ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [245]   Nasahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca  nasahetuko  nakusalo
dhammo     upapajjati    hetupaccayā:    vicikicchāsahagataṃ    uddhaccasahagataṃ
mohaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā   .   nasahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca  naahetuko  nakusalo
dhammo     uppajjati    hetupaccayā:    vicikicchāsahagataṃ    uddhaccasahagataṃ
mohaṃ   paṭicca    sampayuttakā   khandhā    paṭisandhikkhaṇe   vatthuṃ   paṭicca
sahetukā   khandhā  .   nasahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca   nasahetuko
nakusalo   ca   naahetuko  nakusalo  ca  dhammā  uppajjanti  hetupaccayā:
tīṇi   .   naahetukaṃ   nakusalaṃ  dhammaṃ  paṭicca  naahetuko  nakusalo  dhammo
uppajjati    hetupaccayā:   tīṇi   .    nasahetukaṃ   nakusalañca  naahetukaṃ
nakusalañca    dhammaṃ    paṭicca    nasahetuko   nakusalo   dhammo  uppajjati
hetupaccayā: tīṇi.
     [246] Hetuyā nava.
     [247]   Nasahetukaṃ   naakusalaṃ  dhammaṃ  paṭicca  nasahetuko  naakusalo
dhammo    uppajjati    hetupaccayā:  tīṇi  .   naahetukaṃ  naakusalaṃ  dhammaṃ
paṭicca    naahetuko    naakusalo    dhammo    uppajjati   hetupaccayā:
tīṇi   .   nasahetukaṃ   naakusalañca   naahetukaṃ   naakusalañca  dhammaṃ  paṭicca
nasahetuko naakusalo dhammo uppajjati hetupaccayā: tīṇi.
     [248] Hetuyā nava.
     [249]  Nasahetukaṃ  naabyākataṃ  dhammaṃ  paṭicca naahetuko naabyākato
dhammo   uppajjati  hetupaccayā:  ekaṃ  .  naahetukaṃ  naabyākataṃ  dhammaṃ
paṭicca  naahetuko  naabyākato  dhammo  uppajjati  hetupaccayā:  ekaṃ.
Nasahetukaṃ    naabyākatañca    naahetukaṃ    naabyākatañca   dhammaṃ   paṭicca
naahetuko naabyākato dhammo uppajjati hetupaccayā: ekaṃ.
     [250] Hetuyā tīṇi.
             Nahetusampayuttadukaṃ nahetu nasahetukadukasadisaṃ.
                  Nahetusahetukadukanakusalattikaṃ
     [251]  Nahetuñcevanaahetukañca  nakusalaṃ  dhammaṃ  paṭicca  nahetuceva-
naahetukoca   nakusalo  dhammo  uppajjati   hetupaccayā:   nahetuñceva-
naahetukañca   nakusalaṃ   dhammaṃ   paṭicca   naahetukocevananacahetu  nakusalo
dhammo   uppajjati   hetupaccayā:   nahetuñcevanaahetukañca  nakusalaṃ  dhammaṃ
paṭicca    nanahetucevanaahetukoca   nakusalo   ca   naahetukocevananacahetu
nakusalo   ca  dhammā  uppajjanti  hetupaccayā:  tīṇi  .  naahetukañceva-
nanacahetuṃ     nakusalaṃ    dhammaṃ   paṭicca  naahetukocevananacahetu  nakusalo
dhammo    uppajjati    hetupaccayā:   tīṇi   .   nahetuñcevanaahetukañca
nakusalañca   naahetukañcevananacahetuṃ   nakusalañca   dhammaṃ  paṭicca  nahetuceva
naahetuko nakusalo dhammo uppajjati hetupaccayā: tīṇi.
     [252] Hetuyā nava.
     [253]    Nahetuñcevanaahetukañca     naakusalaṃ    dhammaṃ    paṭicca
nahetucevanaahetukoca naakusalo dhammo uppajjati hetupaccayā:.
     [254] Hetuyā nava.
     [255]   Nahetuñcevanaahetukañca    naabyākataṃ    dhammaṃ    paṭicca
nahetucevanaahetukoca naabyākato dhammo uppajjati hetupaccayā:.
     [256] Hetuyā nava.
Nahetuceva nahetuvippayuttadukaṃ nahetuceva nahetusampayuttadukasadisaṃ.
                  Nahetunasahetukadukanakusalattikaṃ
     [257]  Nahetuṃ  nasahetukaṃ  nakusalaṃ  dhammaṃ  paṭicca  nahetu nasahetuko
nakusalo    dhammo  uppajjati  hetupaccayā:  nava   .  nahetuṃ   nasahetukaṃ
naakusalaṃ   dhammaṃ   paṭicca   nahetu   nasahetuko   naakusalo ...  nava .
Nahetuṃ    naahetukaṃ    naabyākataṃ   dhammaṃ   paṭicca   nahetu   naahetuko
naabyākato   dhammo   uppajjati   hetupaccayā:   ekameva  .  etena
upāyena kusalākusaladukaṃ kusalattikameva ettha vaṭṭati.
                    Cūḷantaraduka nakusalattikaṃ
     [258]  Naappaccayaṃ   nakusalaṃ   dhammaṃ   paṭicca  ...  .  naasaṅkhataṃ
nakusalaṃ  dhammaṃ  paṭicca  ...  .  nasanidassanaṃ  nakusalaṃ  dhammaṃ  paṭicca ....
Nasappaṭighaṃ    nakusalaṃ    dhammaṃ   paṭicca  ...   naappaṭighaṃ   nakusalaṃ   dhammaṃ
paṭicca  ...  .   narūpiṃ   nakusalaṃ   dhammaṃ  paṭicca ... Naarūpiṃ nakusalaṃ dhammaṃ
Paṭicca  ...  .  nalokiyaṃ  nakusalaṃ  dhammaṃ  paṭicca  ...  nalokuttaraṃ nakusalaṃ
dhammaṃ  paṭicca  ...  .   nakenaciviññeyyaṃ   nakusalaṃ   dhammaṃ  paṭicca  ...
Nakenacinaviññeyyaṃ nakusalaṃ dhammaṃ paṭicca ....
                 Noāsavagocchakaduka nakusalattikaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 62-65. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=245&items=14&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=245&items=14              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=245&items=14&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=245&items=14&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=245              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :