Pariyāpannadukakusalattike
napariyāpannadukanakusalattikaṃ
[310] Pariyāpannaṃ kusalaṃ dhammaṃ paṭicca naapariyāpanno nakusalo
dhammo uppajjati hetupaccayā: apariyāpannaṃ kusalaṃ dhammaṃ paṭicca
naapariyāpanno nakusalo dhammo uppajjati hetupaccayā: dve .
Pariyāpannaṃ akusalaṃ dhammaṃ paṭicca naapariyāpanno naakusalo dhammo
uppajjati hetupaccayā: ekaṃ. Abyākatamūlaṃ dve.
Niyyānikadukakusalattike
naniyyānikadukanakusalattikaṃ
[311] Niyyānikaṃ kusalaṃ dhammaṃ paṭicca naniyyāniko nakusalo
dhammo uppajjati hetupaccayā: aniyyānikaṃ kusalaṃ dhammaṃ paṭicca
naniyyāniko nakusalo dhammo uppajjati hetupaccayā: dve .
Aniyyānikaṃ akusalaṃ dhammaṃ paṭicca naniyyāniko naakusalo dhammo
uppajjati hetupaccayā: ekaṃ. Abyākatamūlaṃ dve.
Niyatadukakusalattike naniyatadukanakusalattikaṃ
[312] Niyataṃ kusalaṃ dhammaṃ paṭicca naniyato nakusalo dhammo
uppajjati hetupaccayā: aniyataṃ kusalaṃ dhammaṃ paṭicca naniyato
nakusalo dhammo uppajjati hetupaccayā: dve . niyataṃ akusalaṃ
dhammaṃ paṭicca naniyato naakusalo dhammo uppajjati hetupaccayā:
aniyataṃ akusalaṃ dhammaṃ paṭicca naniyato naakusalo dhammo uppajjati
hetupaccayā: dve. Abyākatamūlaṃ dve.
Sauttaradukakusalattike
nasauttaradukanakusalattikaṃ
[313] Sauttaraṃ kusalaṃ dhammaṃ paṭicca naanuttaro nakusalo dhammo
uppajjati hetupaccayā: anuttaraṃ kusalaṃ dhammaṃ paṭicca naanuttaro
nakusalo dhammo uppajjati hetupaccayā: dve . sauttaraṃ akusalaṃ
dhammaṃ paṭicca naanuttaro naakusalo dhammo uppajjati hetupaccayā:
Ekaṃ. Abyākatamūlaṃ dve.
Saraṇadukakusalattike nasaraṇadukanakusalattikaṃ
[314] Araṇaṃ kusalaṃ dhammaṃ paṭicca nasaraṇo nakusalo dhammo
uppajjati hetupaccayā: ekaṃ . saraṇaṃ akusalaṃ dhammaṃ paṭicca
nasaraṇo naakusalo dhammo uppajjati hetupaccayā: ekaṃ.
[315] Araṇaṃ abyākataṃ dhammaṃ paṭicca naaraṇo naabyākato
dhammo uppajjati hetupaccayā: araṇaṃ abyākataṃ dhammaṃ paṭicca
nasaraṇo naabyākato dhammo uppajjati hetupaccayā:.
[316] Hetuyā dve avigate dve.
Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[317] Araṇo abyākato dhammo naaraṇassa naabyākatassa
dhammassa ārammaṇapaccayena paccayo: araṇo abyākato dhammo
nasaraṇassa naabyākatassa dhammassa ārammaṇapaccayena paccayo:.
[318] Ārammaṇe dve avigate dve.
Saraṇadukavedanāttike
nasaraṇadukanavedanāttikaṃ
[319] Saraṇaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasaraṇo
nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: saraṇaṃ
sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naaraṇo nasukhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā: saraṇaṃ sukhāyavedanāyasampayuttaṃ
Dhammaṃ paṭicca nasaraṇo nasukhāyavedanāyasampayutto ca naaraṇo
nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:
araṇaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasaraṇo nasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā: cattāri .
Saraṇaṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasaraṇo nadukkhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā: tīṇi . saraṇaṃ
adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasaraṇo naadukkhama-
sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: cattāri.
Saraṇadukavipākattike
nasaraṇadukanavipākattikaṃ
[320] Araṇaṃ vipākaṃ dhammaṃ paṭicca nasaraṇo navipāko dhammo
uppajjati hetupaccayā: ekaṃ . saraṇaṃ vipākadhammadhammaṃ paṭicca
nasaraṇo navipākadhammadhammo uppajjati hetupaccayā: araṇaṃ
vipākadhammadhammaṃ paṭicca nasaraṇo navipākadhammadhammo uppajjati
hetupaccayā: dve . araṇaṃ nevavipākanavipākadhammadhammaṃ paṭicca
nasaraṇo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā:
ekaṃ.
The Pali Tipitaka in Roman Character Volume 45 page 214-217.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=45&item=830&items=11
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=45&item=830&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=45&item=830&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=45&item=830&items=11
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=45&i=830
Contents of The Tipitaka Volume 45
http://www.84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com