  saṅgho  sāmī  pattacīvare apica gilānupaṭṭhākā
bahūpakārā    .   anujānāmi   bhikkhave   saṅghena   ticīvarañca   pattañca
gilānupaṭṭhākānaṃ   dātuṃ  yaṃ  tattha  lahubhaṇḍaṃ  lahuparikkhāraṃ  taṃ  sammukhībhūtena
saṅghena   bhājetuṃ   yaṃ  tattha  garubhaṇḍaṃ  garuparikkhāraṃ  taṃ  āgatānāgatassa
cātuddisassa saṅghassa avissajjikaṃ avebhaṅgikanti.
     [168] Tena kho pana samayena aññataro bhikkhu naggo hutvā yena [1]-
bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca   bhagavā
bhante     anekapariyāyena     appicchassa     santuṭṭhassa    sallekhassa
dhūtassa   pāsādikassa   apacayassa   viriyārambhassa   vaṇṇavādī  idaṃ  bhante
naggiyaṃ   anekapariyāyena   appicchatāya   santuṭṭhatāya   2-   sallekhāya
dhūtattāya   pāsādikatāya  apacayāya  viriyārambhāya  saṃvattati  sādhu  bhante
bhagavā  bhikkhūnaṃ  naggiyaṃ  anujānātūti  .  vigarahi  buddho  bhagavā ananucchavikaṃ
moghapurisa   .pe.  kathaṃ  hi  nāma  tvaṃ  moghapurisa  naggiyaṃ  titthiyasamādānaṃ
samādiyissasi     netaṃ     moghapurisa    appasannānaṃ    vā    pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
@Footnote: 1 Yu. hi. 2 Yu. santuṭṭhiyā.
Naggiyaṃ    titthiyasamādānaṃ    samādiyitabbaṃ    yo   samādiyeyya   āpatti
thullaccayassāti.
     {168.1}   Tena   kho   pana   samayena  aññataro  bhikkhu  kusacīraṃ
nivāsetvā   .pe.  vākacīraṃ  nivāsetvā  .pe.  phalakacīraṃ  nivāsetvā
.pe.   kesakambalaṃ  nivāsetvā  .pe.  vālakambalaṃ  nivāsetvā  .pe.
Ulūkapakkhaṃ   nivāsetvā   .pe.   ajinakkhipaṃ   nivāsetvā  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ    etadavoca   bhagavā   bhante
anekapariyāyena   appicchassa  santuṭṭhassa  sallekhassa  dhūtassa  pāsādikassa
apacayassa     viriyārambhassa     vaṇṇavādī    idaṃ    bhante    ajinakkhipaṃ
anekapariyāyena    appicchatāya    santuṭṭhatāya    sallekhāya   dhūtattāya
pāsādikatāya   apacayāya   viriyārambhāya   saṃvattati  sādhu  bhante  bhagavā
bhikkhūnaṃ ajinakkhipaṃ anujānātūti.
     {168.2}  Vigarahi  buddho  bhagavā  ananucchavikaṃ  moghapurisa .pe. Kathaṃ
hi  nāma  tvaṃ  moghapurisa  ajinakkhipaṃ  titthiyaddhajaṃ  dhāressasi netaṃ moghapurisa
appasannānaṃ  vā  pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi  na  bhikkhave  ajinakkhipaṃ  titthiyaddhajaṃ  dhāretabbaṃ  yo  dhāreyya
āpatti thullaccayassāti.
     {168.3}   Tena   kho  pana  samayena  aññataro  bhikkhu  akkanālaṃ
nivāsetvā   .pe.   potthakaṃ   nivāsetvā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   bhagavā   bhante   anekapariyāyena
appicchassa    santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa   apacayassa
viriyārambhassa    vaṇṇavādī    ayaṃ   bhante   potthako   anekapariyāyena
Appicchatāya     santuṭṭhatāya    sallekhāya    dhūtattāya    pāsādikatāya
apacayāya   viriyārambhāya  saṃvattati  sādhu  bhante  bhagavā  bhikkhūnaṃ  potthakaṃ
anujānātūti    .    vigarahi    buddho   bhagavā   ananucchavikaṃ   moghapurisa
.pe.   kathaṃ   hi   nāma   tvaṃ   moghapurisa  potthakaṃ  nivāsessasi  netaṃ
moghapurisa    appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na  bhikkhave  potthako  nivāsetabbo
yo nivāseyya āpatti dukkaṭassāti.
     [169]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sabbanīlakāni
cīvarāni   dhārenti   sabbapītakāni   cīvarāni   dhārenti   sabbalohitakāni
cīvarāni   dhārenti   sabbamañjeṭṭhakāni   cīvarāni  dhārenti  sabbakaṇhāni
cīvarāni     dhārenti     sabbamahāraṅgarattāni     cīvarāni    dhārenti
sabbamahānāmarattāni    cīvarāni    dhārenti    acchinnadasāni    cīvarāni
dhārenti   dīghadasāni   cīvarāni  dhārenti  pupphadasāni  cīvarāni  dhārenti
phaṇadasāni   cīvarāni   dhārenti   kañcukaṃ   dhārenti   tirīṭakaṃ   dhārenti
veṭhanaṃ dhārenti.
     {169.1}  Manussā  ujjhāyanti  khīyanti vipācenti [1]- seyyathāpi
gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
sabbanīlakāni    cīvarāni    dhāretabbāni    na    sabbapītakāni   cīvarāni
dhāretabbāni    na    sabbalohitakāni    cīvarāni    dhāretabbāni    na
sabbamañjeṭṭhakāni   cīvarāni   dhāretabbāni   na   sabbakaṇhāni   cīvarāni
dhāretabbāni     na    sabbamahāraṅgarattāni    cīvarāni    dhāretabbāni
@Footnote: 1 Ma. kathaṃ hi nāma samaṇā sakyaputtiyā veṭhanaṃ dhāressanti.
Na    sabbamahānāmarattāni   cīvarāni   dhāretabbāni   na   acchinnadasāni
cīvarāni    dhāretabbāni   na   dīghadasāni   cīvarāni   dhāretabbāni   na
pupphadasāni   cīvarāni  dhāretabbāni  na  phaṇadasāni  cīvarāni  dhāretabbāni
na  kañcukaṃ  dhāretabbaṃ  na  tirīṭakaṃ  dhāretabbaṃ  na  veṭhanaṃ  dhāretabbaṃ yo
dhāreyya āpatti dukkaṭassāti.
     [170]  Tena  kho  pana  samayena  vassaṃ  vutthā  bhikkhū  anuppanne
cīvare   pakkamantipi  vibbhamantipi  kālaṃpi  karonti  sāmaṇerāpi  paṭijānanti
sikkhaṃ     paccakkhātakāpi     paṭijānanti    antimavatthuṃ    ajjhāpannakāpi
paṭijānanti     ummattakāpi     paṭijānanti    khittacittāpi    paṭijānanti
vedanaṭṭāpi    1-    paṭijānanti   āpattiyā   adassane   ukkhittakāpi
paṭijānanti   āpattiyā   appaṭikamme  ukkhittakāpi  paṭijānanti  pāpikāya
diṭṭhiyā     appaṭinissagge     ukkhittakāpi     paṭijānanti    paṇḍakāpi
paṭijānanti   theyyasaṃvāsakāpi   paṭijānanti   titthiyapakkantakāpi  paṭijānanti
tiracchānagatāpi    paṭijānanti    mātughātakāpi   paṭijānanti   pitughātakāpi
paṭijānanti    arahantaghātakāpi    paṭijānanti   bhikkhunīdūsakāpi   paṭijānanti
saṅghabhedakāpi       paṭijānanti       lohituppādakāpi       paṭijānanti
ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ.
     {170.1}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
pakkamati. Sante paṭirūpe gāhake dātabbaṃ.
     {170.2}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
vibbhamati   kālaṃ   karoti   sāmaṇero   paṭijānāti   sikkhaṃ  paccakkhātako
@Footnote: 1 Ma. vedanāṭṭāpi.
Paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti. Saṅgho sāmī.
     {170.3}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
ummattako   paṭijānāti   khittacitto   paṭijānāti  vedanaṭṭo  paṭijānāti
āpattiyā   adassane   ukkhittako   paṭijānāti  āpattiyā  appaṭikamme
ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhittako
paṭijānāti. Sante paṭirūpe gāhake dātabbaṃ.
     {170.4}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
paṇḍako   paṭijānāti   .pe.   ubhatobyañjanako   paṭijānāti  .  saṅgho
sāmī.
     {170.5} Idha pana bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare abhājite
pakkamati. Sante paṭirūpe gāhake dātabbaṃ.
     {170.6}  Idha  pana  bhikkhave  vassaṃ  vuttho  bhikkhu uppanne cīvare
abhājite    vibbhamati    kālaṃ   karoti   sāmaṇero   paṭijānāti   sikkhaṃ
paccakkhātako   paṭijānāti   antimavatthuṃ   ajjhāpannako   paṭijānāti  .
Saṅgho sāmī.
     {170.7}  Idha  pana  bhikkhave  vassaṃ  vuttho  bhikkhu uppanne cīvare
abhājite      ummattako     paṭijānāti     khittacitto     paṭijānāti
vedanaṭṭo   paṭijānāti   āpattiyā   adassane   ukkhittako  paṭijānāti
āpattiyā   appaṭikamme   ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā
appaṭinissagge   ukkhittako   paṭijānāti   .   sante  paṭirūpe  gāhake
dātabbaṃ.
     {170.8}   Idha   pana   bhikkhave   vassaṃ  vuttho  bhikkhu  uppanne
cīvare    abhājite    paṇḍako    paṭijānāti   .pe.   ubhatobyañjanako
paṭijānāti     .     saṅgho    sāmī    .    idha    pana    bhikkhave
Vassaṃ    vutthānaṃ    bhikkhūnaṃ   anuppanne   cīvare   saṅgho   bhijjati  .
Tattha    manussā   ekasmiṃ   pakkhe   udakaṃ   denti   ekasmiṃ   pakkhe
cīvaraṃ denti saṅghassa demāti. Saṅghassevetaṃ.
     {170.9}   Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  anuppanne
cīvare  saṅgho  bhijjati  .  tattha  manussā  ekasmiṃ  pakkhe  udakaṃ  denti
tasmiṃyeva pakkhe cīvaraṃ denti saṅghassa demāti. Saṅghassevetaṃ.
     {170.10}  Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  anuppanne
cīvare  saṅgho  bhijjati  .  tattha  manussā  ekasmiṃ  pakkhe  udakaṃ  denti
ekasmiṃ pakkhe cīvaraṃ denti pakkhassa demāti. Pakkhassevetaṃ.
     {170.11}  Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  anuppanne
cīvare  saṅgho  bhijjati  .  tattha  manussā  ekasmiṃ  pakkhe  udakaṃ  denti
tasmiṃyeva pakkhe cīvaraṃ denti pakkhassa demāti. Pakkhassevetaṃ.
     {170.12}   Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  uppanne
cīvare abhājite saṅgho bhijjati. Sabbesaṃ samakaṃ bhājetabbanti.
     [171]   Tena  kho  pana  samayena  āyasmā  revato  aññatarassa
bhikkhuno   hatthe   āyasmato   sārīputtassa   cīvaraṃ  pāhesi  imaṃ  cīvaraṃ
therassa   dehīti   .   athakho   so   bhikkhu   antarāmagge  āyasmato
revatassa   vissāsā  taṃ  cīvaraṃ  aggahesi  .  athakho  āyasmā  revato
āyasmatā   sārīputtena   samāgantvā   pucchi   ahaṃ   bhante   therassa
cīvaraṃ   pāhesiṃ   sampattaṃ   taṃ   cīvaranti   .   nāhantaṃ  āvuso  cīvaraṃ
passāmīti   .   athakho   āyasmā   revato  taṃ  bhikkhuṃ  etadavoca  ahaṃ
Āvuso  āyasmato  hatthe  therassa  cīvaraṃ  pāhesiṃ  kahantaṃ  cīvaranti .
Ahaṃ   bhante   āyasmato  vissāsā  taṃ  cīvaraṃ  aggahesinti  .  bhagavato
etamatthaṃ ārocesuṃ.
     {171.1}   Idha   pana   bhikkhave   bhikkhu   bhikkhussa  hatthe  cīvaraṃ
pahiṇati   imaṃ   cīvaraṃ   itthannāmassa   dehīti   .   so   antarāmagge
yo   pahiṇati   tassa   vissāsā   gaṇhāti   suggahitaṃ   .  yassa  pahīyati
tassa vissāsā gaṇhāti duggahitaṃ.
     {171.2}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dehīti  .  so  antarāmagge  yassa  pahīyati
tassa   vissāsā   gaṇhāti   duggahitaṃ   .  yo  pahiṇati  tassa  vissāsā
gaṇhāti suggahitaṃ.
     {171.3}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dehīti   .   so   antarāmagge   suṇāti
yo  pahiṇati  so  kālakatoti  tassa  matakacīvaraṃ  adhiṭṭhāti  svadhiṭṭhitaṃ 1-.
Yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ.
     {171.4}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dehīti  .  so  antarāmagge  suṇāti  yassa
pahīyati   so   kālakatoti   tassa   matakacīvaraṃ   adhiṭṭhāti   dvadhiṭṭhitaṃ .
Yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ.
     {171.5}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dehīti  .  so  antarāmagge  suṇāti  ubho
kālakatāti  yo  pahiṇati  tassa  matakacīvaraṃ  adhiṭṭhāti  svadhiṭṭhitaṃ 2-. Yassa
@Footnote: 1-2 Po. Ma. Yu. svādhiṭṭhitaṃ.
Pahīyati tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ.
     {171.6}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dammīti  .  so  antarāmagge  yo  pahiṇati
tassa   vissāsā   gaṇhāti   duggahitaṃ  .  yassa  pahīyati  tassa  vissāsā
gaṇhāti suggahitaṃ.
     {171.7}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dammīti  .  so  antarāmagge  yassa  pahīyati
tassa   vissāsā   gaṇhāti   suggahitaṃ   .  yo  pahiṇati  tassa  vissāsā
gaṇhāti duggahitaṃ.
     {171.8}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dammīti  .  so  antarāmagge  suṇāti  yo
pahiṇati   so   kālakatoti   tassa   matakacīvaraṃ   adhiṭṭhāti   dvadhiṭṭhitaṃ .
Yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ.
     {171.9}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dammīti  .  so  antarāmagge  suṇāti  yassa
pahīyati   so   kālakatoti  tassa  matakacīvaraṃ  adhiṭṭhāti  svadhiṭṭhitaṃ  .  yo
pahiṇati tassa vissāsā gaṇhāti duggahitaṃ.
     {171.10}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dammīti   .   so   antarāmagge   suṇāti
ubho   kālakatāti  yo  pahiṇati  tassa  matakacīvaraṃ  adhiṭṭhāti  dvadhiṭṭhitaṃ .
Yassa pahīyati tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ.
     [172]   Aṭṭhimā   bhikkhave  mātikā  cīvarassa  uppādāya  sīmāya
Deti    katikāya    deti    bhikkhāpaññattiyā    deti   saṅghassa   deti
ubhatosaṅghassa   deti   vassaṃ   vutthassa   saṅghassa   deti  ādissa  deti
puggalassa   deti   .   sīmāya   deti   yāvatikā   bhikkhū  antosīmagatā
tehi    bhājetabbaṃ    .    katikāya    deti    sambahulā    āvāsā
samānalābhā    honti    ekasmiṃ   āvāse   dinne   sabbattha   dinnaṃ
hoti   .   bhikkhāpaññattiyā   deti   yattha  saṅghassa  dhuvakārā  kariyanti
tattha  deti  1-  .  saṅghassa  deti  sammukhībhūtena  saṅghena  bhājetabbaṃ.
Ubhatosaṅghassa    deti    bahukāpi    bhikkhū    honti    ekā   bhikkhunī
hoti   upaḍḍhaṃ   dātabbaṃ   .   bahukāpi  bhikkhuniyo  honti  eko  bhikkhu
hoti   upaḍḍhaṃ   dātabbaṃ   .   vassaṃ  vutthassa  saṅghassa  deti  yāvatikā
bhikkhū  tasmiṃ  āvāse  vassaṃ  vutthā  tehi  bhājetabbaṃ  .  ādissa deti
yāguyā   vā  bhatte  vā  khādanīye  vā  cīvare  vā  senāsane  vā
bhesajje vā. Puggalassa deti imaṃ cīvaraṃ itthannāmassa dammīti.
                Cīvarakkhandhakaṃ niṭṭhitaṃ aṭṭhamaṃ 2-.
                Imamhi khandhake vatthū channavuti.
                      -----------
                        Tassuddānaṃ
     [173] Rājagahako negamo      disvā vesāliyaṃ gaṇiṃ 3-
          puna rājagahaṃ gantvā        rañño taṃ paṭivedayi.
@Footnote: 1 Yu. demāti. 2 Ma. cīvarakkhandhako aṭṭhamo. 3 Yu. gaṇi.
          Putto sālavatikāya          abhayassa hi atrajo
          jīvatīti kumārena               saṅkhāto jīvako iti.
          So hi takkasilaṃ gantvā     uggahetvā mahābhiso
          sattavassikaābādhaṃ          natthukammena nāsayi.
          Rañño bhagandalābādhaṃ     ālepena apākaḍhi 1-.
          Mamañca itthāgārañca     buddhasaṅghañcupaṭṭhaha 2-.
          Rājagahako ca seṭṭhī          antagaṇṭhitikicchitaṃ
          pajjotassa mahārogaṃ        ghaṭapānena nāsayi.
          Adhikārañca siveyyaṃ          abhisannaṃ sinehayi 3-
          tīhi uppalahatthehi 4-      samattiṃsavirecanaṃ
          pakatattaṃ varaṃ yāci             siveyyañca paṭiggahi
          cīvarañca gihidānaṃ             anuññāsi tathāgato.
          Rājagahe janapade             bahuṃ uppajji cīvaraṃ.
          Pāvāro kosiyañceva       kojavo aḍḍhakāsikaṃ
          uccāvacā ca santuṭṭhi       nāgamesāgamesu ca
          paṭhamaṃ pacchā sadisā          katikā ca paṭiharuṃ
          bhaṇḍāgāraṃ aguttañca     vuṭṭhāpenti tatheva ca
          ussannaṃ kolāhalañca      kathaṃ bhāje kathaṃ dade
          sakātirekabhāgena             paṭiviso kathaṃ dade
@Footnote: 1 Po. Ma. Yu. apākaḍḍhi. 2 Po. Ma. -- upaṭṭhahi. 3 Po. Ma. Yu. sinehati.
@4 Yu. tīni uppalahatthena.
          Chakaṇena sītuṇhaṃ 1- ca      uttarituṃ na jānare
          oropentā 2- bhājanañca     pātiyā ca chamāya ca
          upacikā majjhe jīranti      ekato patthinena ca
          pharusāchinnaccibaddhā 3-   addasāsi ubhaṇḍite 4-
          vīmaṃsitvā sakyamuni           anuññāsi ticīvaraṃ
          aññena atirekena          uppajji chiddameva ca
          cātuddīpo varaṃ yāci          dātuṃ vassikasāṭikaṃ
          āgantugamigilānaṃ           upaṭṭhākañca bhesajjaṃ
          dhuvaṃ udakasāṭiṃ ca               paṇītaṃ atikhuddakaṃ
          thullakacchu mukhaṃ khomaṃ          paripuṇṇaṃ adhiṭṭhanaṃ
          pacchimaṃ kato garuko           vikaṇṇo suttamokiri
          lujjanti nappahonti ca     anvādhikaṃ bahūni ca
          andhavane asatiyā            eko vassaṃ utumhi ca
          dve bhātukā rājagahe       upanando puna dvisu
          kucchivikāro gilāno         ubho ceva gilāyanā 5-
          naggā kusā vākacīraṃ         phalakaṃ 6- kesakambalaṃ
          vālaulūkapakkhañca           ajinaṃ akkanālakaṃ
          potthakaṃ nīlapītañca          lohitaṃ mañjeṭṭhena ca
          kaṇhā mahāraṅganāma-     acchinnadasikā tathā
@Footnote: 1 Ma. sītuṇhakā. Yu. sītuṇhi ca. 2 Yu. oropento. 3 Po. Ma. Yu. -- bandhā.
@4 Po. Ma. ubbhaṇḍite. 5 Po. Ma. gilānakā. 6 Ma. Yu. phalako.
          Dīghapupphaphaṇadasā           kañcutirīṭaveṭhanaṃ
          anuppanne pakkamati        saṅgho bhijjati tāvade
          pakkhe dadanti saṅghassa     āyasmā revato pahi
          vissāsagāhādhiṭṭhāti      aṭṭha cīvaramātikāti.
                 ---------------------
                      Campeyyakkhandhakaṃ
     [174]  Tena  samayena  buddho  bhagavā  campāyaṃ  viharati  gaggarāya
pokkharaṇiyā   tīre   .   tena   kho   pana  samayena  kāsīsu  janapadesu
vāsabhagāmo    nāma   hoti   .   tattha   kassapagotto   nāma   bhikkhu
āvāsiko   hoti   tantibaddho   ussukkaṃ   āpanno   kinti   anāgatā
ca   pesalā  bhikkhū  āgaccheyyuṃ  āgatā  ca  pesalā  bhikkhū  phāsuṃ  1-
vihareyyuṃ   ayañca   āvāso  vuḍḍhiṃ  viruḷhiṃ  vepullaṃ  āpajjeyyāti .
Tena   kho   pana   samayena   sambahulā  bhikkhū  kāsīsu  cārikaṃ  caramānā
yena   vāsabhagāmo   tadavasariṃsu   2-   .   addasā  kho  kassapagotto
bhikkhu   te   bhikkhū  dūrato  va  āgacchante  disvāna  āsanaṃ  paññāpesi
pādodakaṃ    pādapīṭhaṃ   pādakathalikaṃ   upanikkhipi   paccuggantvā   pattacīvaraṃ
paṭiggahesi   pānīyena   āpucchi   nahāne   ussukkaṃ   akāsi  ussukkaṃpi
akāsi yāguyā khādanīye bhattasmiṃ.
     {174.1}  Athakho  tesaṃ  āgantukānaṃ  bhikkhūnaṃ  etadahosi  bhaddako
kho  ayaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti  ussukkaṃpi
karoti   yāguyā   khādanīye   bhattasmiṃ   handa   mayaṃ   āvuso   idheva
vāsabhagāme   nivāsaṃ   kappemāti   .   athakho   te  āgantukā  bhikkhū
tattheva vāsabhagāme nivāsaṃ kappesuṃ.
     {174.2}   Athakho  kassapagottassa  bhikkhuno  etadahosi  yo  kho
@Footnote: 1 Po. Ma. Yu. phāsu. 2 Ma. Yu. tadavasaruṃ.
Imesaṃ    āgantukānaṃ    bhikkhūnaṃ   āgantukakilamatho   so   paṭippassaddho
yepīme    gocare    appakataññuno   tedānīme   gocare   pakataññuno
dukkaraṃ   kho   pana   parakulesu   yāvajīvaṃ   ussukkaṃ   kātuṃ  viññatti  ca
manussānaṃ    amanāpā    yannūnāhaṃ    na   ussukkaṃ   kareyyaṃ   yāguyā
khādanīye   bhattasminti   .  so  na  ussukkaṃ  akāsi  yāguyā  khādanīye
bhattasmiṃ   .   athakho   tesaṃ   āgantukānaṃ   bhikkhūnaṃ  etadahosi  pubbe
khvāyaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti 1- ussukkaṃpi
karoti  2-  yāguyā  khādanīye  bhattasmiṃ  sodānāyaṃ  na  ussukkaṃ  karoti
yāguyā    khādanīye    bhattasmiṃ    duṭṭhodānāyaṃ   āvuso   āvāsiko
bhikkhu handa mayaṃ āvuso imaṃ 3- āvāsikaṃ bhikkhuṃ ukkhipāmāti.
     {174.3}  Athakho  te  āgantukā  bhikkhū  sannipatitvā kassapagottaṃ
bhikkhuṃ   etadavocuṃ   pubbe  kho  tvaṃ  āvuso  nahāne  ussukkaṃ  karosi
ussukkaṃpi   karosi   yāguyā   khādanīye   bhattasmiṃ   sodāni   tvaṃ   na
ussukkaṃ   karosi   yāguyā   khādanīye   bhattasmiṃ  āpattiṃ  tvaṃ  āvuso
āpanno   passasetaṃ   āpattinti   .   natthi   me   āvuso  āpatti
yamahaṃ   passeyyanti   .   athakho   te   āgantukā  bhikkhū  kassapagottaṃ
bhikkhuṃ āpattiyā adassane ukkhipiṃsu.
     {174.4}     Athakho    kassapagottassa    bhikkhuno    etadahosi
ahaṃ    kho   etaṃ   na   jānāmi   āpatti   vā   esā   anāpatti
vā      āpanno      camhi      anāpanno      vā     ukkhitto
@Footnote: 1-2 Ma. Yu. akāsi. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti.
Camhi   anukkhitto   vā   dhammikena   vā   adhammikena   vā   kuppena
vā   akuppena   vā   ṭhānārahena  vā  aṭṭhānārahena  vā  yannūnāhaṃ
campaṃ    gantvā    bhagavantaṃ    etamatthaṃ    puccheyyanti    .   athakho
kassapagotto     bhikkhu     senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena   campā   tena   pakkāmi  anupubbena  yena  campā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ  āgantukehi
bhikkhūhi saddhiṃ paṭisammodituṃ.
     {174.5}    Athakho    bhagavā   kassapagottaṃ   bhikkhuṃ   etadavoca
kacci   bhikkhu  khamanīyaṃ  kacci  yāpanīyaṃ  kaccisi  1-  appakilamathena  addhānaṃ
āgato   kuto   ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   appakilamathena   cāhaṃ   bhante   addhānaṃ  āgato  atthi  bhante
kāsīsu   janapadesu   vāsabhagāmo   nāma   tatthāhaṃ   [2]-   āvāsiko
tantibaddho   ussukkaṃ   āpanno   kinti   anāgatā   ca  pesalā  bhikkhū
āgaccheyyuṃ   āgatā   ca   pesalā   bhikkhū   phāsuṃ   vihareyyuṃ  ayañca
āvāso    vuḍḍhiṃ   viruḷhiṃ   vepullaṃ   āpajjeyyāti   athakho   bhante
sambahulā    bhikkhū    kāsīsu    cārikaṃ   caramānā   yena   vāsabhagāmo
tadavasariṃsu  3-  addasaṃ  kho  ahaṃ  bhante  te  bhikkhū dūrato va āgacchante
disvāna     āsanaṃ    paññāpesiṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
upanikkhipiṃ    paccuggantvā   pattacīvaraṃ   paṭiggahesiṃ   pānīyena   āpucchiṃ
nahāne    ussukkaṃ    akāsiṃ   ussukkaṃpi   akāsiṃ   yāguyā   khādanīye
@Footnote: 1 Po. Ma. Yu. kacci. 2 Ma. Yu. bhagavā. 3 Ma. Yu. tadavasaruṃ.
Bhattasmiṃ    athakho    tesaṃ   bhante   āgantukānaṃ   bhikkhūnaṃ   etadahosi
bhaddako   kho  ayaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti
ussukkaṃpi   karoti   yāguyā   khādanīye   bhattasmiṃ   handa  mayaṃ  āvuso
idheva   vāsabhagāme  nivāsaṃ  kappemāti  athakho  te  bhante  āgantukā
bhikkhū   tattheva   vāsabhagāme   nivāsaṃ   kappesuṃ   tassa   mayhaṃ  bhante
etadahosi   yo   kho   imesaṃ   āgantukānaṃ   bhikkhūnaṃ  āgantukakilamatho
so    paṭippassaddho    yepīme    gocare   appakataññuno   tedānīme
gocare   pakataññuno   dukkaraṃ   kho   pana   parakulesu  yāvajīvaṃ  ussukkaṃ
kātuṃ    viññatti   ca   manussānaṃ   amanāpā   yannūnāhaṃ   na   ussukkaṃ
kareyyaṃ  yāguyā  khādanīye  bhattasmiṃ  1-  so  kho ahaṃ bhante na ussukkaṃ
akāsiṃ   yāguyā   khādanīye   bhattasminti   2-   athakho   tesaṃ  bhante
āgantukānaṃ   bhikkhūnaṃ   etadahosi   pubbe   khvāyaṃ  āvuso  āvāsiko
bhikkhu   nahāne   ussukkaṃ   karoti  ussukkaṃpi  karoti  yāguyā  khādanīye
bhattasmiṃ    sodānāyaṃ    na    ussukkaṃ    karoti   yāguyā   khādanīye
bhattasmiṃ    duṭṭhodānāyaṃ    āvuso    āvāsiko   bhikkhu   handa   mayaṃ
āvuso   imaṃ   3-   āvāsikaṃ  bhikkhuṃ  ukkhipāmāti  athakho  te  bhante
āgantukā   bhikkhū   sannipatitvā   maṃ   etadavocuṃ   pubbe   kho   tvaṃ
āvuso    nahāne    ussukkaṃ    karosi   ussukkaṃpi   karosi   yāguyā
khādanīye    bhattasmiṃ   sodāni   tvaṃ   na   ussukkaṃ   karosi   yāguyā
khādanīye    bhattasmiṃ    āpattiṃ   tvaṃ   āvuso   āpanno   passasetaṃ
@Footnote: 1 Po. Ma. Yu. bhattasminti. 2 Ma. bhattasmiṃ. 3 Po. Ma. ayaṃ pāṭho na hoti.
Āpattinti    natthi    me    āvuso    āpatti   yamahaṃ   passeyyanti
athakho   te   bhante   āgantukā   bhikkhū   maṃ   āpattiyā   adassane
ukkhipiṃsu    tassa   mayhaṃ   bhante   etadahosi   ahaṃ   kho   etaṃ   na
jānāmi    āpatti   vā   esā   anāpatti   vā   āpanno   camhi
anāpanno    vā    ukkhitto    camhi    anukkhitto   vā   dhammikena
vā   adhammikena   vā   kuppena   vā   akuppena   vā   ṭhānārahena
vā    aṭṭhānārahena    vā    yannūnāhaṃ    campaṃ   gantvā   bhagavantaṃ
etamatthaṃ puccheyyanti tato ahaṃ bhagavā āgacchāmīti.
     {174.6}   Anāpatti  esā  bhikkhu  nesā  āpatti  anāpannosi
nasi   āpanno   anukkhittosi   nasi   ukkhitto   adhammikenāsi  kammena
ukkhitto  kuppena  aṭṭhānārahena  gaccha  tvaṃ  bhikkhu  tattheva vāsabhagāme
nivāsaṃ  kappehīti  1-  .  evaṃ  bhanteti  kho kassapagotto bhikkhu bhagavato
paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yena vāsabhagāmo tena pakkāmi.
     {174.7}   Athakho   tesaṃ  āgantukānaṃ  bhikkhūnaṃ  ahudeva  kukkuccaṃ
ahu  vippaṭisāro  alābhā  vata  no  na  vata  no  lābhā  dulladdhaṃ  vata
no   na  vata  no  suladdhaṃ  ye  mayaṃ  suddhaṃ  bhikkhuṃ  anāpattikaṃ  avatthusmiṃ
akāraṇe   ukkhipimhā   handa   mayaṃ   āvuso   campaṃ  gantvā  bhagavato
santike  accayaṃ  accayato  desemāti  .  athakho  te  āgantukā  bhikkhū
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya   yena  campā  tena  pakkamiṃsu
@Footnote: 1 Po. kappesīti.
Anupubbena   yena   campā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ  kho  panetaṃ
buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā   te   bhikkhū   etadavoca  kacci  bhikkhave  khamanīyaṃ  kacci
yāpanīyaṃ    kaccittha    1-    appakilamathena   addhānaṃ   āgatā   kuto
ca   tumhe   bhikkhave   āgacchathāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā
appakilamathena    ca   mayaṃ   bhante   addhānaṃ   āgatā   atthi   bhante
kāsīsu  janapadesu  vāsabhagāmo  nāma  tato  mayaṃ  bhagavā  āgacchāmāti.
Tumhe bhikkhave āvāsikaṃ bhikkhuṃ ukkhipitthāti 2-.
     {174.8}  Evaṃ  bhanteti  .  kismiṃ  bhikkhave  vatthusmiṃ  kismiṃ  3-
kāraṇeti    .   avatthusmiṃ   bhagavā   akāraṇeti   .   vigarahi   buddho
bhagavā    ananucchavikaṃ    4-    bhikkhave    5-   ananulomikaṃ   appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
suddhaṃ    bhikkhuṃ    anāpattikaṃ   avatthusmiṃ   akāraṇe   ukkhipissatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ
kathaṃ   katvā   bhikkhū  āmantesi  na  bhikkhave  suddho  bhikkhu  anāpattiko
avatthusmiṃ     akāraṇe    ukkhipitabbo    yo    ukkhipeyya    āpatti
dukkaṭassāti.
     {174.9}   Athakho  te  bhikkhū  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā     bhagavato     pādesu     sirasā     nipatitvā     bhagavantaṃ
etadavocuṃ     accayo     no     bhante     accagamā    yathābāle
@Footnote: 1 Yu. kacci. 2 Po. ukkhipitvāti. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti.
@4 Yu. anucchaviyaṃ. 5 Ma. moghapurisā.
Yathāmūḷhe   yathāakusale   ye   mayaṃ  suddhaṃ  bhikkhuṃ  anāpattikaṃ  avatthusmiṃ
akāraṇe   ukkhipimhā   tesaṃ   no   bhante   bhagavā  accayaṃ  accayato
paṭiggaṇhātu   āyatiṃ   saṃvarāyāti   .   taggha  tumhe  bhikkhave  accayo
accagamā   yathābāle   yathāmūḷhe   yathāakusale   ye   tumhe   suddhaṃ
bhikkhuṃ   anāpattikaṃ   avatthusmiṃ   akāraṇe   ukkhipittha   yato   ca   kho
tumhe   bhikkhave   accayaṃ   accayato   disvā   yathādhammaṃ  paṭikarotha  taṃ
vo    mayaṃ   paṭiggaṇhāma   vuḍḍhi   hesā   bhikkhave   ariyassa   vinaye
yo   accayaṃ   accayato   disvā   yathādhammaṃ   paṭikaroti   āyatiṃ  saṃvaraṃ
āpajjatīti.
     [175]   Tena   kho   pana   samayena  campāyaṃ  bhikkhū  evarūpāni
kammāni    karonti    adhammena   vaggakammaṃ   1-   karonti   adhammena
samaggakammaṃ   2-   karonti   dhammena  vaggakammaṃ  karonti  dhammapaṭirūpakena
vaggakammaṃ    karonti    dhammapaṭirūpakena   samaggakammaṃ   karonti   ekopi
ekaṃ   ukkhipati   ekopi   dve   ukkhipati  ekopi  sambahule  ukkhipati
ekopi    saṅghaṃ   ukkhipati   dvepi   ekaṃ   ukkhipanti   dvepi   dve
ukkhipanti    dvepi    sambahule   ukkhipanti   dvepi   saṅghaṃ   ukkhipanti
@Footnote: 1-2 sabbattha vaggakammanti ca samaggakammanti ca disusanti. tāni pana uposathakkhandhake
@pāliyā na samenti. tattha hi cattārīmāni bhikkhave uposathakammāni
@adhammena vaggaṃ uposathakammantyādikā pāli dissati.
Sambahulāpi   ekaṃ   ukkhipanti   sambahulāpi   dve  ukkhipanti  sambahulāpi
sambahule    ukkhipanti   sambahulāpi   saṅghaṃ   ukkhipanti   saṅghopi   saṅghaṃ
ukkhipati   .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti
vipācenti    kathaṃ   hi   nāma   campāyaṃ   bhikkhū   evarūpāni   kammāni
karissanti    adhammena   vaggakammaṃ   karissanti   .pe.   saṅghopi   saṅghaṃ
ukkhipissatīti   .   athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   bhikkhave   campāyaṃ   bhikkhū   evarūpāni   kammāni  karonti
adhammena  vaggakammaṃ  karonti  .pe.  saṅghopi  saṅghaṃ  ukkhipatīti  .  saccaṃ
bhagavāti   1-  .  vigarahi  buddho  bhagavā  .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā bhikkhū āmantesi.
     [176]  Dhammena  2-  ce  bhikkhave vaggakammaṃ akammaṃ na ca karaṇīyaṃ.
Adhammena  ce  bhikkhave  3-  samaggakammaṃ  akammaṃ  na  ca karaṇīyaṃ. Dhammena
ce  bhikkhave  4-  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ. Dhammapaṭirūpakena ce
bhikkhave   5-  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ  .  dhammapaṭirūpakena  ce
bhikkhave  6-  samaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ . Ekopi ekaṃ ukkhipati
akammaṃ   na   ca   karaṇīyaṃ   .   ekopi  dve  ukkhipati  akammaṃ  na  ca
karaṇīyaṃ   .   ekopi   sambahule   ukkhipati   akammaṃ  na  ca  karaṇīyaṃ .
Ekopi   saṅghaṃ   ukkhipati   akammaṃ   na   ca   karaṇīyaṃ  .  dvepi  ekaṃ
ukkhipanti   akammaṃ   na   ca  karaṇīyaṃ  .  dvepi  dve  ukkhipanti  akammaṃ
na  ca  karaṇīyaṃ  .  dvepi  sambahule  ukkhipanti  akammaṃ  na  ca  karaṇīyaṃ.
@Footnote: 1 Yu. itisaddo na dissati. 2 Po. Ma. adhammena. 3-4-5-6 Ma. ce bhikkhaveti
@na dissati.
Dvepi   saṅghaṃ   ukkhipanti   akammaṃ  na  ca  karaṇīyaṃ  .  sambahulāpi  ekaṃ
ukkhipanti   akammaṃ   na   ca   karaṇīyaṃ   .   sambahulāpi  dve  ukkhipanti
akammaṃ   na   ca   karaṇīyaṃ   .   sambahulāpi  sambahule  ukkhipanti  akammaṃ
na  ca  karaṇīyaṃ  .  sambahulāpi  saṅghaṃ  ukkhipanti  akammaṃ  na  ca  karaṇīyaṃ.
Saṅghopi saṅghaṃ ukkhipati akammaṃ na ca karaṇīyaṃ.
     [177]   Cattārīmāni   bhikkhave   kammāni   adhammena   vaggakammaṃ
adhammena   samaggakammaṃ   dhammena  vaggakammaṃ  dhammena  samaggakammaṃ  1- .
Tatra   bhikkhave   yadidaṃ   2-   adhammena  vaggakammaṃ  idaṃ  bhikkhave  kammaṃ
adhammattā    vaggattā    kuppaṃ   aṭṭhānārahaṃ   na   bhikkhave   evarūpaṃ
kammaṃ   kātabbaṃ   na   ca   mayā   evarūpaṃ   kammaṃ  anuññātaṃ  .  tatra
bhikkhave   yadidaṃ   adhammena   samaggakammaṃ  idaṃ  bhikkhave  kammaṃ  adhammattā
kuppaṃ   aṭṭhānārahaṃ   na   bhikkhave   evarūpaṃ   kammaṃ   kātabbaṃ   na  ca
mayā   evarūpaṃ   kammaṃ   anuññātaṃ   .   tatra  bhikkhave  yadidaṃ  dhammena
vaggakammaṃ   idaṃ   bhikkhave   kammaṃ   vaggattā   kuppaṃ   aṭṭhānārahaṃ   na
bhikkhave   evarūpaṃ   kammaṃ   kātabbaṃ   na   ca   mayā   evarūpaṃ   kammaṃ
anuññātaṃ   .   tatra  bhikkhave  yadidaṃ  dhammena  samaggakammaṃ  idaṃ  bhikkhave
kammaṃ    dhammattā   samaggattā   akuppaṃ   ṭhānārahaṃ   evarūpaṃ   bhikkhave
kammaṃ   kātabbaṃ   evarūpañca   mayā   kammaṃ   anuññātaṃ   .   tasmātiha
bhikkhave    evarūpaṃ    kammaṃ    karissāma    yadidaṃ   dhammena   samagganti
@Footnote: 1 Po. samaggakammanti. 2 Sī. Po. Yu. yamidaṃ.
Evañhi vo bhikkhave sikkhitabbanti.
     [178]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  evarūpāni
kammāni     karonti     adhammena    vaggakammaṃ    karonti    adhammena
samaggakammaṃ    karonti    dhammena   vaggakammaṃ   karonti   dhammapaṭirūpakena
vaggakammaṃ      karonti      dhammapaṭirūpakena     samaggakammaṃ     karonti
ñattivipannaṃpi    kammaṃ    karonti    anussāvanasampannaṃ   anussāvanavipannaṃpi
kammaṃ     karonti     ñattisampannaṃ     ñattivipannaṃpi    anussāvanavipannaṃpi
kammaṃ    karonti    aññatrāpi    dhammā   kammaṃ   karonti   aññatrāpi
vinayā   kammaṃ   karonti   aññatrāpi   satthu   sāsanā   kammaṃ  karonti
paṭikuṭṭhakataṃpi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhānārahaṃ.
     {178.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   evarūpāni  kammāni
karissanti    adhammena    vaggakammaṃ    karissanti    .pe.   paṭikuṭṭhakataṃpi
kammaṃ   karissanti   adhammikaṃ   kuppaṃ   aṭṭhānārahanti   .   athakho   te
bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  chabbaggiyā
bhikkhū  evarūpāni  kammāni  karonti  adhammena  vaggakammaṃ  karonti  .pe.
Paṭikuṭṭhakataṃpi    kammaṃ    karonti   adhammikaṃ   kuppaṃ   aṭṭhānārahanti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  .pe.  vigarahitvā  dhammiṃ
kathaṃ katvā bhikkhū āmantesi.
     [179]   Adhammena   ce   bhikkhave   vaggakammaṃ   akammaṃ   na  ca
Karaṇīyaṃ  .  adhammena  ce  bhikkhave  samaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ.
Dhammena  ce  bhikkhave  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ. Dhammapaṭirūpakena
ce   bhikkhave  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ  .  dhammapaṭirūpakena  ce
bhikkhave    samaggakammaṃ   akammaṃ   na   ca   karaṇīyaṃ   .   ñattivipannañce
bhikkhave    kammaṃ    anusāvanasampannaṃ    akammaṃ    na   ca   karaṇīyaṃ  .
Anusāvanavipannañce      bhikkhave      kammaṃ     ñattisampannaṃ     akammaṃ
na   ca   karaṇīyaṃ   .   ñattivipannañce   bhikkhave  kammaṃ  anussāvanavipannaṃ
akammaṃ   na   ca   karaṇīyaṃ  .  aññatrāpi  bhikkhave  dhammā  kammaṃ  akammaṃ
na  ca  karaṇīyaṃ  .  aññatrāpi  bhikkhave  1-  vinayā  kammaṃ  akammaṃ  na ca
karaṇīyaṃ   .   aññatrāpi   bhikkhave  satthu  sāsanā  kammaṃ  akammaṃ  na  ca
karaṇīyaṃ   .  paṭikuṭṭhakataṃ  ce  bhikkhave  kammaṃ  adhammikaṃ  kuppaṃ  aṭṭhānārahaṃ
akammaṃ na ca karaṇīyaṃ.
     [180]    Chayimāni    bhikkhave   kammāni   adhammakammaṃ   vaggakammaṃ
samaggakammaṃ        dhammapaṭirūpakena       vaggakammaṃ       dhammapaṭirūpakena
samaggakammaṃ dhammena samaggakammaṃ.
     [181]  Katamañca  bhikkhave  adhammakammaṃ  .  ñattidutiye  ce bhikkhave
kamme   ekāya   ñattiyā  kammaṃ  karoti  na  ca  kammavācaṃ  anussāveti
adhammakammaṃ   .   ñattidutiye   ce  bhikkhave  kamme  dvīhi  ñattīhi  kammaṃ
karoti   na   ca   kammavācaṃ   anussāveti   adhammakammaṃ   .  ñattidutiye
ce   bhikkhave  kamme  ekāya  kammavācāya  kammaṃ  karoti  na  ca  ñattiṃ
@Footnote: 1 Ma. Yu.  ayaṃ pāṭho na dissati.
Ṭhapeti    adhammakammaṃ   .   ñattidutiye   ce   bhikkhave   kamme   dvīhi
kammavācāhi   kammaṃ   karoti   na   ca   ñattiṃ   ṭhapeti   adhammakammaṃ .
Ñatticatutthe   ce   bhikkhave   kamme   ekāya   ñattiyā  kammaṃ  karoti
na   ca   kammavācaṃ   anussāveti   adhammakammaṃ   .   ñatticatutthe   ce
bhikkhave   kamme   dvīhi   ñattīhi   tīhi   ñattīhi   catūhi   ñattīhi  kammaṃ
karoti   na   ca   kammavācaṃ   anussāveti   adhammakammaṃ  .  ñatticatutthe
ce   bhikkhave  kamme  ekāya  kammavācāya  kammaṃ  karoti  na  ca  ñattiṃ
ṭhapeti   adhammakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme   dvīhi
kammavācāhi     tīhi     kammavācāhi     catūhi    kammavācāhi    kammaṃ
karoti   na   ca   ñattiṃ   ṭhapeti   adhammakammaṃ  .  idaṃ  vuccati  bhikkhave
adhammakammaṃ.
     [182]  Katamañca  bhikkhave  vaggakammaṃ  .  ñattidutiye  ce  bhikkhave
kamme    yāvatikā    bhikkhū    kammappattā    te   anāgatā   honti
chandārahānaṃ    chando    anāhaṭo    hoti    sammukhībhūtā   paṭikkosanti
vaggakammaṃ   .   ñattidutiye   ce   bhikkhave   kamme   yāvatikā   bhikkhū
kammappattā   te   āgatā   honti   chandārahānaṃ   chando   anāhaṭo
hoti    sammukhībhūtā    paṭikkosanti    vaggakammaṃ   .   ñattidutiye   ce
bhikkhave   kamme   yāvatikā   bhikkhū   kammappattā  te  āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti    sammukhībhūtā    paṭikkosanti
vaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme   yāvatikā  bhikkhū
Kammappattā   te   anāgatā   honti   chandārahānaṃ   chando  anāhaṭo
hoti     sammukhībhūtā     paṭikkosanti    vaggakammaṃ    .    ñatticatutthe
ce   bhikkhave   kamme   yāvatikā   bhikkhū   kammappattā   te  āgatā
honti     chandārahānaṃ     chando     anāhaṭo    hoti    sammukhībhūtā
paṭikkosanti    vaggakammaṃ    .    ñatticatutthe   ce   bhikkhave   kamme
yāvatikā    bhikkhū   kammappattā   te   āgatā   honti   chandārahānaṃ
chando    āhaṭo    hoti    sammukhībhūtā   paṭikkosanti   vaggakammaṃ  .
Idaṃ vuccati bhikkhave vaggakammaṃ.
     [183]  Katamañca  bhikkhave  samaggakammaṃ  .  ñattidutiye  ce bhikkhave
kamme    yāvatikā    bhikkhū    kammappattā    te    āgatā   honti
chandārahānaṃ    chando    āhaṭo    hoti   sammukhībhūtā   nappaṭikkosanti
samaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme  yāvatikā  bhikkhū
kammappattā    te   āgatā   honti   chandārahānaṃ   chando   āhaṭo
hoti    sammukhībhūtā    nappaṭikkosanti    samaggakammaṃ   .   idaṃ   vuccati
bhikkhave samaggakammaṃ.
     [184]    Katamañca    bhikkhave    dhammapaṭirūpakena   vaggakammaṃ  .
Ñattidutiye   ce   bhikkhave  kamme  paṭhamaṃ  kammavācaṃ  anussāveti  pacchā
ñattiṃ   ṭhapeti   yāvatikā   bhikkhū   kammappattā   te  anāgatā  honti
chandārahānaṃ    chando    anāhaṭo    hoti    sammukhībhūtā   paṭikkosanti
dhammapaṭirūpakena   vaggakammaṃ   .   ñattidutiye  ce  bhikkhave  kamme  paṭhamaṃ
Kammavācaṃ    anussāveti    pacchā    ñattiṃ   ṭhapeti   yāvatikā   bhikkhū
kammappattā   te   āgatā   honti   chandārahānaṃ   chando   anāhaṭo
hoti    sammukhībhūtā    paṭikkosanti    dhammapaṭirūpakena    vaggakammaṃ   .
Ñattidutiye   ce   bhikkhave  kamme  paṭhamaṃ  kammavācaṃ  anussāveti  pacchā
ñattiṃ   ṭhapeti   yāvatikā   bhikkhū   kammappattā   te   āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti    sammukhībhūtā    paṭikkosanti
dhammapaṭirūpakena    vaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme
paṭhamaṃ    kammavācaṃ    anussāveti    pacchā   ñattiṃ   ṭhapeti   yāvatikā
bhikkhū    kammappattā    te   anāgatā   honti   chandārahānaṃ   chando
anāhaṭo      hoti     sammukhībhūtā     paṭikkosanti     dhammapaṭirūpakena
vaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme   paṭhamaṃ  kammavācaṃ
anussāveti   pacchā   ñattiṃ   ṭhapeti  yāvatikā  bhikkhū  kammappattā  te
āgatā   honti   chandārahānaṃ   chando   anāhaṭo   hoti   sammukhībhūtā
paṭikkosanti    dhammapaṭirūpakena    vaggakammaṃ    .    ñatticatutthe    ce
bhikkhave   kamme   paṭhamaṃ   kammavācaṃ   anussāveti  pacchā  ñattiṃ  ṭhapeti
yāvatikā    bhikkhū   kammappattā   te   āgatā   honti   chandārahānaṃ
chando    āhaṭo    hoti    sammukhībhūtā   paṭikkosanti   dhammapaṭirūpakena
vaggakammaṃ. Idaṃ vuccati bhikkhave dhammapaṭirūpakena vaggakammaṃ.
     [185]    Katamañca    bhikkhave   dhammapaṭirūpakena   samaggakammaṃ  .
Ñattidutiye   ce   bhikkhave  kamme  paṭhamaṃ  kammavācaṃ  anussāveti  pacchā
Ñattiṃ   ṭhapeti   yāvatikā   bhikkhū   kammappattā   te   āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti   sammukhībhūtā   nappaṭikkosanti
dhammapaṭirūpakena   samaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme
paṭhamaṃ    kammavācaṃ    anussāveti    pacchā   ñattiṃ   ṭhapeti   yāvatikā
bhikkhū    kammappattā    te    āgatā   honti   chandārahānaṃ   chando
āhaṭo     hoti     sammukhībhūtā     nappaṭikkosanti     dhammapaṭirūpakena
samaggakammaṃ. Idaṃ vuccati bhikkhave dhammapaṭirūpakena samaggakammaṃ.
     [186]   Katamañca   bhikkhave   dhammena  samaggakammaṃ  .  ñattidutiye
ce   bhikkhave  kamme  paṭhamaṃ  ñattiṃ  ṭhapeti  pacchā  ekāya  kammavācāya
kammaṃ   karoti   yāvatikā   bhikkhū   kammappattā   te   āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti   sammukhībhūtā   nappaṭikkosanti
dhammena   samaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme  paṭhamaṃ
ñattiṃ   ṭhapeti   pacchā   tīhi   kammavācāhi   kammaṃ   karoti   yāvatikā
bhikkhū    kammappattā    te    āgatā   honti   chandārahānaṃ   chando
āhaṭo     hoti     sammukhībhūtā     nappaṭikkosanti     .    dhammena
samaggakammaṃ. Idaṃ vuccati bhikkhave dhammena samaggakammaṃ.
     [187]    Pañca    saṅghā    catuvaggo   bhikkhusaṅgho   pañcavaggo
bhikkhusaṅgho  dasavaggo  bhikkhusaṅgho  vīsativaggo  bhikkhusaṅgho atirekavīsativaggo
bhikkhusaṅghoti   1-   .   tatra   bhikkhave   yvāyaṃ  catuvaggo  bhikkhusaṅgho
ṭhapetvā    tīṇi    kammāni    upasampadaṃ   pavāraṇaṃ   abbhānaṃ   dhammena
@Footnote: 1 Ma. Yu. itisaddo na dassati.
Samaggo    sabbakammesu    kammappatto    .   tatra   bhikkhave   yvāyaṃ
pañcavaggo   bhikkhusaṅgho   ṭhapetvā   dve  kammāni  majjhimesu  janapadesu
upasampadaṃ   abbhānaṃ   dhammena   samaggo   sabbakammesu   kammappatto .
Tatra   bhikkhave   yvāyaṃ   dasavaggo   bhikkhusaṅgho  ṭhapetvā  ekaṃ  kammaṃ
abbhānaṃ    dhammena    samaggo   sabbakammesu   kammappatto   .   tatra
bhikkhave     yvāyaṃ     vīsativaggo    bhikkhusaṅgho    dhammena    samaggo
sabbakammesu   kammappatto   .  tatra  bhikkhave  yvāyaṃ  atirekavīsativaggo
bhikkhusaṅgho dhammena samaggo sabbakammesu kammappatto.
     [188]  Catuvaggakaraṇañce  bhikkhave  kammaṃ bhikkhunīcatuttho kammaṃ kareyya
akammaṃ  na  ca  karaṇīyaṃ  .  catuvaggakaraṇañce bhikkhave kammaṃ sikkhamānācatuttho
.pe.   sāmaṇeracatuttho   sāmaṇerīcatuttho   sikkhaṃ   paccakkhātakacatuttho
antimavatthuṃ   ajjhāpannakacatuttho   āpattiyā   adassane  ukkhittakacatuttho
āpattiyā     appaṭikamme    ukkhittakacatuttho    pāpikāya    diṭṭhiyā
appaṭinissagge    ukkhittakacatuttho    paṇḍakacatuttho   theyyasaṃvāsakacatuttho
titthiyapakkantakacatuttho        tiracchānagatacatuttho       mātughātakacatuttho
pitughātakacatuttho         arahantaghātakacatuttho         bhikkhunīdūsakacatuttho
saṅghabhedakacatuttho       lohituppādakacatuttho       ubhatobyañjanakacatuttho
nānāsaṃvāsakacatuttho    nānāsīmāya    ṭhitacatuttho    iddhiyā   vehāse
ṭhitacatuttho     yassa    saṅgho    kammaṃ    karoti    taṃcatuttho    kammaṃ
Kareyya akammaṃ na ca karaṇīyaṃ.
                      Catuvaggakaraṇaṃ.
     [189]    Pañcavaggakaraṇañce    bhikkhave    kammaṃ    bhikkhunīpañcamo
kammaṃ   kareyya   akammaṃ   na  ca  karaṇīyaṃ  .  pañcavaggakaraṇañce  bhikkhave
kammaṃ    sikkhamānāpañcamo    .pe.   sāmaṇerapañcamo   sāmaṇerīpañcamo
sikkhaṃ       paccakkhātakapañcamo      antimavatthuṃ      ajjhāpannakapañcamo
āpattiyā    adassane    ukkhittakapañcamo    āpattiyā    appaṭikamme
ukkhittakapañcamo    pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhittaka-
pañcamo     paṇḍakapañcamo     theyyasaṃvāsakapañcamo     titthiyapakkantaka-
pañcamo    tiracchānagatapañcamo    mātughātakapañcamo     pitughātakapañcamo
arahantaghātakapañcamo         bhikkhunīdūsakapañcamo        saṅghabhedakapañcamo
lohituppādakapañcamo        ubhatobyañjanakapañcamo        nānāsaṃvāsaka-
pañcamo    nānāsīmāya   ṭhitapañcamo   iddhiyā   vehāse   ṭhitapañcamo
yassa   saṅgho   kammaṃ   karoti  taṃpañcamo  kammaṃ  kareyya  akammaṃ  na  ca
karaṇīyaṃ.
                      Pañcavaggakaraṇaṃ.
     [190]   Dasavaggakaraṇañce   bhikkhave   kammaṃ   bhikkhunīdasamo   kammaṃ
kareyya   akammaṃ   na   ca   karaṇīyaṃ  .  dasavaggakaraṇañce  bhikkhave  kammaṃ
sikkhamānādasamo     .pe.    sāmaṇeradasamo    sāmaṇerīdasamo    sikkhaṃ
paccakkhātakadasamo      antimavatthuṃ      ajjhāpannakadasamo     āpattiyā
Adassane    ukkhittakadasamo    āpattiyā   appaṭikamme   ukkhittakadasamo
pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhittakadasamo    paṇḍakadasamo
theyyasaṃvāsakadasamo        titthiyapakkantakadasamo        tiracchānagatadasamo
mātughātakadasamo           pitughātakadasamo          arahantaghātakadasamo
bhikkhunīdūsakadasamo          saṅghabhedakadasamo          lohituppādakadasamo
ubhatobyañjanakadasamo          nānāsaṃvāsakadasamo          nānāsīmāya
ṭhitadasamo    iddhiyā    vehāse    ṭhitadasamo   [1]-   yassa   saṅgho
kammaṃ karoti taṃdasamo kammaṃ kareyya akammaṃ na ca karaṇīyaṃ.
                      Dasavaggakaraṇaṃ.
     [191]   Vīsativaggakaraṇañce   bhikkhave   kammaṃ   bhikkhunīvīso   kammaṃ
kareyya    akammaṃ   na   ca   karaṇīyaṃ   .   vīsativaggakaraṇañce   bhikkhave
kammaṃ    sikkhamānāvīso    .pe.   sāmaṇeravīso   sāmaṇerīvīso   sikkhaṃ
paccakkhātakavīso       antimavatthuṃ      ajjhāpannakavīso      āpattiyā
adassane    ukkhittakavīso    āpattiyā    appaṭikamme    ukkhittakavīso
pāpikāya     diṭṭhiyā     appaṭinissagge    ukkhittakavīso    paṇḍakavīso
theyyasaṃvāsakavīso          titthiyapakkantakavīso         tiracchānagatavīso
mātughātakavīso     pitughātakavīso     arahantaghātakavīso    bhikkhunīdūsakavīso
saṅghabhedakavīso          lohituppādakavīso          ubhatobyañjanakavīso
nānāsaṃvāsakavīso    nānāsīmāya    ṭhitavīso    [2]-    yassa   saṅgho
kammaṃ karoti taṃvīso kammaṃ kareyya akammaṃ na ca karaṇīyaṃ.
@Footnote: 1 Ma. dasa vaggakaraṇañce kammaṃ. 2 Po. Ma. iddhiyā vehāse ṭhitavīso kammaṃ
@kareyya.
                      Vīsativaggakaraṇaṃ.
     [192]  Pārivāsikacatuttho  ce  bhikkhave  parivāsaṃ  dadeyya  mūlāya
paṭikasseyya    mānattaṃ    dadeyya    taṃvīso    abbheyya   akammaṃ   na
ca   karaṇīyaṃ   .   mūlāya   paṭikassanārahacatuttho   ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ   na   ca   karaṇīyaṃ  .  mānattārahacatuttho  ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ   na   ca  karaṇīyaṃ  .  mānattacārikacatuttho  ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ   na   ca   karaṇīyaṃ  .  abbhānārahacatuttho  ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ na ca karaṇīyaṃ.
     [193]   Ekaccassa   bhikkhave   saṅghamajjhe   paṭikkosanā   rūhati
ekaccassa   na   rūhati   .  kassa  ca  bhikkhave  saṅghamajjhe  paṭikkosanā
na   rūhati  .  bhikkhuniyā  bhikkhave  saṅghamajjhe  paṭikkosanā  na  rūhati .
Sikkhamānāya    bhikkhave    .pe.   sāmaṇerassa   bhikkhave   sāmaṇeriyā
bhikkhave   sikkhaṃ   paccakkhātakassa   bhikkhave   antimavatthuṃ   ajjhāpannakassa
bhikkhave    ummattakassa   bhikkhave   khittacittassa   bhikkhave   vedanaṭṭassa
bhikkhave    āpattiyā    adassane   ukkhittakassa   bhikkhave   āpattiyā
appaṭikamme      ukkhittakassa      bhikkhave      pāpikāya     diṭṭhiyā
Appaṭinissagge      ukkhittakassa     bhikkhave     paṇḍakassa     bhikkhave
theyyasaṃvāsakassa        bhikkhave       titthiyapakkantakassa       bhikkhave
tiracchānagatassa     bhikkhave     mātughātakassa    bhikkhave    pitughātakassa
bhikkhave     arahantaghātakassa     bhikkhave     bhikkhunīdūsakassa     bhikkhave
saṅghabhedakassa    bhikkhave   lohituppādakassa   bhikkhave   ubhatobyañjanakassa
bhikkhave    nānāsaṃvāsakassa    bhikkhave   nānāsīmāya   ṭhitassa   bhikkhave
iddhiyā   vehāse   ṭhitassa  bhikkhave  yassa  saṅgho  kammaṃ  karoti  tassa
[1]-   Bhikkhave   saṅghamajjhe   paṭikkosanā   na  rūhati  .  imesaṃ  kho
bhikkhave   saṅghamajjhe   paṭikkosanā   na   rūhati   .  kassa  ca  bhikkhave
saṅghamajjhe    paṭikkosanā   rūhati   .   bhikkhussa   bhikkhave   pakatattassa
samānasaṃvāsakassa    samānasīmāya    ṭhitassa    antamaso    anantarikassāpi
bhikkhuno     viññāpentassa    saṅghamajjhe    paṭikkosanā    rūhati   .
Imassa kho bhikkhave saṅghamajjhe paṭikkosanā rūhati.
     [194]   Dvemā   bhikkhave   nissāraṇā  atthi  bhikkhave  puggalo
appatto   nissāraṇaṃ  taṃ  ce  saṅgho  nissāreti  ekacco  sunissārito
ekacco   dunnissārito   .   katamo   ca  bhikkhave  puggalo  appatto
nissāraṇaṃ   taṃ   ce   saṅgho  nissāreti  dunnissārito  .  idha  [2]-
bhikkhave   bhikkhu   suddho  hoti  anāpattiko  taṃ  ce  saṅgho  nissāreti
dunnissārito    .    ayaṃ    vuccati    bhikkhave    puggalo   appatto
nissāraṇaṃ   taṃ   ce   saṅgho   nissāreti   dunnissārito   .   katamo
@Footnote: 1 Po. Ma. ca. 2 Ma. Yu. pana.
Ca   bhikkhave   puggalo  appatto  nissāraṇaṃ  taṃ  ce  saṅgho  nissāreti
sunissārito  .  idha  bhikkhave  bhikkhu  bālo  hoti abyatto āpattibahulo
anapadāno   gihisaṃsaṭṭho   viharati   ananulomikehi   gihisaṃsaggehi   taṃ  ce
saṅgho   nissāreti   sunissārito   .   ayaṃ   vuccati  bhikkhave  puggalo
appatto nissāraṇaṃ taṃ ce saṅgho nissāreti sunissārito.
     [195]   Dvemā   bhikkhave   osāraṇā  atthi  bhikkhave  puggalo
appatto   osāraṇaṃ   taṃ  ce  saṅgho  osāreti  ekacco  sosārito
ekacco   dosārito   .   katamo   ca   bhikkhave   puggalo  appatto
osāraṇaṃ    taṃ   ce   saṅgho   osāreti   dosārito   .   paṇḍako
bhikkhave   appatto  osāraṇaṃ  tañce  saṅgho  osāreti  dosārito .
Theyyasaṃvāsako     bhikkhave     .pe.     titthiyapakkantako     bhikkhave
tiracchānagato    bhikkhave   mātughātako   bhikkhave   pitughātako   bhikkhave
arahantaghātako     bhikkhave     bhikkhunīdūsako     bhikkhave    saṅghabhedako
bhikkhave     lohituppādako     bhikkhave     ubhatobyañjanako    bhikkhave
appatto   osāraṇaṃ   taṃ   ce   saṅgho   osāreti   dosārito  .
Ayaṃ   vuccati   bhikkhave   puggalo   appatto  osāraṇaṃ  taṃ  ce  saṅgho
osāreti   dosārito   .   katamo   ca   bhikkhave  puggalo  appatto
osāraṇaṃ  taṃ  ce  saṅgho  osāreti  sosārito  [1]- . Hatthacchinno
bhikkhave  appatto  osāraṇaṃ  taṃ  ce  saṅgho  osāreti  sosārito .
Pādacchinno      bhikkhave      .pe.     hatthapādacchinno     bhikkhave
@Footnote: 1 Ma. Yu. ime vuccanti bhikkhave puggalā appattā osāraṇaṃ te ce saṅgho osāreti
@dosāritā.
Kaṇṇacchinno     bhikkhave     nāsacchinno    bhikkhave    kaṇṇanāsacchinno
bhikkhave   aṅgulicchinno   bhikkhave   aḷacchinno   bhikkhave   kaṇḍaracchinno
bhikkhave    phaṇahatthako   bhikkhave   khujjo   bhikkhave   vāmano   bhikkhave
galagaṇḍī     bhikkhave    lakkhaṇāhato    bhikkhave    kasāhato    bhikkhave
likhitako   bhikkhave   sīpadī   1-  bhikkhave  pāparogī  bhikkhave  parisadūsako
bhikkhave   kāṇo   bhikkhave   kuṇī   bhikkhave   khañjo  bhikkhave  pakkhahato
bhikkhave    chinniriyapatho    bhikkhave    jarādubbalo    bhikkhave    andho
bhikkhave   mūgo  bhikkhave  badhiro  bhikkhave  andhamūgo  bhikkhave  andhabadhiro
bhikkhave    mūgabadhiro    bhikkhave    andhamūgabadhiro    bhikkhave   appatto
osāraṇaṃ   taṃ   ce   saṅgho   osāreti   sosārito  .  ayaṃ  vuccati
bhikkhave   puggalo   appatto   osāraṇaṃ   taṃ   ce  saṅgho  osāreti
sosārito [2]-.
                Vāsabhagāmabhāṇavāraṃ paṭhamaṃ 3-.
     [196]  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā.
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
natthi   me   āvuso   āpatti   yamahaṃ   passeyyanti   .   taṃ  saṅgho
āpattiyā   adassane   ukkhipati   adhammakammaṃ   .   idha   pana  bhikkhave
bhikkhussa   na   hoti   āpatti  paṭikātabbā  .  tamenaṃ  codeti  saṅgho
vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ  tamenaṃ  āvuso āpanno
@Footnote: 1 Ma. Yu. sīpadiko. 2 Ma. Yu. ime vuccanti bhikkhave puggalā appattā osāraṇaṃ
@te ce saṅgho osāreti sosāritā. 3 Yu. āsabhagāmabhāṇavāro niṭṭhito paṭhamo.
Paṭikarohi   taṃ   āpattinti   .  so  evaṃ  vadeti  natthi  me  āvuso
āpatti   yamahaṃ   paṭikareyyanti   .  taṃ  saṅgho  āpattiyā  appaṭikamme
ukkhipati   adhammakammaṃ  .  idha  pana  bhikkhave  bhikkhussa  na  hoti  pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā  ekapuggalo  vā  pāpikā  te  āvuso  diṭṭhi  paṭinissajjetaṃ pāpikaṃ
diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso  pāpikā  diṭṭhi yamahaṃ
paṭinissajjeyyanti   .   taṃ   saṅgho   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave   bhikkhussa   na   hoti
āpatti    daṭṭhabbā   na   hoti   āpatti   paṭikātabbā   .   tamenaṃ
codeti   saṅgho   vā   sambahulā  vā  ekapuggalo  vā  āpattiṃ  tvaṃ
āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi  taṃ  āpattinti .
So   evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  passeyyaṃ  natthi
me   āvuso   āpatti   yamahaṃ  paṭikareyyanti  .  taṃ  saṅgho  adassane
vā appaṭikamme vā ukkhipati adhammakammaṃ.
     {196.1}  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā
na  hoti  pāpikā  diṭṭhi  paṭinissajjetā  .  tamenaṃ  codeti  saṅgho vā
sambahulā   vā   ekapuggalo   vā   āpattiṃ   tvaṃ  āvuso  āpanno
passasetaṃ  āpattiṃ  pāpikā  te  diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti.
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ passeyyaṃ natthi me
pāpikā   diṭṭhi   yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho  adassane  vā
Appaṭinissagge   vā   ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave
bhikkhussa   na   hoti   āpatti   paṭikātabbā   na  hoti  pāpikā  diṭṭhi
paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā   sambahulā   vā
ekapuggalo    vā    āpattiṃ    tvaṃ   āvuso   āpanno   paṭikarohi
taṃ   āpattiṃ   pāpikā   te   diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi
me   āvuso   pāpikā   diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho
appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.
     {196.2}   Idha   pana   bhikkhave   bhikkhussa   na   hoti  āpatti
daṭṭhabbā    na    hoti   āpatti   paṭikātabbā   na   hoti   pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā   ekapuggalo   vā   āpattiṃ   tvaṃ   āvuso  āpanno  passasetaṃ
āpattiṃ   paṭikarohi   taṃ   āpattiṃ   pāpikā   te  diṭṭhi  paṭinissajjetaṃ
pāpikaṃ  diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso āpatti yamahaṃ
passeyyaṃ   natthi   me   āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi  me
āvuso  pāpikā  diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho adassane
vā appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.
     [197]  Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā .
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
Tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
āmāvuso   passāmīti   .   taṃ   saṅgho  āpattiyā  adassane  ukkhipati
adhammakammaṃ    .    idha    pana    bhikkhave   bhikkhussa   hoti   āpatti
paṭikātabbā  .  tamenaṃ  codeti  saṅgho  vā  sambahulā  vā ekapuggalo
vā   āpattiṃ   tvaṃ   āvuso   āpanno  paṭikarohi  taṃ  āpattinti .
So   evaṃ  vadeti  āmāvuso  paṭikarissāmīti  .  taṃ  saṅgho  āpattiyā
appaṭikamme   ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave  bhikkhussa
hoti   pāpikā   diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti  saṅgho
vā   sambahulā   vā   ekapuggalo   vā  pāpikā  te  āvuso  diṭṭhi
paṭinissajjetaṃ   pāpikaṃ   diṭṭhinti   .   so   evaṃ   vadeti  āmāvuso
paṭinissajjissāmīti   .   taṃ   saṅgho   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhipati adhammakammaṃ.
     {197.1}   Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā
hoti   āpatti   paṭikātabbā   .   hoti   āpatti   daṭṭhabbā   hoti
pāpikā    diṭṭhi    paṭinissajjetā   .   hoti   āpatti   paṭikātabbā
hoti   pāpikā   diṭṭhi   paṭinissajjetā   .   hoti  āpatti  daṭṭhabbā
hoti   āpatti   paṭikātabbā   hoti  pāpikā  diṭṭhi  paṭinissajjetā .
Tamenaṃ    codeti   saṅgho   vā   sambahulā   vā   ekapuggalo   vā
āpattiṃ    tvaṃ    āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi
taṃ   āpattiṃ   pāpikā   te   diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So   evaṃ   vadeti   āmāvuso   passāmi   āma   paṭikarissāmi  āma
Paṭinissajjissāmīti   .   taṃ   saṅgho   adassane   vā  appaṭikamme  vā
appaṭinissagge vā ukkhipati adhammakammaṃ.
     [198]  Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā .
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
natthi   me   āvuso   āpatti   yamahaṃ   passeyyanti   .   taṃ  saṅgho
āpattiyā   1-   adassane   ukkhipati  dhammakammaṃ  .  idha  pana  bhikkhave
bhikkhussa   hoti   āpatti   paṭikātabbā   .   tamenaṃ   codeti  saṅgho
vā    sambahulā    vā   ekapuggalo   vā   āpattiṃ   tvaṃ   āvuso
āpanno   paṭikarohi   taṃ   āpattinti   .   so   evaṃ  vadeti  natthi
me  āvuso  āpatti  yamahaṃ  paṭikareyyanti  .  taṃ  saṅgho āpattiyā 2-
appaṭikamme   ukkhipati   dhammakammaṃ   .   idha   pana   bhikkhave   bhikkhussa
hoti   pāpikā   diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti  saṅgho
vā   sambahulā   vā   ekapuggalo   vā  pāpikā  te  āvuso  diṭṭhi
paṭinissajjetaṃ   pāpikaṃ   diṭṭhinti   .   so   evaṃ   vadeti  natthi  me
āvuso   pāpikā   diṭṭhi   yamahaṃ   paṭinissajjeyyanti   .   taṃ   saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhipati dhammakammaṃ.
     {198.1}   Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā
hoti  āpatti  paṭikātabbā  .  hoti  āpatti  daṭṭhabbā  hoti  pāpikā
diṭṭhi   paṭinissajjetā   .   hoti  āpatti  paṭikātabbā  hoti  pāpikā
@Footnote: 1-2 Yu. ayaṃ pāṭho natthi.
Diṭṭhi   paṭinissajjetā   .   hoti   āpatti   daṭṭhabbā  hoti  āpatti
paṭikātabbā    hoti    pāpikā    diṭṭhi   paṭinissajjetā   .   tamenaṃ
codeti   saṅgho   vā   sambahulā   vā   ekapuggalo   vā   āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi  taṃ  āpattiṃ
pāpikā   te   āvuso   1-  diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So   evaṃ   vadeti   natthi   me   āvuso   āpatti  yamahaṃ  passeyyaṃ
natthi  me  [2]-  āpatti  yamahaṃ paṭikareyyaṃ natthi me [3]- pāpikā diṭṭhi
yamahaṃ   paṭinissajjeyyanti   .   taṃ   saṅgho  adassane  vā  appaṭikamme
vā appaṭinissagge vā ukkhipati dhammakammanti.
     [199]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  āyasmā  upāli  bhagavantaṃ  etadavoca  yo  nu  kho bhante
samaggo   saṅgho   sammukhākaraṇīyaṃ   kammaṃ   asammukhā   karoti   dhammakammaṃ
nu   kho   taṃ   bhante  vinayakammanti  .  adhammakammaṃ  taṃ  upāli  avinaya-
kammanti  .  yo  nu  kho  bhante  samaggo  saṅgho  paṭipucchākaraṇīyaṃ kammaṃ
appaṭipucchā     karoti     paṭiññāya    karaṇīyaṃ    kammaṃ    appaṭiññāya
karoti     sativinayārahassa     amūḷhavinayaṃ     deti    amūḷhavinayārahassa
tassapāpiyasikākammaṃ          karoti          tassapāpiyasikākammārahassa
tajjanīyakammaṃ      karoti     tajjanīyakammārahassa     niyassakammaṃ     4-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. āvuso. 3 Ma. āvuso. 4 Yu.
@nissayakammaṃ.
Karoti   niyassakammārahassa   pabbājanīyakammaṃ  karoti  pabbājanīyakammārahassa
paṭisāraṇīyakammaṃ      karoti     paṭisāraṇīyakammārahassa     ukkhepanīyakammaṃ
karoti    ukkhepanīyakammārahassa   parivāsaṃ   deti   parivāsārahaṃ   mūlāya
paṭikassati    mūlāya    paṭikassanārahassa    mānattaṃ   deti   mānattārahaṃ
abbheti   abbhānārahaṃ   upasampādeti   dhammakammaṃ   nu   kho  taṃ  bhante
vinayakammanti.
     {199.1}   Adhammakammaṃ   taṃ  upāli  avinayakammaṃ  yo  kho  upāli
samaggo   saṅgho   sammukhākaraṇīyaṃ   kammaṃ   asammukhā   karoti  evaṃ  kho
upāli   adhammakammaṃ   hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro
hoti  yo  kho  upāli  samaggo  saṅgho  paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā
karoti   paṭiññāya   karaṇīyaṃ   kammaṃ   appaṭiññāya  karoti  sativinayārahassa
amūḷhavinayaṃ    deti    amūḷhavinayārahassa    tassapāpiyasikākammaṃ    karoti
tassapāpiyasikākammārahassa    tajjanīyakammaṃ    karoti    tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa    pabbājanīyakammaṃ    karoti
pabbājanīyakammārahassa      paṭisāraṇīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa
parivāsaṃ   deti   parivāsārahaṃ  mūlāya  paṭikassati  mūlāya  paṭikassanārahassa
mānattaṃ    deti    mānattārahaṃ   abbheti   abbhānārahaṃ   upasampādeti
evaṃ   kho   upāli  adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho
sātisāro hotīti.
     [200]   Yo   nu   kho   bhante  samaggo  saṅgho  sammukhākaraṇīyaṃ
kammaṃ   sammukhā   karoti  dhammakammaṃ  nu  kho  taṃ  bhante  vinayakammanti .
Dhammakammaṃ   taṃ   upāli   vinayakammanti  .  yo  nu  kho  bhante  samaggo
saṅgho     paṭipucchākaraṇīyaṃ     kammaṃ    paṭipucchā    karoti    paṭiññāya
karaṇīyaṃ    kammaṃ    paṭiññāya   karoti   sativinayārahassa   sativinayaṃ   deti
amūḷhavinayārahassa     amūḷhavinayaṃ     deti     tassapāpiyasikākammārahassa
tassapāpiyasikākammaṃ      karoti      tajjanīyakammārahassa     tajjanīyakammaṃ
karoti    niyassakammārahassa   niyassakammaṃ   karoti   pabbājanīyakammārahassa
pabbājanīyakammaṃ      karoti     paṭisāraṇīyakammārahassa     paṭisāraṇīyakammaṃ
karoti        ukkhepanīyakammārahassa       ukkhepanīyakammaṃ       karoti
parivāsārahassa   parivāsaṃ   deti  mūlāya  paṭikassanārahaṃ  mūlāya  paṭikassati
mānattārahassa   mānattaṃ   deti   abbhānārahaṃ   abbheti   upasampadārahaṃ
upasampādeti dhammakammaṃ nu kho taṃ bhante vinayakammanti.
     {200.1}  Dhammakammaṃ  taṃ  upāli  vinayakammaṃ  yo kho upāli samaggo
saṅgho  sammukhākaraṇīyaṃ  kammaṃ  sammukhā  karoti  evaṃ  kho  upāli dhammakammaṃ
hoti  vinayakammaṃ  evañca  pana  saṅgho  anatisāro  hoti  yo  kho upāli
samaggo   saṅgho   paṭipucchākaraṇīyaṃ   kammaṃ   paṭipucchā   karoti  paṭiññāya
karaṇīyaṃ    kammaṃ    paṭiññāya   karoti   sativinayārahassa   sativinayaṃ   deti
amūḷhavinayārahassa        amūḷhavinayaṃ       deti       tassapāpiyasikā-
kammārahassa      tassapāpiyasikākammaṃ     karoti     tajjanīyakammārahassa
Tajjanīyakammaṃ     karoti     niyassakammārahassa     niyassakammaṃ     karoti
pabbājanīyakammārahassa      pabbājanīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      paṭisāraṇīyakammaṃ      karoti     ukkhepanīyakammārahassa
ukkhepanīyakammaṃ    karoti    parivāsārahassa    parivāsaṃ    deti   mūlāya
paṭikassanārahaṃ    mūlāya    paṭikassati    mānattārahassa   mānattaṃ   deti
abbhānārahaṃ   abbheti   upasampadārahaṃ   upasampādeti  evaṃ  kho  upāli
dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti.
     [201]   Yo   nu   kho  bhante  samaggo  saṅgho  sativinayārahassa
amūḷhavinayaṃ    deti    amūḷhavinayārahassa    sativinayaṃ    deti   dhammakammaṃ
nu    kho    taṃ   bhante   vinayakammanti   .   adhammakammaṃ   taṃ   upāli
avinayakammanti  .  yo  nu  kho  bhante  samaggo  saṅgho amūḷhavinayārahassa
tassapāpiyasikākammaṃ          karoti          tassapāpiyasikākammārahassa
amūḷhavinayaṃ    deti    tassapāpiyasikākammārahassa    tajjanīyakammaṃ   karoti
tajjanīyakammārahassa    tassapāpiyasikākammaṃ    karoti    tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa     tajjanīyakammaṃ     karoti
niyassakammārahassa     pabbājanīyakammaṃ     karoti    pabbājanīyakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    paṭisāraṇīyakammaṃ   karoti
paṭisāraṇīyakammārahassa    pabbājanīyakammaṃ    karoti   paṭisāraṇīyakammārahassa
ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa     paṭisāraṇīyakammaṃ
karoti     ukkhepanīyakammārahassa     parivāsaṃ    deti    parivāsārahassa
Ukkhepanīyakammaṃ    karoti    parivāsārahaṃ    mūlāya    paṭikassati   mūlāya
paṭikassanārahassa      parivāsaṃ     deti     mūlāya     paṭikassanārahassa
mānattaṃ     deti    mānattārahaṃ    mūlāya    paṭikassati    mānattārahaṃ
abbheti   abbhānārahassa   mānattaṃ   deti   abbhānārahaṃ   upasampādeti
upasampadārahaṃ   abbheti   dhammakammaṃ  nu  kho  taṃ  bhante  vinayakammanti .
Adhammakammaṃ taṃ upāli avinayakammaṃ.
     {201.1}   Yo   kho   upāli   samaggo  saṅgho  sativinayārahassa
amūḷhavinayaṃ     deti     amūḷhavinayārahassa    sativinayaṃ    deti    evaṃ
kho   upāli   adhammakammaṃ   hoti   avinayakammaṃ   evañca   pana   saṅgho
sātisāro hoti.
     {201.2}   Yo   kho  upāli  samaggo  saṅgho  amūḷhavinayārahassa
tassapāpiyasikākammaṃ     karoti    tassapāpiyasikākammārahassa    amūḷhavinayaṃ
deti    tassapāpiyasikākammārahassa    tajjanīyakammaṃ    karoti    tajjanīya-
kammārahassa      tassapāpiyasikākammaṃ     karoti     tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa     tajjanīyakammaṃ     karoti
niyassakammārahassa     pabbājanīyakammaṃ     karoti    pabbājanīyakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    paṭisāraṇīyakammaṃ   karoti
paṭisāraṇīyakammārahassa      pabbājanīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa
paṭisāraṇīyakammaṃ       karoti       ukkhepanīyakammārahassa       parivāsaṃ
deti     parivāsārahassa     ukkhepanīyakammaṃ     karoti     parivāsārahaṃ
mūlāya          paṭikassati          mūlāya          paṭikassanārahassa
Parivāsaṃ   deti   mūlāya   paṭikassanārahassa   mānattaṃ  deti  mānattārahaṃ
mūlāya    paṭikassati    mānattārahaṃ   abbheti   abbhānārahassa   mānattaṃ
deti    abbhānārahaṃ    upasampādeti    upasampadārahaṃ   abbheti   evaṃ
kho   upāli   adhammakammaṃ   hoti   avinayakammaṃ  .  evañca  pana  saṅgho
sātisāro hotīti.
     [202]   Yo   nu   kho  bhante  samaggo  saṅgho  sativinayārahassa
sativinayaṃ    deti    amūḷhavinayārahassa    amūḷhavinayaṃ    deti   dhammakammaṃ
nu  kho  taṃ  bhante  vinayakammanti  .  dhammakammaṃ  taṃ  upāli vinayakammanti.
Yo   nu   kho   bhante   samaggo  saṅgho  amūḷhavinayārahassa  amūḷhavinayaṃ
deti      tassapāpiyasikākammārahassa      tassapāpiyasikākammaṃ     karoti
tajjanīyakammārahassa      tajjanīyakammaṃ      karoti      niyassakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    pabbājanīyakammaṃ   karoti
paṭisāraṇīyakammārahassa    paṭisāraṇīyakammaṃ    karoti   ukkhepanīyakammārahassa
ukkhepanīyakammaṃ    karoti    parivāsārahassa    parivāsaṃ    deti   mūlāya
paṭikassanārahaṃ    mūlāya    paṭikassati    mānattārahassa   nānattaṃ   deti
abbhānārahaṃ     abbheti     upasampadārahaṃ    upasampādeti    dhammakammaṃ
nu kho taṃ bhante vinayakammanti. Dhammakammaṃ taṃ upāli vinayakammaṃ.
     {202.1}   Yo   kho   upāli   samaggo  saṅgho  sativinayārahassa
sativinayaṃ    deti    amūḷhavinayārahassa   amūḷhavinayaṃ   deti   evaṃ   kho
upāli   dhammakammaṃ  hoti  vinayakammaṃ  .  evañca  pana  saṅgho  anatisāro
Hoti  .  yo  kho  upāli  samaggo  saṅgho  amūḷhavinayārahassa amūḷhavinayaṃ
deti      tassapāpiyasikākammārahassa      tassapāpiyasikākammaṃ     karoti
tajjanīyakammārahassa      tajjanīyakammaṃ      karoti      niyassakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    pabbājanīyakammaṃ   karoti
paṭisāraṇīyakammārahassa    paṭisāraṇīyakammaṃ    karoti   ukkhepanīyakammārahassa
ukkhepanīyakammaṃ    karoti    parivāsārahassa    parivāsaṃ    deti   mūlāya
paṭikassanārahaṃ    mūlāya    paṭikassati    mānattārahassa   mānattaṃ   deti
abbhānārahaṃ   abbheti   upasampadārahaṃ   upasampādeti  evaṃ  kho  upāli
dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti.
     [203]   Athakho   bhagavā   bhikkhū   āmantesi  yo  kho  bhikkhave
samaggo    saṅgho    sativinayārahassa    amūḷhavinayaṃ   deti   evaṃ   kho
bhikkhave    adhammakammaṃ    hoti    avinayakammaṃ    evañca   pana   saṅgho
sātisāro  hoti  .  yo  kho  bhikkhave  samaggo  saṅgho  sativinayārahassa
tassapāpiyasikākammaṃ       karoti       sativinayārahassa      tajjanīyakammaṃ
karoti     sativinayārahassa     niyassakammaṃ     karoti     sativinayārahassa
pabbājanīyakammaṃ     karoti    sativinayārahassa    paṭisāraṇīyakammaṃ    karoti
sativinayārahassa    ukkhepanīyakammaṃ    karoti    sativinayārahassa    parivāsaṃ
deti    sativinayārahaṃ    mūlāya    paṭikassati    sativinayārahassa   mānattaṃ
deti    sativinayārahaṃ    abbheti    sativinayārahaṃ    upasampādeti   evaṃ
Kho   bhikkhave   adhammakammaṃ   hoti   avinayakammaṃ   evañca   pana  saṅgho
sātisāro hoti.
     {203.1}   Yo  kho  bhikkhave  samaggo  saṅgho  amūḷhavinayārahassa
tassapāpiyasikākammaṃ     karoti    evaṃ    kho    bhikkhave    adhammakammaṃ
hoti   avinayakammaṃ   evañca   pana   saṅgho   sātisāro  hoti  .  yo
kho    bhikkhave    samaggo    saṅgho    amūḷhavinayārahassa   tajjanīyakammaṃ
karoti    amūḷhavinayārahassa    niyassakammaṃ    karoti    amūḷhavinayārahassa
pabbājanīyakammaṃ    karoti    amūḷhavinayārahassa    paṭisāraṇīyakammaṃ   karoti
amūḷhavinayārahassa      ukkhepanīyakammaṃ      karoti     amūḷhavinayārahassa
parivāsaṃ   deti   amūḷhavinayārahaṃ   mūlāya   paṭikassati   amūḷhavinayārahassa
mānattaṃ      deti      amūḷhavinayārahaṃ     abbheti     amūḷhavinayārahaṃ
upasampādeti   amūḷhavinayārahassa   sativinayaṃ   deti   evaṃ  kho  bhikkhave
adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro  hoti .
Yo    kho    bhikkhave    samaggo    saṅgho   tassapāpiyasikākammārahassa
tajjanīyakammaṃ      karoti      tassapāpiyasikākammārahassa      niyassakammaṃ
karoti            tassapāpiyasikākammārahassa           pabbājanīyakammaṃ
karoti       tassapāpiyasikākammārahassa      paṭisāraṇīyakammaṃ      karoti
tassapāpiyasikākammārahassa            ukkhepanīyakammaṃ           karoti
tassapāpiyasikākammārahassa         parivāsaṃ        deti        .pe.
Tassapāpiyasikākammārahassa sativinayaṃ  deti
tassapāpiyasikākammārahassa      amūḷhavinayaṃ      deti     evaṃ     kho
bhikkhave      adhammakammaṃ     hoti     avinayakammaṃ     evañca     pana
Saṅgho sātisāro hoti.
     {203.2}  Yo  kho  bhikkhave  samaggo  saṅgho  tajjanīyakammārahassa
.pe.      niyassakammārahassa     pabbājanīyakammārahassa     paṭisāraṇīya-
kammārahassa    ukkhepanīyakammārahassa    parivāsārahassa    1-   mūlāya
paṭikassanārahassa     mānattārahassa     2-     abbhānārahassa     3-
upasampadārahassa   sativinayaṃ   deti   upasampadārahassa   amūḷhavinayaṃ   deti
upasampadārahassa      tassapāpiyasikākammaṃ     karoti     upasampadārahassa
tajjanīyakammaṃ      karoti     upasampadārahassa     niyassakammaṃ     karoti
upasampadārahassa       pabbājanīyakammaṃ      karoti      upasampadārahassa
paṭisāraṇīyakammaṃ    karoti    upasampadārahassa    ukkhepanīyakammaṃ    karoti
upasampadārahassa    parivāsaṃ    deti   upasampadārahaṃ   mūlāya   paṭikassati
upasampadārahassa   mānattaṃ   deti   upasampadārahaṃ   abbheti   evaṃ  kho
bhikkhave   adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro
hotīti.
                Upālipucchābhāṇavāraṃ 4- dutiyaṃ.
     [204]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   adhammena   vaggā  .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ
@Footnote: 1 Ma. parivāsārahaṃ. 2 Ma. mānattārahaṃ. 3 Ma. abbhānārahaṃ. 4 Ma.
@upālipucchābhāṇavāro niṭṭhito dutiyo.
Gacchati  .  tatthapi  1-  bhikkhūnaṃ  evaṃ  hoti ayaṃ kho āvuso bhikkhu saṅghena
tajjanīyakammakato    adhammena    vaggehi    handassa   mayaṃ   tajjanīyakammaṃ
karomāti   .   te  tassa  tajjanīyakammaṃ  karonti  adhammena  samaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena   samaggehi   handassa   mayaṃ   tajjanīyakammaṃ   karomāti  .  te
tassa   tajjanīyakammaṃ  karonti  dhammena  vaggā  .  so  tamhā  āvāsā
aññaṃpi   āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   tajjanīyakammakato   dhammena  vaggehi  handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena   vaggā   .   so   tamhā   āvāsā  aññaṃpi  āvāsaṃ
gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu saṅghena
tajjanīyakammakato   dhammapaṭirūpakena   vaggehi   handassa   mayaṃ  tajjanīyakammaṃ
karomāti. Te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena samaggā.
     [205]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
@Footnote: 1 Yu. pisaddo natthi.
Karonti   adhammena   samaggā   .   so  tamhā  āvāsā  aññaṃpi  1-
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu    saṅghena    tajjanīyakammakato    adhammena    samaggehi   handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammena   vaggā  .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ  gacchati .
Tatthapi   bhikkhūnaṃ   evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena
tajjanīyakammakato    dhammena    vaggehi    handassa    mayaṃ   tajjanīyakammaṃ
karomāti    .    te    tassa   tajjanīyakammaṃ   karoti   dhammapaṭirūpakena
vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati.
     {205.1}   Tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena     tajjanīyakammakato     dhammapaṭirūpakena     vaggehi    handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena    samaggā    .    so    tamhā    āvāsā   aññaṃpi
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu     saṅghena     tajjanīyakammakato     dhammapaṭirūpakena     samaggehi
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti adhammena vaggā.
     [206]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
@Footnote: 1 Ma. Yu. pisaddo natthi.
Handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammena   vaggā   .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ
gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu saṅghena
tajjanīyakammakato    dhammena    vaggehi    handassa    mayaṃ   tajjanīyakammaṃ
karomāti    .    te   tassa   tajjanīyakammaṃ   karonti   dhammapaṭirūpakena
vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati.
     {206.1}  Tatthapi  bhikkhūnaṃ  evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena
tajjanīyakammakato   dhammapaṭirūpakena   vaggehi   handassa   mayaṃ  tajjanīyakammaṃ
karomāti    .    te   tassa   tajjanīyakammaṃ   karonti   dhammapaṭirūpakena
samaggā   .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ  gacchati  .  tatthapi
bhikkhūnaṃ   evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  saṅghena  tajjanīyakammakato
dhammapaṭirūpakena      samaggehi      handassa      mayaṃ      tajjanīyakammaṃ
karomāti   .   te   tassa  tajjanīyakammaṃ  karonti  adhammena  vaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena   vaggehi   handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .  te
tassa tajjanīyakammaṃ karonti adhammena samaggā.
     [207]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti  kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
Kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammapaṭirūpakena   vaggā   .   so   tamhā  āvāsā  aññaṃpi
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu    saṅghena   tajjanīyakammakato   dhammapaṭirūpakena   vaggehi   handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena   samaggā   .   so   tamhā  āvāsā  aññaṃpi  āvāsaṃ
gacchati.
     {207.1}   Tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena     tajjanīyakammakato     dhammapaṭirūpakena    samaggehi    handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
adhammena    vaggā    .   so   tamhā   āvāsā   aññaṃpi   āvāsaṃ
gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu saṅghena
tajjanīyakammakato    adhammena    vaggehi    handassa   mayaṃ   tajjanīyakammaṃ
karomāti   .   te  tassa  tajjanīyakammaṃ  karonti  adhammena  samaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena    samaggehi    handassa    mayaṃ   tajjanīyakammaṃ   karomāti  .
Te tassa tajjanīyakammaṃ karonti dhammena vaggā.
     [208]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
Bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammapaṭirūpakena   samaggā   .   so  tamhā  āvāsā  aññaṃpi
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu   saṅghena   tajjanīyakammakato   dhammapaṭirūpakena   samaggehi   handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
adhammena vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati.
     {208.1}  Tatthapi  bhikkhūnaṃ  evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena
tajjanīyakammakato    adhammena    vaggehi    handassa   mayaṃ   tajjanīyakammaṃ
karomāti   .   te  tassa  tajjanīyakammaṃ  karonti  adhammena  samaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena   samaggehi   handassa   mayaṃ   tajjanīyakammaṃ   karomāti  .  te
tassa   tajjanīyakammaṃ  karonti  dhammena  vaggā  .  so  tamhā  āvāsā
aññaṃpi   āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   tajjanīyakammakato   dhammena  vaggehi  handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena vaggā.
     [209]  Idha  pana  bhikkhave  bhikkhu bālo hoti abyatto āpattibahulo
Anapadāno    gihisaṃsaṭṭho    viharati    ananulomikehi    gihisaṃsaggehi  .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu bālo abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi   handassa   mayaṃ   niyassakammaṃ   karomāti   .   te   tassa
niyassakammaṃ   karonti   adhammena   vaggā   .   so   tamhā  āvāsā
aññaṃpi   āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   niyassakammakato   adhammena  vaggehi  handassa
mayaṃ    niyassakammaṃ   karomāti   .   te   tassa   niyassakammaṃ   karonti
adhammena    samaggā    .pe.   dhammena   vaggā   .   dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā   .  yathā  heṭṭhā  tathā  cakkaṃ
kātabbaṃ.
     [210]  Idha  pana  bhikkhave  bhikkhu  kuladūsako hoti pāpasamācāro.
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti  ayaṃ  kho  āvuso  bhikkhu  kuladūsako
pāpasamācāro    handassa   mayaṃ   pabbājanīyakammaṃ   karomāti   .   te
tassa   pabbājanīyakammaṃ   karonti   adhammena   vaggā   .   so  tamhā
āvāsā   aññaṃpi   āvāsaṃ   gacchati   .   tatthapi  bhikkhūnaṃ  evaṃ  hoti
ayaṃ    kho   āvuso   bhikkhu   saṅghena   pabbājanīyakammakato   adhammena
vaggehi   handassa   mayaṃ   pabbājanīyakammaṃ   karomāti   .   te   tassa
pabbājanīyakammaṃ   karonti  adhammena  samaggā  .pe.  dhammena  vaggā .
Dhammapaṭirūpakena    vaggā    .    dhammapaṭirūpakena   samaggā   .   cakkaṃ
Kātabbaṃ.
     [211]   Idha   pana  bhikkhave  bhikkhu  gihī  akkosati  paribhāsati .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  gihī  akkosati
paribhāsati   handassa   mayaṃ   paṭisāraṇīyakammaṃ   karomāti   .   te  tassa
paṭisāraṇīyakammaṃ    karonti    adhammena    vaggā    .pe.    adhammena
samaggā    .    dhammena    vaggā   .   dhammapaṭirūpakena   vaggā  .
Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     [212]  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpajjitvā  na icchati
āpattiṃ   passituṃ   .   tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho
āvuso   bhikkhu   āpattiṃ   āpajjitvā   na   icchati   āpattiṃ  passituṃ
handassa   mayaṃ   āpattiyā   adassane   ukkhepanīyakammaṃ   karomāti  .
Te   tassa   āpattiyā   adassane   ukkhepanīyakammaṃ  karonti  adhammena
vaggā  .pe.  adhammena  samaggā  .  dhammena  vaggā . Dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā  .  cakkaṃ  kātabbaṃ  .  idha  pana
bhikkhave   bhikkhu   āpattiṃ  āpajjitvā  na  icchati  āpattiṃ  paṭikātuṃ .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho  āvuso  bhikkhu  āpattiṃ
āpajjitvā   na   icchati   āpattiṃ   paṭikātuṃ  handassa  mayaṃ  āpattiyā
appaṭikamme   ukkhepanīyakammaṃ   karomāti   .   te   tassa   āpattiyā
appaṭikamme    ukkhepanīyakammaṃ    karonti    adhammena   vaggā   .pe.
Adhammena    samaggā    .    dhammena    vaggā    .   dhammapaṭirūpakena
Vaggā    .    dhammapaṭirūpakena    samaggā    .   cakkaṃ   kātabbaṃ  .
Idha   pana   bhikkhave   bhikkhu   na  icchati  pāpikaṃ  diṭṭhiṃ  paṭinissajjituṃ .
Tatra   ce   bhikkhūnaṃ   evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  na  icchati
pāpikaṃ    diṭṭhiṃ    paṭinissajjituṃ    handassa    mayaṃ   pāpikāya   diṭṭhiyā
appaṭinissagge   ukkhepanīyakammaṃ   karomāti   .   te   tassa  pāpikāya
diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   karonti   adhammena   vaggā
.pe.   adhammena   samaggā   .   dhammena   vaggā  .  dhammapaṭirūpakena
vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     [213]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ yācati.
     {213.1}  Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho āvuso bhikkhu
saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ
vattati     tajjanīyakammassa     paṭippassaddhiṃ    yācati    handassa    mayaṃ
tajjanīyakammaṃ     paṭippassambhemāti    .    te    tassa    tajjanīyakammaṃ
paṭippassambhenti  adhammena  vaggā  .  so  tamhā  āvāsā  aññaṃpi 1-
āvāsaṃ  gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ hoti imassa kho āvuso bhikkhuno
saṅghena   tajjanīyakammaṃ   paṭippassaddhaṃ   adhammena   vaggehi  handassa  mayaṃ
tajjanīyakammaṃ  paṭippassambhemāti  .  te  tassa tajjanīyakammaṃ paṭippassambhenti
adhammena    samaggā    .pe.   dhammena   vaggā   .   dhammapaṭirūpakena
vaggā    .    dhammapaṭirūpakena    samaggā    .   idha   pana   bhikkhave
@Footnote: 1 Ma. Yu. pisaddo natthi.
Bhikkhu    saṅghena    tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ    vattati   tajjanīyakammassa   paṭippassaddhiṃ   yācati   .   tatra
ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso bhikkhu saṅghena tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   handassa   mayaṃ  tajjanīyakammaṃ  paṭippassambhemāti .
Te    tassa    tajjanīyakammaṃ    paṭippassambhenti    adhammena    samaggā
.pe.   dhammena   vaggā  .  dhammapaṭirūpakena  vaggā  .  dhammapaṭirūpakena
samaggā. Adhammena vaggā.
     {213.2}   Idha   pana   bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ  yācati  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ kho āvuso
bhikkhu    saṅghena    tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ    vattati    tajjanīyakammassa    paṭippassaddhiṃ   yācati   handassa
mayaṃ    tajjanīyakammaṃ   paṭippassambhemāti   .   te   tassa   tajjanīyakammaṃ
paṭippassambhenti   dhammena   vaggā   .pe.   dhammapaṭirūpakena  vaggā .
Dhammapaṭirūpakena  samaggā  .  adhammena  vaggā  .  adhammena  samaggā .
Idha  pana  bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato  sammā  vattati  lomaṃ
pāteti   netthāraṃ   vattati   tajjanīyakammassa   paṭippassaddhiṃ   yācati .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho  āvuso  bhikkhu  saṅghena
tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati
Tajjanīyakammaṃ    paṭippassaddhiṃ    yācati    handassa    mayaṃ    tajjanīyakammaṃ
paṭippassambhemāti    .    te    tassa   tajjanīyakammaṃ   paṭippassambhenti
dhammapaṭirūpakena   vaggā   .pe.   dhammapaṭirūpakena  samaggā  .  adhammena
vaggā. Adhammena samaggā. Dhammena vaggā.
     {213.3}   Idha   pana   bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ  yācati  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ kho āvuso
bhikkhu    saṅghena    tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ    vattati    tajjanīyakammassa    paṭippassaddhiṃ   yācati   handassa
mayaṃ    tajjanīyakammaṃ   paṭippassambhemāti   .   te   tassa   tajjanīyakammaṃ
paṭippassambhenti   dhammapaṭirūpakena   samaggā  .pe.  adhammena  vaggā .
Adhammena samaggā. Dhammena vaggā. Dhammapaṭirūpakena vaggā.
     [214]  Idha  pana  bhikkhave  bhikkhu  saṅghena  niyassakammakato  sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati  niyassakammassa  paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena   niyassakammakato   sammā   vattati   lomaṃ   pāteti   netthāraṃ
vattati   niyassakammassa   paṭippassaddhiṃ   yācati   handassa  mayaṃ  niyassakammaṃ
paṭippassambhemāti    .    te    tassa    niyassakammaṃ   paṭippassambhenti
adhammena   vaggā   .pe.   adhammena  samaggā  .  dhammena  vaggā .
Dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     [215]   Idha   pana   bhikkhave  bhikkhu  saṅghena  pabbājanīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  pabbājanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   pabbājanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   pabbājanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    pabbājanīyakammaṃ   paṭippassambhemāti   .   te   tassa
pabbājanīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā. Cakkaṃ kātabbaṃ.
     [216]   Idha   pana   bhikkhave  bhikkhu  saṅghena  paṭisāraṇīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  paṭisāraṇīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   paṭisāraṇīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   paṭisāraṇīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    paṭisāraṇīyakammaṃ   paṭippassambhemāti   .   te   tassa
paṭisāraṇīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā. Cakkaṃ kātabbaṃ.
     [217]   Idha  pana  bhikkhave  bhikkhu  saṅghena  āpattiyā  adassane
ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
Āpattiyā    adassane    ukkhepanīyakammassa   paṭippassaddhiṃ   yācati  .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho āvuso bhikkhu saṅghena āpattiyā
adassane   ukkhepanīyakammakato   sammā  vattati  lomaṃ  pāteti  netthāraṃ
vattati     āpattiyā     ukkhepanīyakammassa     paṭippassaddhiṃ     yācati
handassa  mayaṃ  āpattiyā  adassane  ukkhepanīyakammaṃ  paṭippassambhemāti .
Te    tassa   āpattiyā   adassane   ukkhepanīyakammaṃ   paṭippassambhenti
dhammena  1-  vaggā  .pe.  adhammena  samaggā  .  dhammena  vaggā .
Dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     {217.1}  Idha  pana  bhikkhave  bhikkhu saṅghena āpattiyā appaṭikamme
ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
āpattiyā   appaṭikamme   ukkhepanīyakammassa   paṭippassaddhiṃ   yācati  .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho āvuso bhikkhu saṅghena āpattiyā
appaṭikamme    ukkhepanīyakammakato    sammā    vattati   lomaṃ   pāteti
netthāraṃ     vattati     āpattiyā    appaṭikamme    ukkhepanīyakammassa
paṭippassaddhiṃ     yācati    handassa    mayaṃ    āpattiyā    appaṭikamme
ukkhepanīyakammaṃ    paṭippassambhemāti    .    te    tassa    āpattiyā
appaṭikamme       ukkhepanīyakammaṃ       paṭippassambhenti      adhammena
vaggā    .pe.    adhammena    samaggā    .   dhammena   vaggā  .
Dhammapaṭirūpakena    vaggā    .    dhammapaṭirūpakena   samaggā   .   cakkaṃ
kātabbaṃ   .   idha   pana   bhikkhave   bhikkhu  saṅghena  pāpikāya  diṭṭhiyā
@Footnote: 1 Po. Ma. adhammena.
Appaṭinissagge    ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ   vattati   pāpikāya  diṭṭhiyā  appaṭinissagge  ukkhepanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso     bhikkhu    saṅghena    pāpikāya    diṭṭhiyā    appaṭinissagge
ukkhepanīyakammakato    sammā    vattati    lomaṃ    pāteti    netthāraṃ
vattati     pāpikāya     diṭṭhiyā    appaṭinissagge    ukkhepanīyakammassa
paṭippassaddhiṃ   yācati   handassa   mayaṃ  pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhepanīyakammaṃ   paṭippassambhemāti   .   te   tassa  pāpikāya  diṭṭhiyā
appaṭinissagge    ukkhepanīyakammaṃ    paṭippassambhenti   adhammena   vaggā
.pe.  adhammena  samaggā  .  dhammena  vaggā. Dhammapaṭirūpakena vaggā.
Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     [218]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   adhammena   vaggā   .   tatraṭṭho   saṅgho  vivadati  adhammena
vaggakammaṃ    adhammena   samaggakammaṃ   [1]-   dhammapaṭirūpakena   vaggakammaṃ
dhammapaṭirūpakena    samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ    kammaṃ   puna
kātabbaṃ   kammanti   .   tatra   bhikkhave   ye   te  bhikkhū  evamāhaṃsu
@Footnote: 1 Po. Ma. Yu. dhammena vaggakammaṃ.
Adhammena    vaggakammanti    ye   ca   te   bhikkhū   evamāhaṃsu   akataṃ
kammaṃ    dukkaṭaṃ    kammaṃ   puna   kātabbaṃ   kammanti   .   ime   tattha
bhikkhū dhammavādino.
     [219]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   adhammena   samaggā   .   tatraṭṭho  saṅgho  vivadati  adhammena
vaggakammaṃ   adhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ  puna  kātabbaṃ  kammanti  .  tatra  bhikkhave  ye te bhikkhū evamāhaṃsu
adhammena   samaggakammanti   ye   ca  te  bhikkhū  evamāhaṃsu  akataṃ  kammaṃ
dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [220]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
Karonti   dhammena   vaggā   .   tatraṭṭho   saṅgho   vivadati  adhammena
vaggakammaṃ    dhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu   dhammena   vaggakammanti   ye   ca   te   bhikkhū  evamāhaṃsu
akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti  .  ime  tattha
bhikkhū dhammavādino.
     [221]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammapaṭirūpakena  vaggā  .  tatraṭṭho  saṅgho  vivadati  adhammena
vaggakammaṃ   adhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    vaggakammanti    ye    ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino.
     [222]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
Vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ   evaṃ   hoti   ayaṃ   kho  āvuso  bhikkhu  bhaṇḍanakārako  [1]-
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti    dhammapaṭirūpakena    samaggā   .   tatraṭṭho   saṅgho   vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [223]   Idha   pana   bhikkhave   bhikkhu   bālo   hoti  abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso bhikkhu
bālo    abyatto    āpattibahulo    anapadāno   gihisaṃsaṭṭho   viharati
ananulomikehi   gihisaṃsaggehi   handassa   mayaṃ   niyassakammaṃ   karomāti .
Te   tassa   niyassakammaṃ   karonti   adhammena  vaggā  .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
@Footnote: 1 Ma. hoti.
Vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [224]  Idha  pana  bhikkhave  bhikkhu  kuladūsako hoti pāpasamācāro.
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti  ayaṃ  kho  āvuso  bhikkhu  kuladūsako
pāpasamācāro    handassa   mayaṃ   pabbājanīyakammaṃ   karomāti   .   te
tassa   pabbājanīyakammaṃ   karonti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [225]   Idha   pana  bhikkhave  bhikkhu  gihī  akkosati  paribhāsati .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu  gihī
akkosati    paribhāsati   handassa   mayaṃ   paṭisāraṇīyakammaṃ   karomāti  .
Te    tassa    paṭisāraṇīyakammaṃ    karonti   adhammena   vaggā   .pe.
Adhammena   samaggā   .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā .
Dhammapaṭirūpakena    samaggā   .   tatraṭṭho   saṅgho   vivadati   adhammena
vaggakammaṃ   adhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [226]  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpajjitvā  na icchati
āpattiṃ   passituṃ   .   tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho
āvuso   bhikkhu   āpattiṃ   āpajjitvā   na   icchati   āpattiṃ  passituṃ
handassa   mayaṃ   āpattiyā   adassane   ukkhepanīyakammaṃ   karomāti  .
Te   tassa   āpattiyā   adassane   ukkhepanīyakammaṃ  karonti  adhammena
vaggā  .pe.  dhammena  1-  samaggā . Dhammena vaggā. Dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho   saṅgho  vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
@Footnote: 1 Po. Ma. adhammena.
Ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ   kammanti   .   ime   tattha   bhikkhū   dhammavādino   .  ime
pañca vārā saṅkhittā.
     {226.1}   Idha   pana   bhikkhave  bhikkhu  āpattiṃ  āpajjitvā  na
icchati   āpattiṃ  paṭikātuṃ  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   āpattiṃ   āpajjitvā   na   icchati  āpattiṃ  paṭikātuṃ
handassa   mayaṃ   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ  karomāti .
Te    tassa    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ    karonti
adhammena   vaggā   .pe.   adhammena  samaggā  .  dhammena  vaggā .
Dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho
saṅgho     vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ
dhammena     vaggakammaṃ     dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena
samaggakammaṃ   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Tatra  bhikkhave  ye  te  bhikkhū  evamāhaṃsu  dhammapaṭirūpakena  samaggakammanti
ye  ca  te  bhikkhū  evamāhaṃsu  akataṃ  kammaṃ  dukkaṭaṃ  kammaṃ  puna  kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     {226.2} Idha pana bhikkhave bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.
Tatra   ce   bhikkhūnaṃ   evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  na  icchati
pāpikaṃ    diṭṭhiṃ    paṭinissajjituṃ    handassa    mayaṃ   pāpikāya   diṭṭhiyā
Appaṭinissagge   ukkhepanīyakammaṃ   karomāti   .   te   tassa  pāpikāya
diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   karonti   adhammena   vaggā
.pe.   adhammena   samaggā   .   dhammena   vaggā  .  dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho   saṅgho  vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ   kammanti   .   ime   tattha   bhikkhū   dhammavādino   .  ime
pañca vārā saṅkhittā.
     [227]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso    bhikkhu    saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ    vattati    tajjanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    tajjanīyakammaṃ    paṭippassambhemāti    .   te   tassa
tajjanīyakammaṃ   paṭippassambhenti   adhammena   vaggā  .  tatraṭṭho  saṅgho
vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena
vaggakammaṃ    dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena    samaggakammaṃ
Akataṃ    kammaṃ    dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra
bhikkhave   ye   te   bhikkhū  evamāhaṃsu  adhammena  vaggakammanti  ye  ca
te   bhikkhū   evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna  kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino.
     [228]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu  saṅghena  tajjanīyakammakato  sammā  vattati  lomaṃ  pāteti
netthāraṃ    vattati    tajjanīyakammassa    paṭippassaddhiṃ   yācati   handassa
mayaṃ    tajjanīyakammaṃ   paṭippassambhemāti   .   te   tassa   tajjanīyakammaṃ
paṭippassambhenti   adhammena   samaggā   .   tatraṭṭho   saṅgho   vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye   te   bhikkhū   evamāhaṃsu   adhammena   samaggakammanti  ye  ca  te
bhikkhū    evamāhaṃsu    akataṃ    kammaṃ    dukkaṭaṃ   kammaṃ   puna   kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino.
     [229]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
Āvuso    bhikkhu    saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ    vattati    tajjanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    tajjanīyakammaṃ    paṭippassambhemāti    .   te   tassa
tajjanīyakammaṃ   paṭippassambhenti   dhammena   vaggā   .  tatraṭṭho  saṅgho
vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena
vaggakammaṃ   dhammapaṭirūpakena   vaggakammaṃ   dhammapaṭirūpakena   1-  samaggakammaṃ
akataṃ    kammaṃ    dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra
bhikkhave   ye   te   bhikkhū   evamāhaṃsu   adhammena   1-  vaggakammanti
ye    ca    te    bhikkhū   evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ
puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [230]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso    bhikkhu    saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ    vattati    tajjanīyakammassa   paṭippassaddhiṃ   yācati
handassa  mayaṃ  tajjanīyakammaṃ  paṭippassambhemāti  .  te  tassa  tajjanīyakammaṃ
paṭippassambhenti    dhammapaṭirūpakena    vaggā    .    tatraṭṭho   saṅgho
vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena
vaggakammaṃ    dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena    samaggakammaṃ
akataṃ     kammaṃ    dukkaṭaṃ    kammaṃ    puna    kātabbaṃ    kammanti   .
@Footnote: 1 Po. Ma. dhammena.
Tatra    bhikkhave    ye    te    bhikkhū    evamāhaṃsu   dhammapaṭirūpakena
vaggakammanti   ye   ca   te   bhikkhū   evamāhaṃsu   akataṃ  kammaṃ  dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [231]  Idha  pana  bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato sammā
vattati   lomaṃ   pāteti   netthāraṃ  vattati  tajjanīyakammassa  paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ
vattati     tajjanīyakammassa     paṭippassaddhiṃ    yācati    handassa    mayaṃ
tajjanīyakammaṃ     paṭippassambhemāti    .    te    tassa    tajjanīyakammaṃ
paṭippassambhenti   dhammapaṭirūpakena   samaggā  .  tatraṭṭho  saṅgho  vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [232]  Idha  pana  bhikkhave  bhikkhu  saṅghena  niyassakammakato  sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati  niyassakammassa  paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena   niyassakammakato   sammā   vattati   lomaṃ   pāteti   netthāraṃ
Vattati   niyassakammassa   paṭippassaddhiṃ   yācati   handassa  mayaṃ  niyassakammaṃ
paṭippassambhemāti    .    te    tassa    niyassakammaṃ   paṭippassambhenti
adhammena   vaggā   .pe.   adhammena   samaggā   .   dhammena  vaggā
dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho
saṅgho     vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ
dhammena     vaggakammaṃ     dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena
samaggakammaṃ   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Tatra    bhikkhave    ye    te    bhikkhū    evamāhaṃsu   dhammapaṭirūpakena
samaggakammanti   ye   ca   te   bhikkhū   evamāhaṃsu  akataṃ  kammaṃ  dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti  .  ime  tattha  bhikkhū  dhammavādino .
Ime 1- pañca vārā saṅkhittā.
     [233]   Idha   pana   bhikkhave  bhikkhu  saṅghena  pabbājanīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  pabbājanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   pabbājanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   pabbājanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    pabbājanīyakammaṃ   paṭippassambhemāti   .   te   tassa
pabbājanīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
@Footnote: 1 Ma. imepi.
Adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime 1- pañca vārā saṅkhittā.
     [234]   Idha   pana   bhikkhave  bhikkhu  saṅghena  paṭisāraṇīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  paṭisāraṇīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   paṭisāraṇīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   paṭisāraṇīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    paṭisāraṇīyakammaṃ   paṭippassambhemāti   .   te   tassa
paṭisāraṇīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
@Footnote: 1 Ma. imepi.
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [235]   Idha  pana  bhikkhave  bhikkhu  saṅghena  āpattiyā  adassane
ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
āpattiyā    adassane    ukkhepanīyakammassa   paṭippassaddhiṃ   yācati  .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho  āvuso  bhikkhu  saṅghena
āpattiyā    adassane    ukkhepanīyakammakato    sammā   vattati   lomaṃ
pāteti   netthāraṃ   vattati   āpattiyā   adassane   ukkhepanīyakammassa
paṭippassaddhiṃ   yācati  handassa  mayaṃ  āpattiyā  adassane  ukkhepanīyakammaṃ
paṭippassambhemāti.
     {235.1}   Te   tassa   āpattiyā   adassane   ukkhepanīyakammaṃ
paṭippassambhenti   adhammena   vaggā   .pe.   adhammena   samaggā  .
Dhammena    vaggā    .   dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     {235.2}    Idha   pana   bhikkhave   bhikkhu   saṅghena   āpattiyā
appaṭikamme         ukkhepanīyakammakato         sammā        vattati
lomaṃ        pāteti        netthāraṃ       vattati       āpattiyā
Appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena     āpattiyā     appaṭikamme    ukkhepanīyakammakato    sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati   āpattiyā   appaṭikamme
ukkhepanīyakammassa      paṭippassaddhiṃ      yācati      handassa     mayaṃ
āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemāti.
     {235.3}   Te   tassa   āpattiyā  appaṭikamme  ukkhepanīyakammaṃ
paṭippassambhenti   adhammena   vaggā   .pe.   adhammena   samaggā  .
Dhammena    vaggā    .   dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [236]   Idha   pana   bhikkhave  bhikkhu  saṅghena  pāpikāya  diṭṭhiyā
appaṭinissagge    ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ   vattati   pāpikāya  diṭṭhiyā  appaṭinissagge  ukkhepanīyakammassa
paṭippassaddhiṃ  yācati  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ kho āvuso
bhikkhu   saṅghena   pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhepanīyakammakato
Sammā    vattati    lomaṃ    pāteti    netthāraṃ    vattati   pāpikāya
diṭṭhiyā    appaṭinissagge    ukkhepanīyakammassa    paṭippassaddhiṃ    yācati
handassa    mayaṃ    pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ
paṭippassambhemāti   .   te   tassa   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhepanīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādinoti 1- imepi pañca vārā saṅkhittā.
                 Campeyyakkhandhakaṃ navamaṃ 2-.
                Imamhi khandhake vatthūni chattiṃsa.
                  ------------------
                        Tassuddānaṃ.
     [237] Campāyaṃ bhagavā āsi           vatthu vāsabhagāmake
        āgantukānaṃ ussukkaṃ               akāsi icchitabbake 3-
        pakataññunoti ñatvā               ussukkaṃ na karī tadā
@Footnote: 1 Ma. itisaddo na dissati. 2 Ma. campeyyakkhandhako navamo. 3 Po. icchitabbako.
        Ukkhitto na karotīti                  agamā 1- jinasantike.
        Adhammena vaggakammaṃ                  samaggaṃ adhammena ca
        dhammena vaggakammaṃ ca                 paṭirūpakena vaggikaṃ
        paṭirūpakena samaggaṃ                    eko ukkhipatekakaṃ
        eko ca dve sambahule               saṅghaṃ ukkhipatekato 2-
        duvepi sambahulāpi                    saṅgho saṅghaṃ ca ukkhipi
        sabbaññū pavaro sutvā              adhammanti paṭikkhipi.
        Ñattivipannaṃ yaṃ kammaṃ                 sampannaṃ anusāvanaṃ
        anussāvanavipannaṃ                     sampannaṃ ñattiyā ca yaṃ
        ubhayena vipannañca                   aññatra dhammameva ca
        vinayaṃ 3- satthu paṭikuṭṭhaṃ             kuppaṃ aṭṭhānarūpakaṃ 4-
        adhammavaggasamaggaṃ                    paṭirūpena ye duve 5-
        dhammeneva ca sāmaggiṃ                anuññāsi tathāgato.
        Catuvaggo pañcavaggo                dasavaggo ca vīsati
        atirekavīsativaggo 6-                saṅgho pañcavidho tathā.
        Ṭhapetvā upasampadaṃ                  yañca kammaṃ pavāraṇaṃ
        abbhānakammena saha                 catuvaggehi kammiko.
        Duve kamme ṭhapetvāna                majjhadesupasampadaṃ 7-
        abbhānaṃ pañcavaggiko               sabbakammesu kammiko.
        Abbhānekaṃ ṭhapetvāna               ye bhikkhū dasavaggikā.
@Footnote: 1 Ma. sāgamā. 2 Po. ukkhipasegakako. Ma. ukkhipatekako. 3 Yu. vinā.
@4 Ma. Yu. uṭṭhānārahikaṃ. 5 Ma. dhammapaṭirūpāni ye duve. Yu. paṭirūpāni ye duve.
@6 Ma. Yu. parovisativaggo ca. 7 Yu. majjhe desupasampadā.
        Sabbakammakaro saṅgho                vīso sabbattha kammiko.
        Bhikkhunī sikkhamānā ca                 sāmaṇero sāmaṇerikā 1-
        paccakkhātantimavatthū 2-            ukkhittāpattidassane
        appaṭikammadiṭṭhiyā                 paṇḍakatheyyasaṃvāsakaṃ 3-
        titthiyatiracchānagataṃ                   mātu pitu ca ghātakaṃ
        arahaṃ bhikkhunīdūsiṃ                        bhedakaṃ lohitupādakaṃ 4-
        byañjanaṃ nānāsaṃvāsaṃ 5-          nānāsīmāya iddhiyā
        yassa saṅgho kare kammaṃ               honti 6- te catuvīsati
        sambuddhena paṭikkhittā             na hete gaṇapūrakā
        pārivāsikacatuttho                    parivāsaṃ dadeyya vā
        mūlamānattamabbheyya 7-           akammaṃ na ca karaṇaṃ
        mūlaarahamānattaṃ                       abbhānārahameva ca
        akammakārakā 8- pañca            sambuddhena pakāsitā.
        Bhikkhunī sikkhamānā ca                 sāmaṇero sāmaṇerikā
        paccakkhantimaummattā              khittavedanadassane
        appaṭikammadiṭṭhiyā                 paṇḍakatheyyasaṃvāsakaṃ 9-
        titthiyatiracchānagataṃ                   mātā pitu ca ghātakaṃ
        arahaṃ bhikkhunīdūsiṃ                        bhedakaṃ lohitupādakaṃ
        ubhatobyañjanañceva                nānāsaṃvāsakaṃpica 10-
        nānāsīmāya ṭhitakaṃ 11-             vehāsaṃ yassa kamma ca
@Footnote: 1 Ma. sāmaṇerī. 2 Yu. paccakkhātantimavatthuṃ. 3. Po. paṇḍakaṃ theyyasaṃvāsakaṃ.
@Ma. paṇḍako theyyasaṃvāsakaṃ. 4 Ma. Yu. lohituppādaṃ. 5 Yu. nānāsaṃvāsako ceva.
@6 honte te. 7 Ma. Yu. mūlā. 8 Ma. Yu. na kammakārakā. 9 Ma. Yu. paṇḍakāpica
@byañjanā. 10 Ma. Yu. titthiyatiracchānagataṃ .pe. nānāsaṃvāsakaṃpicāti diyaḍḍhagāthā
@na dissati. 11 Ma. Yu. nānāsaṃvāsakā sīmā.
        Sattavīsānametesaṃ 1-                paṭikosaṃ na rūhati.
        Bhikkhussa pakatattassa                 rūhati paṭikosanā
        suddhassa dunnisārito                bālo hi sunisārito
        paṇḍako theyyasaṃvāso 2-          pakkanto tiracchānago 3-
        mātāpituarahanto 4-              dūsako saṅghabhedako
        lohituppādako ceva                 ubhatobyañjano ca yo
        ekādasannametesaṃ 5-              osāraṇaṃ na yujjati.
        Hatthapādā 6- tadubbhayaṃ           kaṇṇanāsā 7- tadubbhayaṃ 8-
        aṅgulīaḷakaṇḍaraṃ                      phaṇaṃ khujjo ca vāmano
        gaṇḍilakkhaṇakāsā 9- ca           likhitako ca sīpadī
        pāpaparisakāṇo 10- ca             kuṇi khañjo hatopi 11- ca
        iriyāpathadubbalo                     andho mūgo ca bādhiro 12-
        andhamūgandhabādhiro                    mūgabādhīrameva ca
        andhamūgabadhīro 13- ca               dvattiṃsete anūnakā
        tesaṃ osāraṇaṃ hoti                   sambuddhena pakāsitaṃ.
        Daṭṭhabbā paṭikātabbā            nissajjetā 14- na vijjati
        tassa ukkhepanā kammā             satta honti adhammikā
        āpannaṃ anuvattanti 15-         satta tepi adhammikā
        āpannaṃ anuvattanti 15-         satta kammā sudhammikā
        sammukhā paṭipucchā ca                paṭiññāya ca kārakā 16-
@Footnote: 1 Po. sattavīsonametesaṃ. Ma. Yu. aṭṭhārasannametesaṃ. 2 Yu. theyyasaṃvāsaṃ.
@3 Po. tiracchānako. Ma. Yu. tiracchānagato. 4 Ma. Yu. mātupituarahanta.
@5 Po. Yu. ekādasannaṃ etesaṃ. 6 Ma. hatthapādaṃ. 7 Ma. kaṇṇanāsā
@8 Yu. tadubbhayā. 9 Ma. Yu. lakkhaṇakasā. 10 Ma. pāpā-. 11 Po. hatenaca.
@12 Ma. Yu. badhiro. 13 Yu. andhabadhiramūgo. 14 Po. nissajjetvā.
@Yu. nissajjetaṃ. 15 Po. Ma. Yu. anuvattantaṃ. 16 Po. Ma. kāraṇā.
        Satiamūḷhapāpikā                    tajjanīniyasena ca
        pabbājanīyapaṭisārā 1-           ukkhepaparivāsa ca
        mūlamānattaabbhānā                tatheva upasampadā
        aññaṃ kareyya aññassa           soḷasete adhammikā
        tantaṃ kareyya tantassa               soḷasete sudhammikā
        paccāropeyya aññoññaṃ 2-    soḷasete adhammikā
        dve dve mūlā katā 3- tassa      tepi soḷasa dhammikā.
        Ekekamūlakaṃ cakkaṃ                      adhammanti jino bravi
        akāsi tajjanīyaṃ kammaṃ                saṅgho bhaṇḍanakārako
        adhammena vaggakammaṃ                  aññaṃ āvāsa gacchi so
        tatthādhammena samaggā              tassa tajjaniyaṃ karuṃ
        aññattha vaggadhammena              tassa tajjaniyaṃ karuṃ
        paṭirūpakena 4- vaggāpi              samaggāpi tathā karuṃ
        adhammena samaggā ca                 dhammena vaggameva ca
        paṭirūpakena vaggā ca                  samaggā ca ime padā
        ekekaṃ mūlakaṃ katvā                   cakkaṃ bandhe vicakkhaṇo.
        Bālāpyattassa niyassaṃ 5-        pabbāje kuladūsakaṃ
        paṭisāraṇīyaṃ kammaṃ                     kare akkosakassa ca
        adassanāpaṭikkamme                 yo ca diṭṭhiṃ na nissaje
        tesaṃ ukkhepanaṃ kammaṃ 6-              satthavāhena bhāsitaṃ
@Footnote: 1 Ma. Yu. pabbājanīya paṭisāro. 2 Po. aññamaññaṃ. Ma. aññaññaṃ.
@Yu. aññañño. 3 Po. dosa mūlā katā. Ma. Yu. dve dve tamūlakaṃ. 4 Ma. paṭirūpena.
@5 Yu. nissayaṃ. 6 Ma. Yu. ukkhepanīyakammaṃ.
        Upavinayakammānaṃ 1-                  pañño tajjaniyaṃ naye
        tesaṃyeva anulomaṃ                       sammā vattati yācati 2-
        passaddhiṃ tesaṃ kammānaṃ               heṭṭhā kammanayena ca
        tasmiṃ tasmiṃ hi 3- kammesu           tatraṭṭho ca vivādati 4-
        akataṃ dukkaṭañceva                    puna kātabbakanti ca
        kamme passaddhiyā cāpi             te bhikkhū dhammavādino
        vipattibyādhite disvā               kammappatte mahāmuni
        paṭippassaddhimakkhāsi                sallakattova osadhanti 5-.
                   ----------------
@Footnote: 1 Ma. upari-. Yu. ukkhepaniyakammānaṃ. 2 Ma. Yu. yācite. 3 Ma. Yu. tu. 4 Ma.
@Yu. vivadati. 5 idaṃ uddānaṃ Yu. Sī. potthakehi yebhuyyena visadisanti ñātabbaṃ.
                      Kosambikkhandhakaṃ
     [238]    Tena   samayena   buddho   bhagavā   kosambiyaṃ   viharati
ghositārāme   .   tena   kho  pana  samayena  aññataro  bhikkhu  āpattiṃ
āpanno   hoti   .   so   tassā   āpattiyā   āpattidiṭṭhi   hoti
aññe    bhikkhū    tassā    āpattiyā   anāpattidiṭṭhino   honti  .
So    aparena    samayena   tassā   āpattiyā   anāpattidiṭṭhi   hoti
aññe    bhikkhū    tassā    āpattiyā    āpattidiṭṭhino   honti  .
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ āpattiṃ tvaṃ *- āvuso āpanno
passasetaṃ āpattinti. Natthi me āvuso āpatti yamahaṃ passeyyanti.
     {238.1}  Athakho  te  bhikkhū  sāmaggiṃ  labhitvā taṃ bhikkhuṃ āpattiyā
adassane  ukkhipiṃsu  .  so  ca  bhikkhu bahussuto hoti āgatāgamo dhammadharo
vinayadharo   mātikādharo   paṇḍito   byatto   medhāvī  lajjī  kukkuccako
sikkhākāmo    .   athakho   so   bhikkhu   sandiṭṭhe   sambhatte   bhikkhū
upasaṅkamitvā   etadavoca   anāpatti   esā  āvuso  nesā  āpatti
anāpannomhi    namhi    āpanno    anukkhittomhi    namhi   ukkhitto
adhammikenamhi    kammena    ukkhitto   kuppena   aṭṭhānārahena   hotha
me   āyasmanto  dhammato  vinayato  pakkhāti  .  alabhi  kho  so  bhikkhu
sandiṭṭhe  sambhatte  bhikkhū  pakkhe  .  jānapadānaṃ  [1]-  ca  sandiṭṭhānaṃ
sambhattānaṃ   bhikkhūnaṃ   santike   dūtaṃ  pāhesi  anāpatti  esā  āvuso
@Footnote: 1 Ma. Yu. pisaddo.
@* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Nesā    āpatti    anāpannomhi    namhi    āpanno   anukkhittomhi
namhi     ukkhitto    adhammikenamhi    kammena    ukkhitto    kuppena
aṭṭhānārahena   hontu  me  āyasmanto  dhammato  vinayato  pakkhāti .
Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.
     {238.2}  Athakho  te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū
tenupasaṅkamiṃsu   upasaṅkamitvā   ukkhepake   bhikkhū   etadavocuṃ  anāpatti
esā   āvuso   nesā   āpatti   anāpanno   eso  bhikkhu  neso
bhikkhu   āpanno   anukkhitto   eso   bhikkhu   neso  bhikkhu  ukkhitto
adhammikena kammena ukkhitto kuppena aṭṭhānārahenāti.
     {238.3}  Evaṃ  vutte  ukkhepakā  bhikkhū  ukkhittānuvattake bhikkhū
etadavocuṃ  āpatti  esā  āvuso  nesā  anāpatti  āpanno  eso
bhikkhu   neso   bhikkhu  anāpanno  ukkhitto  eso  bhikkhu  neso  bhikkhu
anukkhitto   dhammikena   kammena   ukkhitto  akuppena  ṭhānārahena  mā
kho  tumhe  āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha anuparivārethāti.
Evaṃpi    kho    te   ukkhittānuvattakā   bhikkhū   ukkhepakehi   bhikkhūhi
vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattiṃsu anuparivāresuṃ.
     [239]   Athakho   aññataro   bhikkhu   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  idha  bhante  aññataro
bhikkhu   āpattiṃ   āpanno  ahosi  so  tassā  āpattiyā  āpattidiṭṭhi
Ahosi     aññe     bhikkhū    tassā    āpattiyā    anāpattidiṭṭhino
ahesuṃ    so   aparena   samayena   tassā   āpattiyā   anāpattidiṭṭhi
ahosi    aññe   bhikkhū   tassā   āpattiyā   āpattidiṭṭhino   ahesuṃ
athakho   te   bhante   bhikkhū   taṃ   bhikkhuṃ   etadavocuṃ   āpattiṃ   tvaṃ
āvuso    āpanno    passasetaṃ    āpattinti   natthi   me   āvuso
āpatti   yamahaṃ   passeyyanti   athakho   te   bhante   bhikkhū   sāmaggiṃ
labhitvā   taṃ   bhikkhuṃ   āpattiyā   adassane   ukkhipiṃsu  so  ca  bhante
bhikkhu    bahussuto    āgatāgamo    dhammadharo   vinayadharo   mātikādharo
paṇḍito     byatto     medhāvī    lajjī    kukkuccako    sikkhākāmo
athakho   so   bhante   bhikkhu   sandiṭṭhe  sambhatte  bhikkhū  upasaṅkamitvā
etadavoca   anāpatti   esā   āvuso  nesā  āpatti  anāpannomhi
namhi    āpanno    anukkhittomhi    namhi    ukkhitto   adhammikenamhi
kammena   ukkhitto   kuppena   aṭṭhānārahena   hotha  me  āyasmanto
dhammato  vinayato  pakkhāti  alabhi  kho  so bhante bhikkhu sandiṭṭhe sambhatte
bhikkhū   pakkhe   jānapadānaṃpi   sandiṭṭhānaṃ   sambhattānaṃ   [1]-  santike
dūtaṃ   pāhesi  anāpatti  esā  āvuso  nesā  āpatti  anāpannomhi
namhi    āpanno    anukkhittomhi    namhi    ukkhitto   adhammikenamhi
kammena   ukkhitto   kuppena   aṭṭhānārahena  hontu  me  āyasmanto
dhammato  vinayato  pakkhāti  alabhi  kho so bhante bhikkhu jānapadepi sandiṭṭhe
@Footnote: 1 Ma. bhikkhūnaṃ.
Sambhatte bhikkhū pakkhe
     {239.1}   athakho   te   bhante  ukkhittānuvattakā  bhikkhū  yena
ukkhepakā    bhikkhū    tenupasaṅkamiṃsu   upasaṅkamitvā   ukkhepake   bhikkhū
etadavocuṃ   anāpatti   esā   āvuso   nesā   āpatti  anāpanno
eso   bhikkhu  neso  bhikkhu  āpanno  anukkhitto  eso  bhikkhu  neso
bhikkhu     ukkhitto     adhammikena     kammena    ukkhitto    kuppena
aṭṭhānārahenāti   evaṃ   vutte   [1]-   bhante   ukkhepakā   bhikkhū
ukkhittānuvattake    bhikkhū    etadavocuṃ    āpatti    esā   āvuso
nesā   anāpatti   āpanno   eso   bhikkhu  neso  bhikkhu  anāpanno
ukkhitto   eso   bhikkhu   neso  bhikkhu  anukkhitto  dhammikena  kammena
ukkhitto   akuppena   ṭhānārahena  mā  kho  tumhe  āyasmanto  etaṃ
ukkhittakaṃ   bhikkhuṃ   anuvattittha  anuparivārethāti  evaṃpi  kho  te  bhante
ukkhittānuvattakā    bhikkhū    ukkhepakehi   bhikkhūhi   vuccamānā   tatheva
taṃ ukkhittakaṃ bhikkhuṃ anuvattanti anuparivārentīti.
     {239.2}  Athakho  bhagavā  bhinno  bhikkhusaṅgho  bhinno  bhikkhusaṅghoti
uṭṭhāyāsanā    yena   ukkhepakā   bhikkhū   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .   nisajja  kho  bhagavā  ukkhepake  bhikkhū
etadavoca   mā   kho   tumhe   bhikkhave  paṭibhāti  no  paṭibhāti  noti
yasmiṃ vā tasmiṃ vā bhikkhuṃ ukkhipitabbaṃ maññittha.
     {239.3}    Idha    pana   bhikkhave   bhikkhu   āpattiṃ   āpanno
hoti     .     so    tassā    āpattiyā    anāpattidiṭṭhi    hoti
aññe       bhikkhū       tassā       āpattiyā      āpattidiṭṭhino
@Footnote: 1 Po. Ma. te.
Honti   .   te   ce  bhikkhave  bhikkhū   taṃ  bhikkhuṃ  evaṃ  jānanti  ayaṃ
kho    āyasmā   bahussuto   .pe.   sikkhākāmo   sace   mayaṃ   imaṃ
bhikkhuṃ   āpattiyā   adassane   ukkhipissāma   na   mayaṃ  iminā  bhikkhunā
saddhiṃ   uposathaṃ   karissāma   vinā   iminā  bhikkhunā  uposathaṃ  karissāma
bhavissati    saṅghassa    tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ  saṅghanānākaraṇanti  .  bhedagarukehi
bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo.
     {239.4}  Idha  pana  bhikkhave  bhikkhu  āpattiṃ āpanno hoti. So
tassā    āpattiyā    anāpattidiṭṭhi    hoti   aññe   bhikkhū   tassā
āpattiyā  āpattidiṭṭhino  honti  .  te  ce  bhikkhave  bhikkhū  taṃ bhikkhuṃ
evaṃ   jānanti   ayaṃ   kho   āyasmā   bahussuto  .pe.  sikkhākāmo
sace   mayaṃ   imaṃ   bhikkhuṃ   āpattiyā   adassane  ukkhipissāma  na  mayaṃ
iminā    bhikkhunā    saddhiṃ    pavāressāma    vinā   iminā   bhikkhunā
pavāressāma   na   mayaṃ   iminā   bhikkhunā   saddhiṃ  saṅghakammaṃ  karissāma
vinā   iminā   bhikkhunā   saṅghakammaṃ  karissāma  na  mayaṃ  iminā  bhikkhunā
saddhiṃ   āsane   nisīdissāma  vinā  iminā  bhikkhunā  āsane  nisīdissāma
na   mayaṃ   iminā   bhikkhunā  saddhiṃ  yāgupāne  nisīdissāma  vinā  iminā
bhikkhunā   yāgupāne   nisīdissāma   na   mayaṃ   iminā   bhikkhunā   saddhiṃ
bhattagge   nisīdissāma   vinā   iminā   bhikkhunā   bhattagge  nisīdissāma
na   mayaṃ   iminā   bhikkhunā  saddhiṃ  ekacchanne  vasissāma  vinā  iminā
Bhikkhunā   ekacchanne   vasissāma   na   mayaṃ   iminā   bhikkhunā   saddhiṃ
yathāvuḍḍhaṃ    abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   karissāma
vinā   iminā   bhikkhunā   yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ  añjalikammaṃ
sāmīcikammaṃ     karissāma    bhavissati    saṅghassa    tatonidānaṃ    bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇanti   .   bhedagarukehi   bhikkhave   bhikkhūhi   na  so  bhikkhu
āpattiyā adassane ukkhipitabboti.
     {239.5}    Athakho    bhagavā   ukkhepakānaṃ   bhikkhūnaṃ   etamatthaṃ
bhāsitvā      uṭṭhāyāsanā      yena     ukkhittānuvattakā     bhikkhū
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja
kho   bhagavā   ukkhittānuvattake   bhikkhū   etadavoca   mā  kho  tumhe
bhikkhave   āpattiṃ   āpajjitvā   namha   āpannā   namha   āpannāti
āpattiṃ na paṭikātabbaṃ maññittha.
     {239.6}  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpanno  hoti .
So   tassā   āpattiyā   anāpattidiṭṭhi   hoti   aññe  bhikkhū  tassā
āpattiyā  āpattidaṭṭhino  honti  .  so  ce  bhikkhave  bhikkhu te bhikkhū
evaṃ  jānāti  ime  kho  āyasmanto  1-  bahussutā .pe. Sikkhākāmā
nālaṃ  mamaṃ  vā  kāraṇā  aññesaṃ  vā  kāraṇā chandā dosā mohā bhayā
agatiṃ   gantuṃ   sace  maṃ  ime  bhikkhū  āpattiyā  adassane  ukkhipissanti
na   mayā   saddhiṃ   uposathaṃ   karissanti  vinā  mayā  uposathaṃ  karissanti
@Footnote: 1 Sī. Yu. āyasmantā.
Bhavissati    saṅghassa    tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ  saṅghanānākaraṇanti  .  bhedagarukena
bhikkhave bhikkhunā paresaṃpi saddhāya sā āpatti desetabbā.
     {239.7}  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpanno  hoti .
So   tassā   āpattiyā   anāpattidiṭṭhi   hoti   aññe  bhikkhū  tassā
āpattiyā   āpattidiṭṭhino   honti   .  so  ce  bhikkhave  bhikkhu  te
bhikkhū   evaṃ   jānāti   ime   kho   āyasmanto   bahussutā   .pe.
Sikkhākāmā    nālaṃ    mamaṃ   vā   kāraṇā   aññesaṃ   vā   kāraṇā
chandā  dosā  mohā  bhayā  agatiṃ  gantuṃ  sace  maṃ ime bhikkhū āpattiyā
adassane   ukkhipissanti   na   mayā   saddhiṃ   pavāressanti  vinā  mayā
pavāressanti   na   mayā   saddhiṃ   saṅghakammaṃ   karissanti   vinā   mayā
saṅghakammaṃ   karissanti   na   mayā   saddhiṃ   āsane   nisīdissanti   vinā
mayā   āsane   nisīdissanti   na   mayā   saddhiṃ  yāgupāne  nisīdissanti
vinā    mayā   yāgupāne   nisīdissanti   na   mayā   saddhiṃ   bhattagge
nisīdissanti    vinā   mayā   bhattagge   nisīdissanti   na   mayā   saddhiṃ
ekacchanne    vasissanti    vinā   mayā   ekacchanne   vasissanti   na
mayā   saddhiṃ   yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ  añjalikammaṃ  sāmīcikammaṃ
karissanti   vinā   mayā   yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ  añjalikammaṃ
sāmīcikammaṃ     karissanti    bhavissati    saṅghassa    tatonidānaṃ    bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
Saṅghanānākaraṇanti    .    bhedagarukena    bhikkhave    bhikkhunā   paresaṃpi
saddhāya  sā  āpatti  desetabbāti  .  athakho bhagavā ukkhittānuvattakānaṃ
bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.
     [240]  Tena  kho  pana  samayena  ukkhittānuvattakā  bhikkhū  tattheva
antosīmāya   uposathaṃ   karonti  saṅghakammaṃ  karonti  .  ukkhepakā  pana
bhikkhū   nissīmaṃ  gantvā  uposathaṃ  karonti  saṅghakammaṃ  karonti  .  athakho
aññataro   ukkhepako   bhikkhu   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
so    bhikkhu    bhagavantaṃ   etadavoca   te   bhante   ukkhittānuvattakā
bhikkhū   tattheva   antosīmāya   uposathaṃ   karonti   saṅghakammaṃ   karonti
mayaṃ   pana   bhante   ukkhepakā  bhikkhū  nissīmaṃ  gantvā  uposathaṃ  karoma
saṅghakammaṃ karomāti.
     {240.1}   Te   ce   bhikkhu   ukkhittānuvattakā  bhikkhū  tattheva
antosīmāya     uposathaṃ    karissanti    saṅghakammaṃ    karissanti    yathā
mayā   ñatti   ca   anussāvanā   ca   paññattā   tesaṃ  tāni  kammāni
dhammikāni    bhavissanti    akuppāni    ṭhānārahāni    .   tumhe   ce
bhikkhu    ukkhepakā   bhikkhū   tattheva   antosīmāya   uposathaṃ   karissatha
saṅghakammaṃ   karissatha   yathā   mayā  ñatti  ca  anussāvanā  ca  paññattā
tumhākampi  tāni  kammāni  dhammikāni  bhavissanti  akuppāni  ṭhānārahāni.
Taṃ    kissa   hetu   .   nānāsaṃvāsakā   te   1-   bhikkhu   tumhehi
tumhe   ca  tehi  nānāsaṃvāsakā  .  dvemā  bhikkhu  nānāsaṃvāsakabhūmiyo
@Footnote: 1 Ma. Yu. ete.
Attanā   vā   attānaṃ  nānāsaṃvāsakaṃ  karoti  samagto  vā  naṃ  saṅgho
ukkhipati   adassane   vā   appaṭikamme  vā  appaṭinissagge  vā  imā
kho bhikkhu dve nānāsaṃvāsakabhūmiyo.
     {240.2}   Dvemā   bhikkhu   samānasaṃvāsakabhūmiyo   attanā   vā
attānaṃ   samānasaṃvāsakaṃ   1-  karoti  samaggo  vā  naṃ  saṅgho  ukkhittaṃ
osāreti   adassane   vā   appaṭikamme   vā   appaṭinissagge   vā
imā kho bhikkhu dve samānasaṃvāsakabhūmiyoti.
     [241]   Tena   kho   pana   samayena  bhikkhū  bhattagge  antaraghare
bhaṇḍanajātā     kalahajātā     vivādāpannā    aññamaññaṃ    ananulomikaṃ
kāyakammaṃ   vacīkammaṃ   upadaṃsenti   hatthaparāmāsaṃ   karonti   .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
bhattagge     antaraghare     bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ      ananulomikaṃ      kāyakammaṃ     vacīkammaṃ     upadaṃsessanti
hatthaparāmāsaṃ   karissantīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma bhikkhū bhattagge
antaraghare    bhaṇḍanajātā    .pe.    hatthaparāmāsaṃ    karissantīti  .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira bhikkhave
bhikkhū    bhattagge    antaraghare    bhaṇḍanajātā   .pe.   hatthaparāmāsaṃ
karontīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  .pe.
@Footnote: 1 Ma. samānasaṃvāsaṃ.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  bhinne  bhikkhave  saṅghe
adhammiyamāne    1-    asammodikāya    vattamānāya   ettāvatā   na
aññamaññaṃ      ananulomikaṃ      kāyakammaṃ     vacīkammaṃ     upadaṃsessāma
hatthaparāmāsaṃ   karissāmāti   āsane  nisīditabbaṃ  bhinne  bhikkhave  saṅghe
dhammiyamāne 1- sammodikāya vattamānāya āsanantarikāya nisīditabbanti.
     [242]   Tena   kho  pana  samayena  bhikkhū  saṅghamajjhe  bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi  vitudantā  viharanti .
Te   na   sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  .  athakho  aññataro  bhikkhu
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   so  bhikkhu  bhagavantaṃ
etadavoca   idha   bhante   bhikkhū   saṅghamajjhe   bhaṇḍanajātā  kalahajātā
vivādāpannā    aññamaññaṃ    mukhasattīhi   vitudantā   viharanti   te   na
sakkonti   taṃ   adhikaraṇaṃ   vūpasametuṃ   sādhu   bhante  bhagavā  yena  te
bhikkhū   tenupasaṅkamatu   anukampaṃ   upādāyāti   .   adhivāsesi   bhagavā
tuṇhībhāvena    .   athakho   bhagavā   yena   te   bhikkhū   tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  nisajja  kho  bhagavā te bhikkhū
etadavoca   alaṃ   bhikkhave   mā   bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā
vivādanti   .   evaṃ   vutte   aññataro   adhammavādī   bhikkhu  bhagavantaṃ
etadavoca    āgametu    bhante    bhagavā    dhammasāmī   appossukko
bhante    bhagavā    diṭṭhadhammasukhavihāraṃ    anuyutto   viharatu   mayametena
@Footnote: 1 Ma. adhammiyāyamāne.
Bhaṇḍanena    kalahena    viggahena    vivādena    paññāyissāmāti   .
Dutiyampi  kho  bhagavā  te  bhikkhū  etadavoca  alaṃ  bhikkhave mā bhaṇḍanaṃ mā
kalahaṃ   mā   viggahaṃ   mā  vivādanti  .  dutiyampi  kho  so  adhammavādī
bhikkhu    bhagavantaṃ    etadavoca   āgametu   bhante   bhagavā   dhammasāmī
appossukko    bhante   bhagavā   diṭṭhadhammasukhavihāraṃ   anuyutto   viharatu
mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.
     [243]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ   bhikkhave
bārāṇasiyaṃ   brahmadatto   nāma   kāsīrājā   ahosi  aḍḍho  mahaddhano
mahābhogo  mahabbalo  mahāvāhano  mahāvijito  paripuṇṇakosakoṭṭhāgāro.
Dīghīti    nāma   kosalarājā   ahosi   daliddo   appadhano   appabhogo
appabalo    appavāhano    appavijito    aparipuṇṇakosakoṭṭhāgāro  .
Athakho     bhikkhave     brahmadatto    kāsīrājā    caturaṅginiṃ    senaṃ
sannayhitvā    dīghītiṃ    kosalarājānaṃ   abbhuyyāsi   .   assosi   kho
bhikkhave   dīghīti   kosalarājā   brahmadatto   kira  kāsīrājā  caturaṅginiṃ
senaṃ   sannayhitvā  maṃ  1-  abbhuyyātoti  .  athakho  bhikkhave  dīghītissa
kosalarañño    etadahosi    brahmadatto    kho    kāsīrājā   aḍḍho
mahaddhano      mahābhogo     mahabbalo     mahāvāhano     mahāvijito
paripuṇṇakosakoṭṭhāgāro   ahaṃ   panamhi   daliddo   appadhano  appabhogo
appabalo      appavāhano     appavijito     aparipuṇṇakosakoṭṭhāgāro
@Footnote: 1 Sī. Yu. mama. Ma. mamaṃ.
Nāhaṃ    paṭibalo    brahmadattena    kāsīraññā    ekasaṅghātaṃpi   sahituṃ
yannūnāhaṃ paṭikacceva 1- nagaramhā nippateyyanti.
     {243.1}   Athakho   bhikkhave  dīghīti  kosalarājā  mahesiṃ  ādāya
paṭikacceva    nagaramhā    nippati   .   athakho   bhikkhave   brahmadatto
kāsīrājā    dīghītissa    kosalarañño    balañca    vāhanañca   janapadañca
kosañca   koṭṭhāgārañca   abhivijiya  ajjhāvasati  2-  .  athakho  bhikkhave
dīghīti    kosalarājā   sapajāpatiko   yena   bārāṇasī   tena   pakkāmi
anupubbena   yena   bārāṇasī   tadavasari   .  tatra  sudaṃ  bhikkhave  dīghīti
kosalarājā     sapajāpatiko     bārāṇasiyaṃ    aññatarasmiṃ    paccantime
okāse     kumbhakāranivesane    aññātakavesena    paribbājakacchannena
paṭivasati.
     {243.2}    Athakho    bhikkhave   dīghītissa   kosalarañño   mahesī
nacirasseva  gabbhinī  ahosi  .  tassā evarūpo dohaḷo [3]- hoti icchati
suriyassa  uggamanakāle  caturaṅginiṃ  senaṃ  sannaddhaṃ vammikaṃ 4- subhūmiyaṃ 5- ṭhitaṃ
passituṃ  khaggānañca  dhovanaṃ  pātuṃ  .  athakho  bhikkhave dīghītissa kosalarañño
mahesī   dīghītiṃ   kosalarājānaṃ   etadavoca  gabbhinimhi  deva  tassā  me
evarūpo   dohaḷo  uppanno  icchāmi  suriyassa  uggamanakāle  caturaṅginiṃ
senaṃ   sannaddhaṃ   vammikaṃ   subhūmiyaṃ   5-  ṭhitaṃ  passituṃ  khaggānañca  dhovanaṃ
pātunti  .  kuto  devi  amhākaṃ  duggatānaṃ  caturaṅginī  senā  sannaddhā
vammikā  subhūmiyaṃ  5-  ṭhitā  khaggānañca  dhovananti  6- . Sacāhaṃ deva na
labhissāmi   marissāmīti   .   tena   kho   pana   bhikkhave  7-  samayena
@Footnote: 1 Sī. Yu. paṭigacceva. 2 Sī. ajjhāvasi. 3 Ma. uppanno. 4 Sī. vammitaṃ.
@5 Ma. subhūme. 6 Ma. dhovanaṃ pātunti. 7 Ma. ayaṃ pāṭho natthi.
Brahmadattassa      kāsīrañño     purohito     brāhmaṇo     dīghītissa
kosalarañño   sahāyo   hoti   .   athakho  bhikkhave  dīghīti  kosalarājā
yena   brahmadattassa   kāsīrañño   purohito   brāhmaṇo   tenupasaṅkami
upasaṅkamitvā     brahmadattassa     kāsīrañño     purohitaṃ    brāhmaṇaṃ
etadavoca  sakhī  te  samma  gabbhinī  tassā  evarūpo  dohaḷo  uppanno
icchati    suriyassa   uggamanakāle   caturaṅginiṃ   senaṃ   sannaddhaṃ   vammikaṃ
subhūmiyaṃ   ṭhitaṃ   passituṃ   khaggānañca   dhovanaṃ   pātunti  .  tenahi  deva
mayaṃpi deviṃ passāmāti.
     {243.3}   Athakho   bhikkhave  dīghītissa  kosalarañño  mahesī  yena
brahmadattassa    kāsīrañño    purohito   brāhmaṇo   tenupasaṅkami  .
Addasā     kho    bhikkhave    brahmadattassa    kāsīrañño    purohito
brāhmaṇo    dīghītissa   kosalarañño   mahesiṃ   dūrato   va   āgacchantiṃ
disvāna     uṭṭhāyāsanā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā    yena
dīghītissa     kosalarañño     mahesī    tenañjalimpaṇāmetvā    tikkhattuṃ
udānaṃ    udānesi   kosalarājā   vata   bho   kucchigato   kosalarājā
vata   bho   kucchigatoti   avimanā   1-   devi   hohi  lacchasi  suriyassa
uggamanakāle    caturaṅginiṃ    senaṃ    sannaddhaṃ    vammikaṃ   subhūmiyaṃ   ṭhitaṃ
passituṃ   khaggānañca   dhovanaṃ  pātunti  .  athakho  bhikkhave  brahmadattassa
kāsīrañño    purohito    brāhmaṇo   yena   brahmadatto   kāsīrājā
tenupasaṅkami    upasaṅkamitvā    brahmadattaṃ    kāsīrājānaṃ    etadavoca
tathā    deva    nimittāni    dissanti   sve   suriyassa   uggamanakāle
@Footnote: 1 Ma. attamanā.
Caturaṅginī   senā   sannaddhā   vammikā   subhūmiyaṃ   tiṭṭhatu   khaggā   ca
dhoviyantūti   .   athakho   bhikkhave   brahmadatto   kāsīrājā   manusse
āṇāpesi  yathā  bhaṇe  purohito  brāhmaṇo  āha  tathā  karothāti .
Alabhi  kho  bhikkhave  dīghītissa  kosalarañño  mahesī  suriyassa  uggamanakāle
caturaṅginiṃ   senaṃ   sannaddhaṃ   vammikaṃ   subhūmiyaṃ   ṭhitaṃ   passituṃ  khaggānañca
dhovanaṃ pātuṃ.
     {243.4}    Athakho    bhikkhave   dīghītissa   kosalarañño   mahesī
tassa   gabbhassa   paripākamanvāya   puttaṃ   vijāyi   .   tassa   dīghāvūti
nāmaṃ   akaṃsu   .   athakho  bhikkhave  dīghāvu  kumāro  nacirasseva  viññutaṃ
pāpuṇi   .   athakho   bhikkhave   dīghītissa   kosalarañño  etadahosi  ayaṃ
kho   brahmadatto   kāsīrājā   bahuno   amhākaṃ   anatthassa   kārako
iminā    amhākaṃ    balañca    vāhanañca    janapado   ca   koso   ca
koṭṭhāgārañca   acchinnaṃ   sacāyaṃ   amhe   jānissati  sabbe  va  tayo
ghātāpessati   yannūnāhaṃ   dīghāvuṃ   kumāraṃ   bahinagare   vāseyyanti .
Athakho  bhikkhave  dīghīti  kosalarājā  dīghāvuṃ  kumāraṃ  bahinagare  vāsesi.
Athakho   bhikkhave   dīghāvu   kumāro   bahinagare   paṭivasanto  nacirasseva
sabbasippāni sikkhi.
     [244]  Tena  kho  pana  bhikkhave  1-  samayena dīghītissa kosalarañño
kappako   brahmadatte   kāsīraññe   paṭivasati  .  addasā  kho  bhikkhave
dīghītissa    kosalarañño    kappako    dīghītiṃ   kosalarājānaṃ   sapajāpatikaṃ
bārāṇasiyaṃ    aññatarasmiṃ    paccantime    okāse    kumbhakāranivesane
@Footnote: 1 Ma. ayaṃ pāṭho na dissati.
Aññātakavesena     paribbājakacchannena    paṭivasantaṃ    disvāna    yena
brahmadatto    kāsīrājā    tenupasaṅkami    upasaṅkamitvā    brahmadattaṃ
kāsīrājānaṃ    etadavoca    dīghīti    deva   kosalarājā   sapajāpatiko
bārāṇasiyaṃ    aññatarasmiṃ    paccantime    okāse    kumbhakāranivesane
aññātakavesena   paribbājakacchannena   paṭivasatīti   .   athakho   bhikkhave
brahmadatto   kāsīrājā   manusse   āṇāpesi   tenahi   bhaṇe   dīghītiṃ
kosalarājānaṃ   sapajāpatikaṃ   ānethāti  .  evaṃ  devāti  kho  bhikkhave
te     manussā    brahmadattassa    kāsīrañño    paṭissuṇitvā    dīghītiṃ
kosalarājānaṃ sapajāpatikaṃ ānesuṃ.
     {244.1}   Athakho   bhikkhave   brahmadatto   kāsīrājā  manusse
āṇāpesi   tenahi   bhaṇe   dīghītiṃ   kosalarājānaṃ   sapajāpatikaṃ  daḷhāya
rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ   karitvā
kharassarena    paṇavena   rathiyāya   rathiyaṃ   1-   siṅghāṭakena   siṅghāṭakaṃ
parinetvā    dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato   nagarassa
catudhā   chinditvā   catuddisā   bilāni   nikkhipathāti   .  evaṃ  devāti
kho   bhikkhave  te  manussā  brahmadattassa  kāsīrañño  paṭissuṇitvā  2-
dīghītiṃ    kosalarājānaṃ    sapajāpatikaṃ    daḷhāya    rajjuyā   pacchābāhaṃ
gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ    karitvā    kharassarena   paṇavena
rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinenti.
     {244.2}      Athakho      bhikkhave     dīghāvussa     kumārassa
etadahosi     ciraṃ     diṭṭhā     3-     kho    me    mātāpitaro
@Footnote: 1 Po. rathiyā rathiyaṃ. Ma. rathikāya rathikaṃ. 2 Po. Ma. Yu. paṭissutvā.
@3 Sī. Yu. ciradiṭṭhā.
Yannūnāhaṃ    mātāpitaro   passeyyanti   .   athakho   bhikkhave   dīghāvu
kumāro   bārāṇasiṃ   pavisitvā   addasa   mātāpitaro  daḷhāya  rajjuyā
pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā   khuramuṇḍaṃ   karitvā   kharassarena
paṇavena   rathiyāya   rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ  parinente  disvāna
yena   mātāpitaro   tenupasaṅkami   .   addasā   kho   bhikkhave  dīghīti
kosalarājā   dīghāvuṃ   kumāraṃ   dūrato   va  āgacchantaṃ  disvāna  dīghāvuṃ
kumāraṃ  etadavoca  mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ passa mā rassaṃ na hi
tāta  dīghāvu  verena  verā  sammanti  averena  hi  tāta dīghāvu verā
sammantīti.
     {244.3}  Evaṃ  vutte  bhikkhave  te  manussā dīghītiṃ kosalarājānaṃ
etadavocuṃ   ummattako   ayaṃ  dīghīti  kosalarājā  vippalapati  ko  imassa
dīghāvu  kaṃ  ayaṃ  evamāha  mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa  mā
rassaṃ  na  hi  tāta  dīghāvu  verena  verā  sammanti  averena  hi tāta
dīghāvu   verā   sammantīti   .   nāhaṃ   bhaṇe   ummattako  vippalapāmi
apica   yo  viññū  so  vibhāvessatīti  .  dutiyampi  kho  bhikkhave  .pe.
Tatiyampi   kho   bhikkhave   dīghīti  kosalarājā  dīghāvuṃ  kumāraṃ  etadavoca
mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa  mā  rassaṃ  na  hi  tāta dīghāvu
verena  verā  sammanti  averena  hi  tāta  dīghāvu  verā sammantīti.
Tatiyampi   kho   bhikkhave   te  manussā  dīghītiṃ  kosalarājānaṃ  etadavocuṃ
ummattako    ayaṃ    dīghīti    kosalarājā    vippalapati    ko   imassa
Dīghāvu   kaṃ   ayaṃ   evamāha   mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa
mā   rassaṃ   na   hi  tāta  dīghāvu  verena  verā  sammanti  averena
hi   tāta   dīghāvu   verā   sammantīti   .   nāhaṃ   bhaṇe  ummattako
vippalapāmi    apica    yo    viññū   so   vibhāvessatīti   .   athakho
bhikkhave   te   manussā  dīghītiṃ  kosalarājānaṃ  sapajāpatikaṃ  rathiyāya  rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena  dvārena  nikkhāmetvā
dakkhiṇato   nagarassa   catudhā   chinditvā   catuddisā   bilāni  nikkhipitvā
gumbaṃ ṭhapetvā pakkamiṃsu.
     {244.4}   Athakho  bhikkhave  dīghāvu  kumāro  bārāṇasiṃ  pavisitvā
suraṃ   nīharitvā  gumbiye  pāyesi  .  yadā  te  mattā  ahesuṃ  patitā
atha  kaṭṭhāni  saṅkaḍḍhitvā  [1]-  mātāpitūnaṃ  sarīraṃ  citakaṃ  āropetvā
aggiṃ datvā pañjaliko tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi.
     {244.5}   Tena   kho   pana   bhikkhave   samayena   brahmadatto
kāsīrājā    uparipāsādavaragato   hoti   .   addasā   kho   bhikkhave
brahmadatto    kāsīrājā   dīghāvuṃ   kumāraṃ   pañjalikaṃ   tikkhattuṃ   citakaṃ
padakkhiṇaṃ    karontaṃ    disvānassa    etadahosi    nissaṃsayaṃ   kho   so
manusso   dīghītissa   kosalarañño   ñāti   vā   sālohito   vā  aho
me   anatthako   na   hi   nāma  me  koci  ārocessatīti  .  athakho
bhikkhave    dīghāvu    kumāro   araññaṃ   gantvā   yāvadatthaṃ   kanditvā
roditvā  vappaṃ  2-  puñchitvā  bārāṇasiṃ  pavisitvā antepurassa sāmantā
hatthisālaṃ    gantvā    hatthācariyaṃ    etadavoca    icchāmahaṃ   ācariya
@Footnote: 1 Ma. Yu. citakaṃ karitvā. 2 Ma. khappaṃ.
Sippaṃ   sikkhitunti   .   tenahi   bhaṇe   māṇavaka   sikkhassūti  .  athakho
bhikkhave   dīghāvu   kumāro  rattiyā  paccūsasamayaṃ  paccuṭṭhāya  hatthisālāyaṃ
mañjunā sarena gāyi vīṇañca vādesi.
     {244.6}  Assosi  kho  bhikkhave  brahmadatto  kāsīrājā rattiyā
paccūsasamayaṃ   paccuṭṭhāya   hatthisālāyaṃ   mañjunā   sarena   gītaṃ   vīṇañca
vāditaṃ  sutvāna  manusse  pucchi  ko  bhaṇe  rattiyā paccūsasamayaṃ paccuṭṭhāya
hatthisālāyaṃ  mañjunā  sarena  gāyi  vīṇañca  vādesīti  .  amukassa  deva
hatthācariyassa   antevāsī   māṇavako   rattiyā   paccūsasamayaṃ  paccuṭṭhāya
hatthisālāyaṃ  mañjunā  sarena  gāyi  vīṇañca  vādesīti  .  tenahi bhaṇe taṃ
māṇavakaṃ  ānethāti . Evaṃ devāti kho bhikkhave te manussā brahmadattassa
kāsīrañño paṭissuṇitvā dīghāvuṃ kumāraṃ ānesuṃ.
     {244.7}  Athakho  bhikkhave  brahmadatto  kāsīrājā  dīghāvuṃ kumāraṃ
etadavoca    tvaṃ   bhaṇe   māṇavaka   rattiyā   paccūsasamayaṃ   paccuṭṭhāya
hatthisālāyaṃ   mañjunā   sarena   gāyi   vīṇañca   vādesīti   .   evaṃ
devāti  .  tenahi  [1]-  bhaṇe  māṇavaka  gāyassu  vīṇañca  vādehīti.
Evaṃ   devāti  kho  bhikkhave  dīghāvu  kumāro  brahmadattassa  kāsīrañño
paṭissuṇitvā  ārādhāpekkho  mañjunā  sarena  gāyi  vīṇañca  vādesi .
Athakho   bhikkhave   brahmadatto   kāsīrājā   dīghāvuṃ  kumāraṃ  etadavoca
tvaṃ  bhaṇe  māṇavaka  maṃ  upaṭṭhahāti  .  evaṃ  devāti kho bhikkhave dīghāvu
kumāro   brahmadattassa   kāsīrañño   paccassosi   .   athakho  bhikkhave
@Footnote: 1 Ma. Yu. tvaṃ.
Dīghāvu    kumāro    brahmadattassa    kāsīrañño    pubbuṭṭhāyī   ahosi
pacchānipātī   kiṃkārapaṭissāvī   1-   manāpacārī   piyavādī   .   athakho
bhikkhave  brahmadatto  kāsīrājā  dīghāvuṃ kumāraṃ nacirasseva abbhantarike 2-
vissāsikaṭṭhāne ṭhapesi.
     {244.8}  Athakho  bhikkhave  brahmadatto  kāsīrājā  dīghāvuṃ kumāraṃ
etadavoca   tenahi  bhaṇe  māṇavaka  rathaṃ  yojehi  migavaṃ  gamissāmāti .
Evaṃ   devāti  kho  bhikkhave  dīghāvu  kumāro  brahmadattassa  kāsīrañño
paṭissuṇitvā    rathaṃ   yojetvā   brahmadattaṃ   kāsīrājānaṃ   etadavoca
yutto kho te deva ratho yassadāni kālaṃ maññasīti.
     {244.9}   Athakho  bhikkhave  brahmadatto  kāsīrājā  rathaṃ  abhirūhi
dīghāvu  kumāro  rathaṃ  pesesi  .  tathā  tathā  rathaṃ  pesesi  yathā yathā
aññeneva   senā   agamāsi   aññeneva   ratho   .  athakho  bhikkhave
brahmadatto   kāsīrājā   dūraṃ   gantvā   dīghāvuṃ   kumāraṃ   etadavoca
tenahi   bhaṇe   māṇavaka   rathaṃ   muñcassu   kilantomhi  nipajjissāmīti .
Evaṃ   devāti  kho  bhikkhave  dīghāvu  kumāro  brahmadattassa  kāsīrañño
paṭissuṇitvā   rathaṃ   muñcitvā   paṭhaviyaṃ   pallaṅkena   nisīdi   .  athakho
bhikkhave   brahmadatto   kāsīrājā   dīghāvussa  kumārassa  ucchaṅge  sīsaṃ
katvā   seyyaṃ   kappesi   .   tassa   kilantassa   muhuttakeneva  niddaṃ
okkami   .   athakho   bhikkhave   dīghāvussa   kumārassa  etadahosi  ayaṃ
kho   brahmadatto   kāsīrājā   bahuno   amhākaṃ   anatthassa   kārako
iminā    amhākaṃ    balañca    vāhanañca    janapado   ca   koso   ca
@Footnote: 1 Po. kiṃkāraṇapaṭissāvī 2 Ma. abbhantarime.
Koṭṭhāgārañca  acchinnaṃ  iminā  ca  me  mātāpitaro  hatā  ayaṃ  khvassa
kālo yohaṃ veraṃ appeyyanti kosiyā khaggaṃ nibbāhi.
     {244.10}   Athakho   bhikkhave   dīghāvussa   kumārassa  etadahosi
pitā  kho  maṃ  maraṇakāle  avaca  mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ passa
mā  rassaṃ  na  hi  tāta  dīghāvu  verena  verā  sammanti  averena  hi
tāta  dīghāvu  verā  sammantīti  na  kho  me  taṃ  paṭirūpaṃ  yohaṃ pitu vacanaṃ
atikkameyyanti   kosiyā   khaggaṃ   pavesesi   .  dutiyampi  kho  bhikkhave
.pe.   tatiyampi   kho   bhikkhave   dīghāvussa  kumārassa  etadahosi  ayaṃ
kho   brahmadatto   kāsīrājā   bahuno   amhākaṃ   anatthassa   kārako
iminā  amhākaṃ  balañca  vāhanañca  janapado  ca  koso  ca koṭṭhāgārañca
acchinnaṃ  iminā  ca  me  mātāpitaro  hatā  ayaṃ khvassa kālo yohaṃ veraṃ
appeyyanti   kosiyā   khaggaṃ   nibbāhi   .   tatiyampi   kho   bhikkhave
dīghāvussa   kumārassa   etadahosi  pitā  kho  maṃ  maraṇakāle  avaca  mā
kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa  mā  rassaṃ  na hi tāta dīghāvu verena
verā   sammanti  averena  hi  tāta  dīghāvu  verā  sammantīti  na  kho
me   taṃ   paṭirūpaṃ   yohaṃ   pitu  vacanaṃ  atikkameyyanti  punadeva  kosiyā
khaggaṃ pavesesi.
     {244.11}  Athakho  bhikkhave brahmadatto kāsīrājā bhīto ubbiggo
ussaṅkī   utrasto   sahasā   vuṭṭhāsi   .   athakho   bhikkhave   dīghāvu
kumāro       brahmadattaṃ      kāsīrājānaṃ      etadavoca      kissa
Tvaṃ   deva   bhīto  ubbiggo  ussaṅkī  utrasto  sahasā   vuṭṭhāsīti .
Idha   maṃ  bhaṇe  māṇavaka  dīghītissa  kosalarañño   putto  dīghāvu  kumāro
supinantena   khaggena   paripātesi   tenāhaṃ   bhīto   ubbiggo  ussaṅkī
utrasto  sahasā  vuṭṭhāsinti  .  athakho  bhikkhave  dīghāvu kumāro vāmena
hatthena    brahmadattassa     kāsīrañño   sīsaṃ   parāmasitvā   dakkhiṇena
hatthena   khaggaṃ    nibbāhetvā   brahmadattaṃ   kāsīrājānaṃ   etadavoca
ahaṃ   kho    so   deva  dīghītissa  kosalarañño  putto  dīghāvu  kumāro
bahuno   tvaṃ   amhākaṃ   anatthassa   kārako   tayā   amhākaṃ   balañca
vāhanañca   janapado   ca   koso   ca   koṭṭhāgārañca   acchinnaṃ  tayā
ca  me  mātāpitaro  hatā  ayaṃ  khvassa  kālo yohaṃ veraṃ appeyyanti.
Athakho   bhikkhave   brahmadatto  kāsīrājā  dīghāvussa  kumārassa  pādesu
sirasā   nipatitvā  dīghāvuṃ  kumāraṃ  etadavoca  jīvitaṃ   me  tāta  dīghāvu
dehi   jīvitaṃ   me  tāta  dīghāvu  dehīti  .  kyāhaṃ  ussahāmi  devassa
jīvitaṃ  dātuṃ  devo  kho  me  jīvitaṃ  dadeyyāti  .  tenahi  tāta dīghāvu
tvañceva me jīvitaṃ dehi ahañca te jīvitaṃ dammīti.
     {244.12}  Athakho  bhikkhave  brahmadatto  ca kāsīrājā dīghāvu ca
kumāro    aññamaññassa    jīvitaṃ   adaṃsu   pāṇiñca   aggahesuṃ   sapathañca
akaṃsu   adūhāya   1-   .   athakho   bhikkhave   brahmadatto  kāsīrājā
dīghāvuṃ     kumāraṃ     etadavoca     tenahi    tāta    dīghāvu    rathaṃ
@Footnote: 1 Yu. adrūbhāya. Po. Ma. addūbhāya.
Yojehi   gamissāmāti  .  evaṃ  devāti  kho  bhikkhave  dīghāvu  kumāro
brahmadattassa      kāsīrañño      paṭissuṇitvā     rathaṃ     yojetvā
brahmadattaṃ  kāsīrājānaṃ  etadavoca  yutto  kho  te deva ratho yassadāni
kālaṃ   maññasīti   .   athakho   bhikkhave   brahmadatto   kāsīrājā  rathaṃ
abhirūhi   dīghāvu   kumāro   rathaṃ  pesesi  .  tathā  tathā  rathaṃ  pesesi
yathā   yathā   nacirasseva   senāya   samāgacchi   .   athakho   bhikkhave
brahmadatto    kāsīrājā   bārāṇasiṃ   pavisitvā   amacce   pārisajje
sannipātāpetvā    etadavoca    sace   bhaṇe   dīghītissa   kosalarañño
puttaṃ   dīghāvuṃ   kumāraṃ   passeyyātha   kinti  taṃ  1-  kareyyāthāti .
Ekacce   amaccā   2-   evamāhaṃsu   mayaṃ  deva  hatthe  chindeyyāma
mayaṃ   deva   pāde   chindeyyāma   mayaṃ  deva  hatthapāde  chindeyyāma
mayaṃ   deva   kaṇṇe   chindeyyāma   mayaṃ  deva  nāsaṃ  chindeyyāma  mayaṃ
deva   kaṇṇanāsaṃ   chindeyyāma   mayaṃ   deva   sīsaṃ   chindeyyāmāti .
Ayaṃ   kho   so   bhaṇe   dīghītissa  kosalarañño  putto  dīghāvu  kumāro
nāyaṃ   labbhā   kiñci   kātuṃ   iminā   ca  me  jīvitaṃ  dinnaṃ  mayā  ca
imassa jīvitaṃ dinnanti.
     {244.13}   Athakho   bhikkhave   brahmadatto   kāsīrājā  dīghāvuṃ
kumāraṃ   etadavoca   yaṃ   kho   tāta   dīghāvu  pitā  maraṇakāle  avaca
mā   kho   tvaṃ   tāta   dīghāvu   dīghaṃ  passa  mā  rassaṃ  na  hi  tāta
dīghāvu    verena    verā   sammanti   averena   hi   tāta   dīghāvu
verā   sammantīti   kinte   pitā   sandhāya   avacāti   .   yaṃ   kho
@Footnote: 1 Ma. Yu. naṃ. 2 Ma. Yu. ayaṃ pāṭho natthi.
Me   deva   pitā   maraṇakāle   avaca   mā   dīghanti  mā  ciraṃ  veraṃ
akāsīti    imaṃ    kho   me   deva   pitā   maraṇakāle   avaca   mā
dīghanti   yaṃ   kho   me   deva   pitā  maraṇakāle  avaca  mā  rassanti
mā    khippaṃ    mittehi   bhijjitthāti   imaṃ   kho   me   deva   pitā
maraṇakāle    avaca    mā    rassanti   yaṃ   kho   me   deva   pitā
maraṇakāle   avaca   na   hi   tāta   dīghāvu   verena  verā  sammanti
averena  hi  tāta  dīghāvu  verā  sammantīti  devena  me  mātāpitaro
hatāti     sacāhaṃ    devaṃ    jīvitā    voropeyyaṃ    ye    devassa
atthakāmā   te   maṃ   jīvitā   voropeyyuṃ  ye  me  atthakāmā  te
te   jīvitā   voropeyyuṃ   evantaṃ   veraṃ   verena   na  vūpasameyya
idāni   ca   pana   me  devena  jīvitaṃ  dinnaṃ  mayā  ca  devassa  jīvitaṃ
dinnaṃ   evantaṃ   veraṃ   averena  vūpasantaṃ  imaṃ  kho  me  deva  pitā
maraṇakāle   avaca   na   hi   tāta   dīghāvu   verena  verā  sammanti
averena hi tāta dīghāvu verā sammantīti.
     {244.14}  Athakho  bhikkhave  brahmadatto  kāsīrājā  acchariyaṃ vata
bho  abbhutaṃ  vata  bho  yāva  paṇḍito  ayaṃ  dīghāvu  kumāro yatra hi nāma
pituno   saṅkhittena   bhāsitassa  vitthārena  atthaṃ  ājānissatīti  pettikaṃ
balañca    vāhanañca    janapadañca   kosañca   koṭṭhāgārañca   paṭipādesi
dhītarañca   adāsi   .   tesaṃ  hi  nāma  bhikkhave  rājūnaṃ  ādinnadaṇḍānaṃ
ādinnasatthānaṃ   evarūpaṃ   khantisoraccaṃ  bhavissatīti  .  idha  kho  pana  taṃ
Bhikkhave   sobhetha   yaṃ  tumhe  evaṃ  svākkhāte  dhammavinaye  pabbajitā
samānā khamā ca bhaveyyātha soratā cāti.
     [245]   Tatiyampi   kho   bhagavā   te   bhikkhū   etadavoca  alaṃ
bhikkhave   mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ  mā  vivādanti .
Tatiyampi   kho   so   adhammavādī   bhikkhu  bhagavantaṃ  etadavoca  āgametu
bhante     bhagavā     dhammasāmī     appossukko     bhante    bhagavā
diṭṭhadhammasukhavihāraṃ     anuyutto     viharatu     mayametena     bhaṇḍanena
kalahena   viggahena   vivādena   paññāyissāmāti   .   athakho   bhagavā
pariyādinnarūpā   kho   ime   moghapurisā   nayime  sukarā  saññāpetunti
uṭṭhāyāsanā pakkāmi.
                  Dīghāvubhāṇavāraṃ paṭhamaṃ 1-.
     [246]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
kosambiṃ   piṇḍāya   pāvisi   kosambiyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto      senāsanaṃ      saṃsāmetvā     pattacīvaramādāya
saṅghamajjhe ṭhitako va imā gāthāyo abhāsi
     [247] Puthusaddo samajano             na bālo koci maññatha
           saṅghasmiṃ bhijjamānasmiṃ             nāññaṃ bhiyyo amaññaruṃ.
           Parimuṭṭhā paṇḍitā bhāsā       vācāgocarabhāṇino
           yāvicchanti mukhāyāmaṃ              yena nītā na taṃ vidū.
           Akkocchi maṃ avadhi maṃ                 ajini maṃ ahāsi me
@Footnote: 1 Ma. niṭṭhito paṭhamo.
           Ye ca taṃ upanayhanti                veraṃ tesaṃ na sammati.
           Akkocchi maṃ avadhi maṃ                 ajini maṃ ahāsi me
           ye ca taṃ nupanayhanti                veraṃ tesūpasammati.
           Na hi verena verāni                   sammantīdha kudācanaṃ
           averena ca sammanti                 esa dhammo sanantano.
           Pare ca na vijānanti                  mayamettha yamāmhase 1-.
           Ye ca tattha vijānanti               tato sammanti medhagā.
           Aṭṭhicchiddā 2- pāṇaharā      gavāssadhanahārino
           raṭṭhaṃ vilumpamānānaṃ                tesaṃpi hoti saṅgati.
                                Kasmā tumhāka 3- no siyā.
                        Sace labhetha nipakaṃ sahāyaṃ
                        saddhiñcaraṃ sādhuvihāridhīraṃ
                        abhibhuyya sabbāni parissayāni
                        careyya tenattamano satīmā.
                        No ce labhetha nipakaṃ sahāyaṃ
                        saddhiñcaraṃ sādhuvihāridhīraṃ
                        rājāva raṭṭhaṃ vijitaṃ pahāya
                        eko care mātaṅgaraññeva nāgo.
           Ekassa caritaṃ seyyo                  natthi bāle sahāyatā.
@Footnote: 1 Ma. Yu. yamāmase. 2 Ma. Yu. aṭṭhicchinnā. 3 Yu. tumhākaṃ.
            Eko care na ca pāpāni kayirā
            appossukko mātaṅgaraññeva nāgoti.
     [248]   Athakho   bhagavā   saṅghamajjhe  ṭhitako  va  imā  gāthāyo
bhāsitvā   yena   bālakaloṇakārakagāmo   1-   tenupasaṅkami   .  tena
kho   pana   samayena   āyasmā   bhagu  bālakaloṇakārakagāme  viharati .
Addasā   kho   āyasmā  bhagu  bhagavantaṃ  dūrato  va  āgacchantaṃ  disvāna
āsanaṃ    paññāpesi    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ    upanikkhipi
paccuggantvā    pattacīvaraṃ   paṭiggahesi   .   nisīdi   bhagavā   paññatte
āsane   nisajja   pāde  pakkhālesi  .  āyasmāpi  kho  bhagu  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {248.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   bhaguṃ   bhagavā
etadavoca   kacci   bhikkhu   khamanīyaṃ   kacci  yāpanīyaṃ  kacci  piṇḍakena  na
kilamasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na  cāhaṃ  bhante  piṇḍakena
kilamāmīti    .   athakho   bhagavā   āyasmantaṃ   bhaguṃ   dhammiyā   kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.
     {248.2}  Tena  kho  pana  samayena āyasmā ca anuruddho āyasmā
ca   nandiyo   āyasmā   ca  kimbilo  2-  pācīnavaṃsadāye  viharanti .
Addasā  kho  dāyapālo  bhagavantaṃ  dūrato  va  āgacchantaṃ disvāna bhagavantaṃ
etadavoca   mā   samaṇa  etaṃ  dāyaṃ  pāvisi  santettha  tayo  kulaputtā
@Footnote: 1 Yu. bālakaloṇakāragāmo. Ma. bālakaloṇakagāmo. 2 Ma. kimilo.
Attakāmarūpā   viharanti   mā   tesaṃ   aphāsumakāsīti   .  assosi  kho
āyasmā    anuruddho    dāyapālassa    bhagavatā   saddhiṃ   mantayamānassa
sutvāna    dāyapālaṃ   etadavoca   mā   āvuso   dāyapāla   bhagavantaṃ
vāresi  satthā  no  bhagavā  anuppattoti  .  athakho  āyasmā anuruddho
yenāyasmā    ca    nandiyo    āyasmā   ca   kimbilo   tenupasaṅkami
upasaṅkamitvā     āyasmantañca     nandiyaṃ     āyasmantañca     kimbilaṃ
etadavoca      abhikkamathāyasmanto      abhikkamathāyasmanto      satthā
no bhagavā anuppattoti.
     {248.3}  Athakho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo
āyasmā  ca  kimbilo  bhagavantaṃ  paccuggantvā  eko  bhagavato  pattacīvaraṃ
paṭiggahesi   eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   pādapīṭhaṃ
pādakathalikaṃ  upanikkhipi  .  nisīdi  bhagavā  paññatte  āsane  nisajja [1]-
pāde  pakkhālesi  .  tepi  kho  āyasmanto  2- bhagavantaṃ abhivādetvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  anuruddhaṃ  bhagavā
etadavoca  kacci  vo  anuruddhā  khamanīyaṃ  kacci  yāpanīyaṃ  kacci  piṇḍakena
na  kilamathāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ bhagavā na ca mayaṃ bhante piṇḍakena
kilamāmāti.
     {248.4}  Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā
khīrodakībhūtā   aññamaññaṃ   piyacakkhūhi   sampassantā   viharathāti   .  taggha
te   3-  mayaṃ  bhante  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
@Footnote: 1 Po. Ma. kho bhagavā. 2 Sī. Po. Yu. āyasmantā. 3 Ma. Yu. ayaṃ pāṭho natthi.
Aññamaññaṃ    piyacakkhūhi    sampassantā   viharāmāti   .   yathākathaṃ   pana
tumhe   anuruddhā   samaggā   sammodamānā   avivadamānā   khīrodakībhūtā
aññamaññaṃ   piyacakkhūhi   sampassantā   viharathāti   .   idha  mayhaṃ  bhante
evaṃ  hoti  lābhā  vata  me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi
saddhiṃ   viharāmīti   tassa   mayhaṃ   bhante   imesu  āyasmantesu  mettaṃ
kāyakammaṃ   paccupaṭṭhitaṃ   āvi   ceva  raho  ca  mettaṃ  vacīkammaṃ  mettaṃ
manokammaṃ   paccupaṭṭhitaṃ  āvi  ceva  raho  ca  tassa  mayhaṃ  bhante  evaṃ
hoti   yannūnāhaṃ   sakaṃ   cittaṃ   nikkhipitvā   imesaṃyeva   āyasmantānaṃ
cittassa   vasena   vatteyyanti   so   kho   ahaṃ   bhante   sakaṃ  cittaṃ
nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa   vasena   vattāmi
nānā hi kho no bhante kāyā ekañca pana maññe cittanti.
     {248.5}   Āyasmāpi   kho   nandiyo  āyasmāpi  kho  kimbilo
bhagavantaṃ   etadavoca   mayhaṃpi   kho   bhante   evaṃ  hoti  lābhā  vata
me   suladdhaṃ  vata  me  yohaṃ  evarūpehi  sabrahmacārīhi  saddhiṃ  viharāmīti
tassa    mayhaṃ    bhante    imesu    āyasmantesu   mettaṃ   kāyakammaṃ
paccupaṭṭhitaṃ   āvi   ceva   raho  ca  mettaṃ  vacīkammaṃ  mettaṃ  manokammaṃ
paccupaṭṭhitaṃ   āvi   ceva   raho   ca  tassa  mayhaṃ  bhante  evaṃ  hoti
yannūnāhaṃ     sakaṃ    cittaṃ    nikkhipitvā    imesaṃyeva    āyasmantānaṃ
cittassa   vasena   vatteyyanti   so   kho   ahaṃ   bhante   sakaṃ  cittaṃ
nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa   vasena   vattāmi
Nānā   hi   kho   no   bhante  kāyā  ekañca  pana  maññe  cittanti
evaṃ  kho  mayaṃ  bhante  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharāmāti.
     {248.6}   Kacci   pana   vo   anuruddhā  appamattā  ātāpino
pahitattā   viharathāti   .   taggha   mayaṃ   bhante  appamattā  ātāpino
pahitattā   viharāmāti   .   yathākathaṃ  pana  tumhe  anuruddhā  appamattā
ātāpino pahitattā viharathāti.
     {248.7}   Idha   bhante   amhākaṃ  yo  paṭhamaṃ  gāmato  piṇḍāya
paṭikkamati   so   āsanaṃ   paññāpeti   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ
upanikkhipati   avakkārapātiṃ   dhovitvā   upaṭṭhāpeti   pānīyaṃ  paribhojanīyaṃ
upaṭṭhāpeti   yo   pacchā   gāmato   piṇḍāya   paṭikkamati  sace  hoti
bhuttāvaseso   sace   ākaṅkhati   bhuñjati  no  ce  ākaṅkhati  apaharite
vā  chaḍḍeti  appāṇake  vā  udake  opilāpeti  so  āsanaṃ  uddharati
pādodakaṃ      pādapīṭhaṃ     pādakathalikaṃ     paṭisāmeti     avakkārapātiṃ
dhovitvā    paṭisāmeti    pānīyaṃ    paribhojanīyaṃ    paṭisāmeti   bhattaggaṃ
sammajjati   yo   passati   pānīyaghaṭaṃ   vā   paribhojanīyaghaṭaṃ  vā  vaccaghaṭaṃ
vā    rittaṃ    tucchaṃ    so    upaṭṭhāpeti   sacassa   hoti   avisayhaṃ
hatthavikārena   dutiyaṃpi   1-   āmantetvā  hatthavilaṅghakena  upaṭṭhāpema
na   tveva   mayaṃ   bhante   tappaccayā   vācaṃ  bhindāma  pañcāhikaṃ  kho
pana   mayaṃ   bhante   sabbarattiyā   dhammiyā   kathāya   sannisīdāma  evaṃ
kho   mayaṃ   bhante   appamattā   ātāpino   pahitattā  viharāmāti .
@Footnote: 1 Ma. Yu. pisaddo natthi.
Athakho    bhagavā    āyasmantañca    anuruddhaṃ    āyasmantañca    nandiyaṃ
āyasmantañca   kimbilaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā
samuttejetvā   sampahaṃsetvā   uṭṭhāyāsanā   yena  pārileyyakaṃ  tena
cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno   yena   pārileyyakaṃ
tadavasari   .   tatra   sudaṃ  bhagavā  pārileyyake  viharati  rakkhitavanasaṇḍe
bhaddasālamūle.
     [249]   Athakho   bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi  ahaṃ  kho  pubbe  ākiṇṇo  na  phāsuṃ  1-  vihāsiṃ
tehi    kosambikehi    2-    bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi
vivādakārakehi   bhassakārakehi   saṅghe  adhikaraṇakārakehi  somhi  etarahi
eko   adutiyo   sukhaṃ   phāsuṃ   viharāmi  aññatreva  tehi  kosambikehi
bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi   vivādakārakehi   bhassakārakehi
saṅghe adhikaraṇakārakehīti.
     {249.1}   Aññataropi  kho  hatthināgo  ākiṇṇo  viharati  hatthīhi
hatthinīhi    hatthikalabhehi   3-   hatthicchāpehi   4-   chinnaggāni   ceva
tiṇāni    khādati   obhaggobhaggañcassa   sākhābhaṅgaṃ   khādanti   āvilāni
ca   pānīyāni   pivati   ogāhañcassa   5-  otiṇṇassa  hatthiniyo  kāyaṃ
upanighaṃsantiyo   gacchanti   .   athakho   tassa   hatthināgassa   etadahosi
ahaṃ  kho  ākiṇṇo  viharāmi  hatthīhi  hatthinīhi  hatthikalabhehi  hatthicchāpehi
chinnaggāni     ceva     tiṇāni     khādāmi    obhaggobhaggañca    me
@Footnote: 1 Ma. Yu. phāsu. 2 Ma. Yu. kosambakehi. 3 Ma. Yu. hatthikaḷabhehi. 4 Yu.
@hatthicchāpakehi. 5 Po. Ma. ogāhācassa. Yu. ogāhantassa.
Sākhābhaṅgaṃ   khādanti   āvilāni   ca  pānīyāni  pivāmi  ogāhañca  1-
me   otiṇṇassa   hatthiniyo   kāyaṃ   upanighaṃsantiyo   gacchanti  yannūnāhaṃ
eko   va  gaṇasmā  vūpakaṭṭho  vihareyyanti  .  athakho  so  hatthināgo
yūthā    apakkamma    yena   pārileyyakaṃ   rakkhitavanasaṇḍo   bhaddasālamūlaṃ
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    soṇḍāya    bhagavato
pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti apaharitañca karoti.
     {249.2}  Athakho  tassa  hatthināgassa  etadahosi  ahaṃ  kho pubbe
ākiṇṇo    na    phāsuṃ    vihāsiṃ    hatthīhi    hatthinīhi    hatthikalabhehi
hatthicchāpehi    chinnaggāni    ceva    tiṇāni   khādiṃ   obhaggobhaggañca
me   sākhābhaṅgaṃ   khādiṃsu   āvilāni   ca  pānīyāni  apāyiṃ  ogāhañca
me    otiṇṇassa    hatthiniyo   kāyaṃ   upanighaṃsantiyo   agamaṃsu   somhi
etarahi   eko   adutiyo   sukhaṃ   phāsuṃ   viharāmi   aññatreva  hatthīhi
hatthinīhi hatthikalabhehi hatthicchāpehīti.
     {249.3}  Athakho  bhagavā  attano  ca  pavivekaṃ  viditvā  tassa ca
hatthināgassa     cetasā     cetoparivitakkamaññāya     tāyaṃ    velāyaṃ
imaṃ udānaṃ udānesi
     etaṃ 2- nāgassa nāgena      īsādantassa hatthino
     sameti cittaṃ cittena             yadeko ramatī vaneti.
     [250]  Athakho  bhagavā  pārileyyake  yathābhirantaṃ  viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
@Footnote: 1 Yu. ogāhantassa. 2 Yu. evaṃ.
Yena  sāvatthī  tadavasari  .  tatra  sudaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.
     [251]  Athakho  kosambikānaṃ  upāsakānaṃ 1- etadahosi 2- ime kho
ayyā   kosambikā   bhikkhū   bahuno  amhākaṃ  anatthassa  kārakā  imehi
ubbāḷho   bhagavā   pakkanto   handa   mayaṃ   ayye  kosambike  bhikkhū
neva   abhivādeyyāma   na   paccuṭṭheyyāma   na  añjalikammaṃ  sāmīcikammaṃ
kareyyāma  na  sakkareyyāma  na  garukareyyāma  na  māneyyāma [3]- na
pūjeyyāma  upagatānaṃpi  piṇḍakaṃ  4-  na dajjeyyāma 5- evaṃ ime amhehi
asakkariyamānā    agarukariyamānā    amāniyamānā   [6]-   apūjiyamānā
asakkārapakatā   pakkamissanti   vā   vibbhamissanti   vā   bhagavantaṃ   vā
pasādessantīti.
     {251.1}   Athakho  kosambikā  upāsakā  kosambike  bhikkhū  neva
abhivādesuṃ   na   paccuṭṭhesuṃ   na   añjalikammaṃ   sāmīcikammaṃ   akaṃsu   na
sakkariṃsu  na  garukariṃsu  na  mānesuṃ  [7]-  na  pūjesuṃ upagatānaṃpi piṇḍakaṃ na
adaṃsu  .  athakho  kosambikā  bhikkhū  kosambikehi upāsakehi asakkariyamānā
agarukariyamānā    amāniyamānā    [8]-   apūjiyamānā   asakkārapakatā
evamāhaṃsu   handa   mayaṃ   āvuso   sāvatthiṃ  gantvā  bhagavato  santike
imaṃ  adhikaraṇaṃ  vūpasameyyāmāti  9-  .  athakho  kosambikā bhikkhū senāsanaṃ
saṃsāmetvā pattacīvaramādāya yena sāvatthī tenupasaṅkamiṃsu.
     [252]   Assosi  kho  āyasmā  sārīputto  te  kira  kosambikā
@Footnote: 1 Ma. Yu. kosambakā upāsakā. 2 Ma. Yu. etadahosīti pāṭhadvayaṃ na dissati.
@3 Ma. na bhajeyyāma. 4 Yu. piṇḍapātaṃ. 5 Po. na ghagatāpiṇḍikaṃ dadeyyāma.
@6-8 Ma. abhajiyamānā. 7 Ma. na bhajesuṃ. 9 Yu. vūpasamemāti.
Bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchantīti  .  athakho  āyasmā  sārīputto
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
bhagavantaṃ   etadavoca   te  kira  bhante  kosambikā  bhikkhū  bhaṇḍanakārakā
kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
sāvatthiṃ   āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu  paṭipajjāmīti .
Tenahi   tvaṃ  sārīputta  yathā  dhammo  tathā  patiṭṭhāhīti  1-  .  kathāhaṃ
bhante jāneyyaṃ dhammaṃ vā adhammaṃ vāti.
     {252.1}    Aṭṭhārasahi    kho   sārīputta   vatthūhi   adhammavādī
jānitabbo   idha   sārīputta   bhikkhu   adhammaṃ   dhammoti   dīpeti   dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
abhāsitaṃ    alapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ   tathāgatenāti   dīpeti
bhāsitaṃ    lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ   tathāgatenāti   dīpeti
anāciṇṇaṃ    tathāgatena    āciṇṇaṃ    tathāgatenāti    dīpeti   āciṇṇaṃ
tathāgatena      anāciṇṇaṃ      tathāgatenāti     dīpeti     appaññattaṃ
tathāgatena    paññattaṃ    tathāgatenāti    dīpeti   paññattaṃ   tathāgatena
appaññattaṃ      tathāgatenāti      dīpeti      anāpattiṃ     āpattīti
dīpeti     āpattiṃ     anāpattīti     anāpattīti     dīpeti     lahukaṃ
āpattiṃ    garukā    āpattīti    dīpeti    garukaṃ    āpattiṃ    lahukā
āpattīti   dīpeti   sāvasesaṃ   āpattiṃ   anavasesā   āpattīti  dīpeti
@Footnote: 1 Ma. Yu. tiṭṭhāhīti.
Anavasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti   duṭṭhullaṃ  āpattiṃ
aduṭṭhullā     āpattīti    dīpeti    aduṭṭhullaṃ    āpattiṃ    duṭṭhullā
āpattīti   dīpeti  imehi  kho  sārīputta  aṭṭhārasahi  vatthūhi  adhammavādī
jānitabbo
     {252.2}   aṭṭhārasahi   ca   kho   sārīputta   vatthūhi  dhammavādī
jānitabbo    idha    sārīputta    bhikkhu    adhammaṃ    adhammoti   dīpeti
dhammaṃ   dhammoti   dīpeti   avinayaṃ   avinayoti   dīpeti   vinayaṃ   vinayoti
dīpeti      abhāsitaṃ     alapitaṃ     tathāgatena     abhāsitaṃ     alapitaṃ
tathāgatenāti    dīpeti    bhāsitaṃ    lapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ
tathāgatenāti      dīpeti      anāciṇṇaṃ      tathāgatena     anāciṇṇaṃ
tathāgatenāti    dīpeti   āciṇṇaṃ   tathāgatena   āciṇṇaṃ   tathāgatenāti
dīpeti    appaññattaṃ    tathāgatena   appaññattaṃ   tathāgatenāti   dīpeti
paññattaṃ    tathāgatena    paññattaṃ    tathāgatenāti    dīpeti   anāpattiṃ
anāpattīti    dīpeti    āpattiṃ    āpattīti   dīpeti   lahukaṃ   āpattiṃ
lahukā   āpattīti   dīpeti   garukaṃ   āpattiṃ   garukā  āpattīti  dīpeti
sāvasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti  anavasesaṃ  āpattiṃ
anavasesā     āpattīti     dīpeti    duṭṭhullaṃ    āpattiṃ    duṭṭhullā
āpattīti   dīpeti   aduṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti  dīpeti
imehi kho sārīputta aṭṭhārasahi vatthūhi dhammavādī jānitabboti.
     [253]    Assosi    kho   āyasmā   mahāmoggallāno   .pe.
Assosi    kho    āyasmā    mahākassapo   assosi   kho   āyasmā
Mahākaccāno   assosi   kho   āyasmā   mahākoṭṭhito   assosi  kho
āyasmā     mahākappino    assosi    kho    āyasmā    mahācundo
assosi   kho   āyasmā   anuruddho   assosi  kho  āyasmā  revato
assosi   kho   āyasmā   upāli   assosi   kho  āyasmā  ānando
assosi    kho    āyasmā   rāhulo   te   kira   kosambikā   bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā sāvatthiṃ āgacchantīti.
     {253.1}   Athakho  āyasmā  rāhulo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  āyasmā  rāhulo  bhagavantaṃ  etadavoca  te  kira  bhante
kosambikā     bhikkhū     bhaṇḍanakārakā     kalahakārakā    vivādakārakā
bhassakārakā    saṅghe    adhikaraṇakārakā   sāvatthiṃ   āgacchanti   kathāhaṃ
bhante  tesu  bhikkhūsu  paṭipajjāmīti  .  tenahi  tvaṃ  rāhula  yathā  dhammo
tathā   patiṭṭhāhīti  1-  .  kathāhaṃ  bhante  jāneyyaṃ  dhammaṃ  vā  adhammaṃ
vāti  .  aṭṭhārasahi  kho  rāhula  vatthūhi  adhammavādī  jānitabbo  .pe.
Imehi  kho  rāhula  aṭṭhārasahi  vatthūhi  adhammavādī  jānitabbo aṭṭhārasahi
ca  kho  rāhula  vatthūhi  dhammavādī  jānitabbo  .pe.  imehi  kho rāhula
aṭṭhārasahi vatthūhi dhammavādī jānitabboti.
     [254]   Assosi   kho  mahāpajāpatī  gotamī  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
@Footnote: 1 Ma. Yu. tiṭṭhāhīti.
Adhikaraṇakārakā   sāvatthiṃ   āgacchantīti   .  athakho  mahāpajāpatī  gotamī
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī  gotamī
bhagavantaṃ   etadavoca   te  kira  bhante  kosambikā  bhikkhū  bhaṇḍanakārakā
kalahakārakā   vivādakārakā  bhassakārakā  saṅghe  adhikaraṇakārakā  sāvatthiṃ
āgacchanti   kathāhaṃ   bhante  tesu  bhikkhūsu  paṭipajjāmīti  .  tenahi  tvaṃ
gotami   ubhayattha   dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye   tattha
bhikkhū    dhammavādino    tesaṃ   diṭṭhiñca   khantiñca   ruciñca   ādāyañca
rocehi   yaṃ   ca   kiñci  bhikkhunīsaṅghena  bhikkhusaṅghato  paccāsiṃsitabbaṃ  1-
sabbantaṃ dhammavādito va paccāsiṃsitabbanti.
     [255]   Assosi  kho  anāthapiṇḍiko  gahapati  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā    sāvatthiṃ    āgacchantīti    .   athakho   anāthapiṇḍiko
gahapati     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  anāthapiṇḍiko
gahapati   bhagavantaṃ   etadavoca   te   kira   bhante   kosambikā   bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu
paṭipajjāmīti   .   tenahi   tvaṃ   gahapati  ubhayattha  dānaṃ  dehi  ubhayattha
dānaṃ   datvā   ubhayattha   dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye
@Footnote: 1 Po. Ma. paccāsīsitabbaṃ.
Tattha    bhikkhū    dhammavādino    tesaṃ    diṭṭhiñca    khantiñca    ruciñca
ādāyañca rocehīti.
     [256]   Assosi  kho  visākhā  migāramātā  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādākārakā  bhassakārakā  saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchantīti  .  athakho  visākhā  migāramātā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnā  kho  visākhā migāramātā bhagavantaṃ
etadavoca    te    kira    bhante   kosambikā   bhikkhū   bhaṇḍanakārakā
kalahakārakā   vivādakārakā  bhassakārakā  saṅghe  adhikaraṇakārakā  sāvatthiṃ
āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu   paṭipajjāmīti   .  tenahi
tvaṃ   visākhe   ubhayattha   dānaṃ   dehi  ubhayattha  dānaṃ  datvā  ubhayattha
dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye   tattha  bhikkhū  dhammavādino
tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehīti.
     [257]   Athakho   kosambikā   bhikkhū   anupubbena   yena  sāvatthī
tadavasariṃsu    1-   .   athakho   āyasmā   sārīputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca
te    kira    bhante   kosambikā   bhikkhū   bhaṇḍanakārakā   kalahakārakā
vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  sāvatthiṃ  anuppattā
@Footnote: 1 Sī. Ma. Yu. tadavasaruṃ.
Kathaṃ  nu  kho  bhante  tesu  bhikkhūsu  senāsanaṃ 1- paṭipajjitabbanti. Tenahi
tayā  2-  sārīputta  vivittaṃ  senāsanaṃ  dātabbanti  .  sace  pana bhante
vivittaṃ   na   hoti   kathaṃ   paṭipajjitabbanti  .  tenahi  sārīputta  vivittaṃ
katvāpi  dātabbaṃ  na  tvevāhaṃ  sārīputta  kenaci  pariyāyena  vuḍḍhatarassa
bhikkhuno    senāsanaṃ    paṭibāhitabbanti    vadāmi    yo    paṭibāheyya
āpatti   dukkaṭassāti  .  āmise  pana  bhante  kathaṃ  paṭipajjitabbanti .
Āmisaṃ kho sārīputta sabbesaṃ samakaṃ bhājetabbanti.
     [258]   Athakho   tassa   ukkhittakassa   bhikkhuno  dhammañca  vinayañca
paccavekkhantassa    etadahosi    āpatti    esā   nesā   anāpatti
āpannomhi    namhi    anāpanno    ukkhittomhi    namhi   anukkhitto
dhammikenamhi   kammena   ukkhitto   akuppena  ṭhānārahenāti  .  athakho
so   ukkhittako   bhikkhu   yena   ukkhittānuvattakā   bhikkhū  tenupasaṅkami
upasaṅkamitvā   ukkhittānuvattake   bhikkhū   etadavoca   āpatti   esā
āvuso     nesā     anāpatti    āpannomhi    namhi    anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena    ṭhānārahena   etha   maṃ   āyasmanto   osārethāti  .
Athakho   te   ukkhittānuvattakā   bhikkhū   taṃ   ukkhittakaṃ  bhikkhuṃ  ādāya
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    ayaṃ    bhante    ukkhittako   bhikkhu   evamāha   āpatti
@Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.
Esā   āvuso   nesā   anāpatti   āpannomhi   namhi   anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena   ṭhānārahena   etha   maṃ   āyasmanto   osārethāti   kathaṃ
nu   kho   bhante   paṭipajjitabbanti  .  āpatti  esā  bhikkhave  nesā
anāpatti    āpanno    eso    bhikkhu    neso   bhikkhu   anāpanno
ukkhitto   eso   bhikkhu   neso  bhikkhu  anukkhitto  dhammikena  kammena
ukkhitto   akuppena   ṭhānārahena   yato  ca  kho  so  bhikkhave  bhikkhu
āpanno   ca   ukkhitto   ca   passati   ca  tenahi  bhikkhave  taṃ  bhikkhuṃ
osārethāti.
     {258.1}   Athakho   te   ukkhittānuvattakā  bhikkhū  taṃ  ukkhittakaṃ
bhikkhuṃ     osāretvā    yena    ukkhepakā    bhikkhū    tenupasaṅkamiṃsu
upasaṅkamitvā   ukkhepake   bhikkhū   etadavocuṃ   yasmiṃ  āvuso  vatthusmiṃ
ahosi   saṅghassa  bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo  saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto  ca  passi  ca  osārito  ca  handa  mayaṃ  āvuso tassa vatthussa
vūpasamāya saṅghasāmaggiṃ karomāti.
     {258.2}  Athakho  te  ukkhepakā  bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  ukkhepakā  1-  bhikkhū  bhagavantaṃ  etadavocuṃ te bhante
ukkhittānuvattakā  bhikkhū  evamāhaṃsu  yasmiṃ  āvuso vatthusmiṃ ahosi saṅghassa
bhaṇḍanaṃ   kalaho   viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Saṅghanānākaraṇaṃ  so  eso  bhikkhu  āpanno  ca  ukkhitto  ca  passi  ca
osārito    ca    handa   mayaṃ   āvuso   tassa   vatthussa   vūpasamāya
saṅghasāmaggiṃ   karomāti   kathaṃ   nu   kho   bhante   paṭipajjitabbanti  .
Yato  ca  kho  so  bhikkhave  bhikkhu  āpanno  ca  ukkhitto  ca  passi ca
osārito   ca   tenahi   bhikkhave   saṅgho   tassa   vatthussa  vūpasamāya
saṅghasāmaggiṃ  karotu  .  evañca  pana  bhikkhave  kātabbā  .  sabbeheva
ekajjhaṃ   sannipatitabbaṃ   gilānehi  ca  agilānehi  ca  na  kehici  chando
dātabbo    .   sannipatitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {258.3}   suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito  ca  .  yadi  saṅghassa  pattakallaṃ
saṅgho   tassa   vatthussa   vūpasamāya   saṅghasāmaggiṃ   kareyya  .  esā
ñatti.
     {258.4}   Suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito   ca  .  saṅgho  tassa  vatthussa
vūpasamāya   saṅghasāmaggiṃ   karoti  .  yassāyasmato  khamati  tassa  vatthussa
vūpasamāya    saṅghasāmaggiyā    karaṇaṃ    so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {258.5}   Katā  saṅghena  tassa  vatthussa  vūpasamāya  saṅghasāmaggī
Nīhato    saṅghabhedo   nīhatā   saṅgharāji   nīhataṃ   saṅghavavatthānaṃ   nīhataṃ
saṅghanānākaraṇaṃ   1-   .   khamati   saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti     .     tāvadeva    uposatho    kātabbo    pātimokkhaṃ
uddisitabbanti.
     [259]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  yasmiṃ  bhante
vatthusmiṃ   hoti   saṅghassa   bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo
saṅgharāji     saṅghavavatthānaṃ     saṅghanānākaraṇaṃ    saṅgho    taṃ    vatthuṃ
avinicchinitvā   amūlā   mūlaṃ   gantvā  saṅghasāmaggiṃ  karoti  dhammikā  nu
kho sā bhante saṅghasāmaggīti.
     {259.1}   Yasmiṃ  upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho
viggaho   vivādo   saṅghabhedo   saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ
saṅgho  taṃ  vatthuṃ  avinicchinitvā  amūlā  mūlaṃ  gantvā  saṅghasāmaggiṃ karoti
adhammikā sā upāli saṅghasāmaggīti.
     {259.2}   Yasmiṃ   pana   bhante  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇaṃ   saṅgho   taṃ   vatthuṃ   vinicchinitvā   mūlā  mūlaṃ  gantvā
saṅghasāmaggiṃ   karoti   dhammikā   nu  kho  sā  bhante  saṅghasāmaggīti .
@Footnote: 1 Sī. Yu. katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī nīhatā saṅgharāji
@nīhato saṅghabhedo.
Yasmiṃ   upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho  viggaho  vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ   saṅghanānākaraṇaṃ  saṅgho  taṃ  vatthuṃ
vinicchinitvā   mūlā   mūlaṃ   gantvā   saṅghasāmaggiṃ  karoti  dhammikā  sā
upāli saṅghasāmaggīti.
     {259.3}  Kati  nu  kho  bhante saṅghasāmaggiyoti. Dve 1- upāli
saṅghasāmaggiyo   atthi   upāli   saṅghasāmaggī  atthāpetā  byañjanupetā
atthi  upāli  saṅghasāmaggī  atthupetā  ca  byañjanupetā  ca . Katamā ca
upāli saṅghasāmaggī atthāpetā byañjanupetā.
     {259.4}   Yasmiṃ  upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho
viggaho   vivādo   saṅghabhedo   saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ
saṅgho  taṃ  vatthuṃ  avinicchinitvā  amūlā  mūlaṃ  gantvā  saṅghasāmaggiṃ karoti
ayaṃ   vuccati  upāli  saṅghasāmaggī  atthāpetā  byañjanupetā  .  katamā
ca  upāli  saṅghasāmaggī  atthupetā  ca  byañjanupetā  ca . Yasmiṃ upāli
vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji
saṅghavavatthānaṃ   saṅghanānākaraṇaṃ   saṅgho   taṃ   vatthuṃ   vinicchinitvā  mūlā
mūlaṃ   gantvā   saṅghasāmaggiṃ   karoti   ayaṃ  vuccati  upāli  saṅghasāmaggī
atthupetā ca byañjanupetā ca. Imā kho upāli dve saṅghasāmaggiyoti.
     {259.5}  Athakho  āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi
@Footnote: 1 Ma. dvemā.
     [260] Saṅghassa kiccesu ca mantanāsu ca
            atthesu jātesu vinicchayesu ca
            kathampakārodha naro mahatthiko
            bhikkhu kathaṃ hotidha paggahārahoti.
            Anānuvajjo paṭhamena sīlato
            avekkhitācārasusaṃvutindriyo
            paccatthikā nopavadanti dhammato
            na hissa taṃ hoti vadeyyu yena naṃ 1-.
            So tādiso sīlavisuddhiyā ṭhito
            visārado hoti visayha bhāsati
            nacchambhati parisagato na vedhati
            atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ
            tatheva pañhaṃ parisāsu pucchito
            na cāpi 2- pajjhāyati na maṅku hoti.
            So kālāgataṃ byākaraṇārahaṃ vaco
            rañjeti viññūparisaṃ vicakkhaṇo
            sagāravo vuḍḍhataresu bhikkhusu
            ācerakamhi 3- ca sake visārado
            alaṃ pametuṃ paguṇo kathetave
            paccatthikānañca viraddhikovido 4-
@Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.
            Paccatthikā yena vajanti niggahaṃ
            mahājano paññāpanañca 1- gacchati
            sakañca ādāyamayaṃ na riñcati
            veyyākaraṃ 2- pañhamanūpaghātikaṃ
            dūteyyakammesu alaṃ samuggaho
            saṅghassa kiccesu ca āhunaṃ yathā
            karaṃvaco bhikkhugaṇena pesito
            ahaṃ karomīti na tena maññati
            āpajjati yāvatakesu vatthusu
            āpattiyā hoti yathā ca vuṭṭhiti 3-
            ete vibhaṅgā ubhayassa sāgatā 4-
            āpattivuṭṭhānapadassa kovido
            nissāraṇaṃ gacchati yāni cācaraṃ
            nissārito hoti yathā ca vatthunā 5-
            osāraṇaṃ taṃvusitassa jantuno
            etaṃpi jānāti vibhaṅgakovido
            sagāravo vuḍḍhataresu bhikkhusu
            navesu theresu ca majjhimesu ca
            mahājanassatthacarodha paṇḍito
            so tādiso bhikkhu idha paggahārahoti.
@Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ.
@Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.
                          Kosambikkhandhakaṃ dasamaṃ 1-.
                                     ---------
                                    Tassuddānaṃ
     [261] Kosambiyaṃ jinavaro                  vivādāpattidassane
            ukkhipeyya yasmiṃ tasmiṃ               tassa 2- yāpatti desaye.
            Antosīmāya tattheva                 bālakañceva vaṃsadā 3-
            pārileyyā ca sāvatthī               sārīputto ca kolito
            mahākassapakaccāno                 koṭṭhito kappinena 4- ca
            mahācundo ca 5- anuruddho         revato upālivhayo 6-
            ānando rāhulo ceva                gotamīnāthapiṇḍiko 7-
            visākhā migāramātā ca 8-
            senāsanaṃ vivittañca                   āmisaṃ samakaṃpi ca
            na kehi 9- chando dātabbo        upāli paripucchito
            anupavajjo sīlena 10-               sāmaggī jinasāsaneti 11-.
                                  Mahāvaggo samatto 12-.
                                             ---------
@Footnote: 1 Po. kosambikā niṭṭhitā. Ma. kosambakakkhandhako sadaso. Yu. kosambakkhandhako
@dasamo. 2 Ma. saddhā. 3 Po. kosambiyaṃ jinavaro .pe. bālakañceva vaṃsadāti
@divaḍḍhagāthā na dissati "suttantiko vinayadharo ukkhittā ceva pakkhikāti aḍḍhagāthā
@pana dissati. 4 Po. kappinopi ca. 5 Po. Ma. Yu. casaddo natthi.
@6 Po. revatopālisambiyo. Ma. upāli cubho. 7 Po. gotamīsudatena ca.
@8 Po. Ma. visākhā migāramātācāti ime pāṭhā na dissanti. 9 Po. na kehipi.
@Yu. na kena. 10 Po. anuvajjo ca vimalo. Ma. anānuvajjo sīlena. Yu. anupavajji
@visīlena. 11 Po. jinasāsananti. 12 Po. mahāvaggapāṭho niṭṭhito. Ma. mahāvaggapāli
@niṭaṭhitā. Yu. mahāvaggaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 1-356. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=1&items=261              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=1&items=261&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=1&items=261              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=1&items=261              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :