ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                       Nauppannattikaṃ
     [29]    Naanuppannaṃ    dhammaṃ    paṭicca    naanuppanno    dhammo
uppajjati    hetupaccayā:    naanuppannaṃ    dhammaṃ    paṭicca    nauppādī
dhammo     uppajjati     hetupaccayā:    naanuppannaṃ    dhammaṃ    paṭicca
naanuppanno   ca   nauppādī   ca   dhammā  uppajjanti  hetupaccayā: .
Nauppādiṃ   dhammaṃ   paṭicca   nauppādī   dhammo   uppajjati  hetupaccayā:
nauppādiṃ   dhammaṃ   paṭicca   naanuppanno  dhammo  uppajjati  hetupaccayā:

--------------------------------------------------------------------------------------------- page10.

Nauppādiṃ dhammaṃ paṭicca naanuppanno ca nauppādī ca dhammā uppajjanti hetupaccayā: . naanuppannañca nauppādiñca dhammaṃ paṭicca naanuppanno dhammo uppajjati hetupaccayā: naanuppannañca nauppādiñca dhammaṃ paṭicca nauppādī dhammo uppajjati hetupaccayā: naanuppannañca nauppādiñca dhammaṃ paṭicca naanuppanno ca nauppādī ca dhammā uppajjanti hetupaccayā:. Naatītattikaṃ [30] Naatītaṃ dhammaṃ paṭicca naatīto dhammo uppajjati hetupaccayā:. [31] Naatīto dhammo naatītassa dhammassa hetupaccayena paccayo: naatīto dhammo naanāgatassa dhammassa hetupaccayena paccayo: naatīto dhammo naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo: . naanāgato dhammo naanāgatassa dhammassa hetupaccayena paccayo: naanāgato dhammo naatītassa dhammassa hetupaccayena paccayo: naanāgato dhammo naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo: . naatīto ca naanāgato ca dhammā naatītassa dhammassa hetupaccayena paccayo: naatīto ca naanāgato ca dhammā naanāgatassa dhammassa hetupaccayena paccayo: naatīto ca naanāgato ca dhammā naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo:.

--------------------------------------------------------------------------------------------- page11.

Naatītārammaṇattikaṃ [32] Naatītārammaṇaṃ dhammaṃ paṭicca ... naanāgatārammaṇaṃ dhammaṃ paṭicca ... Napaccuppannārammaṇaṃ dhammaṃ paṭicca .... Naajjhattattikaṃ [33] Naajjhattaṃ dhammaṃ paṭicca naajjhatto dhammo uppajjati hetupaccayā: . nabahiddhā dhammaṃ paṭicca nabahiddhā dhammo uppajjati hetupaccayā:. Naajjhattārammaṇattikaṃ [34] Naajjhattārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo dhammo uppajjati hetupaccayā: naajjhattārammaṇaṃ dhammaṃ paṭicca nabahiddhārammaṇo dhammo uppajjati hetupaccayā: . nabahiddhārammaṇaṃ dhammaṃ paṭicca nabahiddhārammaṇo dhammo uppajjati hetupaccayā: nabahiddhārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo dhammo uppajjati hetupaccayā:. Nasanidassanattikaṃ [35] Nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā: nasanidassana- sappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho

--------------------------------------------------------------------------------------------- page12.

Ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā: . [36] Naanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: naanidassana- sappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassana- sappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassana- sappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassana- sappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā:. [37] Naanidassanaappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā: naanidassanaappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: naanidassana- appaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha.

--------------------------------------------------------------------------------------------- page13.

[38] Nasanidassanasappaṭighañca naanidassanaappaṭighañca dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha. [39] Nasanidassanasappaṭighañca naanidassanasappaṭighañca dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha. [40] Hetuyā tiṃsa avigate tiṃsa . Yathā kusalattike sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi gaṇitaṃ evaṃ gaṇetabbaṃ. Paccanīya tikapaṭṭhānaṃ niṭṭhitaṃ. ----------------


             The Pali Tipitaka in Roman Character Volume 45 page 9-13. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=29&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=29&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=29&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=29&items=12&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=29              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :