ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Nasaraṇadukanasahetukadukaṃ
     [506]   Nasaraṇaṃ  nasahetukaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  naahetukaṃ
dhammaṃ paṭicca ....
                  Nasaraṇadukanahetusampayuttadukaṃ
     [507]   Nasaraṇaṃ   nahetusampayuttaṃ   dhammaṃ   paṭicca   ...  nasaraṇaṃ
nahetuvippayuttaṃ dhammaṃ paṭicca ....
                   Nasaraṇadukanahetusahetukadukaṃ
     [508]   Nasaraṇaṃ   nahetuñcevanaahetukañca   dhammaṃ   paṭicca   ...
Nasaraṇaṃ naahetukañcevananacahetuṃ dhammaṃ paṭicca ....
                 Nasaraṇadukanahetuhetusampayuttadukaṃ
     [509]    Nasaraṇaṃ    nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca
... Nasaraṇaṃ nahetuvippayuttañcevananacahetuṃ dhammaṃ paṭicca ....
                  Nasaraṇadukanahetunasahetukadukaṃ
     [510]  Nasaraṇaṃ  nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ nahetuṃ
naahetukaṃ dhammaṃ paṭicca ....
                     Nasaraṇadukacūḷantaradukaṃ
     [511]  Nasaraṇaṃ   naappaccayaṃ   dhammaṃ   paṭicca   ...   .  nasaraṇaṃ

--------------------------------------------------------------------------------------------- page131.

Naasaṅkhataṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasanidassanaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasappaṭighaṃ dhammaṃ paṭicca ... nasaraṇaṃ naappaṭighaṃ dhammaṃ paṭicca ... . nasaraṇaṃ narūpiṃ dhammaṃ paṭicca ... nasaraṇaṃ naarūpiṃ dhammaṃ paṭicca ... . nasaraṇaṃ nalokiyaṃ dhammaṃ paṭicca ... nasaraṇaṃ nalokuttaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ nakenaciviññeyyaṃ dhammaṃ paṭicca ... Nasaraṇaṃ nakenacinaviññeyyaṃ dhammaṃ paṭicca .... Nasaraṇadukanoāsavagocchakadukaṃ [512] Nasaraṇaṃ noāsavaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanoāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasāsavaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naanāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ naāsavasampayuttaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naāsavavippayuttaṃ dhammaṃ paṭicca ... . nasaraṇaṃ naāsavañceva- naanāsavañca dhammaṃ paṭicca ... nasaraṇaṃ naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ naāsavañcevanaāsavavippayuttañca dhammaṃ paṭicca ... nasaraṇaṃ naāsavavippayuttañcevananocaāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca ... nasaraṇaṃ āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca .... Nasaraṇadukachagocchakadukaṃ [513] Nasaraṇaṃ nosaññojanaṃ dhammaṃ paṭicca ... nasaraṇaṃ noganthaṃ dhammaṃ paṭicca ... nasaraṇaṃ nooghaṃ dhammaṃ paṭicca ... nasaraṇaṃ noyogaṃ dhammaṃ paṭicca ... nasaraṇaṃ nonīvaraṇaṃ dhammaṃ paṭicca ...

--------------------------------------------------------------------------------------------- page132.

Nasaraṇaṃ noparāmāsaṃ dhammaṃ paṭicca .... Nasaraṇadukamahantaradukaṃ [514] Nasaraṇaṃ nasārammaṇaṃ dhammaṃ paṭicca ... . Saṅkhittaṃ . Nasaraṇaṃ nacittaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacetasikaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasampayuttaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacitta- saṃsaṭṭhaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasamuṭṭhānaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasahabhuṃ dhammaṃ paṭicca .... Nasaraṇaṃ nacittānuparivattiṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca .... Nasaraṇaṃ nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca ... . nasaraṇaṃ naajjhattikaṃ dhammaṃ paṭicca ... nasaraṇaṃ nabāhiraṃ dhammaṃ paṭicca ... . Nasaraṇaṃ naupādā dhammaṃ paṭicca ... . nasaraṇaṃ naupādinnaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naanupādinnaṃ dhammaṃ paṭicca .... Nasaraṇadukadvigocchakadukaṃ [515] Nasaraṇaṃ noupādānaṃ dhammaṃ paṭicca ... nasaraṇaṃ nokilesaṃ dhammaṃ paṭicca .... Nasaraṇadukapiṭṭhidukaṃ [516] Nasaraṇaṃ nadassanenapahātabbaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanadassanenapahātabbaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nabhāvanāya- pahātabbaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanabhāvanāyapahātabbaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page133.

Paṭicca ... . nasaraṇaṃ nadassanenapahātabbahetukaṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanadassanenapahātabbahetukaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanabhāvanāya- pahātabbahetukaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasavitakkaṃ dhammaṃ paṭicca ... nasaraṇaṃ naavitakkaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasavicāraṃ dhammaṃ paṭicca ... Nasaraṇaṃ naavicāraṃ dhammaṃ paṭicca .... {516.1} Nasaraṇaṃ nasappītikaṃ dhammaṃ paṭicca ... nasaraṇaṃ naappītikaṃ dhammaṃ paṭicca ... . nasaraṇaṃ napītisahagataṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanapītisahagataṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasukhasahagataṃ dhammaṃ paṭicca ... nasaraṇaṃ nanasukhasahagataṃ dhammaṃ paṭicca ... . Nasaraṇaṃ naupekkhāsahagataṃ dhammaṃ paṭicca ... nasaraṇaṃ nanaupekkhāsahagataṃ dhammaṃ paṭicca ... . Nasaraṇaṃ nakāmāvacaraṃ dhammaṃ paṭicca ... nasaraṇaṃ nanakāmāvacaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ narūpāvacaraṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanarūpāvacaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ naarūpāvacaraṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanaarūpāvacaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ napariyāpannaṃ dhammaṃ paṭicca ... nasaraṇaṃ naapariyāpannaṃ dhammaṃ paṭicca .... Nasaraṇaṃ naniyyānikaṃ dhammaṃ paṭicca ... nasaraṇaṃ naaniyyānikaṃ dhammaṃ paṭicca .... Nasaraṇaṃ naniyataṃ dhammaṃ paṭicca ... Nasaraṇaṃ naaniyataṃ dhammaṃ paṭicca .... [517] Nasaraṇaṃ nasauttaraṃ dhammaṃ paṭicca nasaraṇo nasauttaro

--------------------------------------------------------------------------------------------- page134.

Dhammo uppajjati hetupaccayā:. [518] Hetuyā ekaṃ sabbattha vitthāro. [519] Nasaraṇaṃ naanuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā: ekaṃ . naaraṇaṃ naanuttaraṃ dhammaṃ paṭicca naaraṇo naanuttaro dhammo uppajjati hetupaccayā: naaraṇaṃ naanuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā: naaraṇaṃ naanuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro ca naaraṇo naanuttaro ca dhammā uppajjanti hetupaccayā: . nasaraṇaṃ naanuttarañca naaraṇaṃ naanuttarañca dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā:. [520] Hetuyā pañca sabbattha vitthāro. Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi vitthāretabbaṃ. Paccanīyadukadukapaṭṭhānaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 45 page 130-134. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=506&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=506&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=506&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=506&items=15&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=506              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12882              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12882              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :