ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
          Nakāmāvacaradukanakusalattike kāmāvacaradukakusalattikaṃ
     [318]   Nanakāmāvacaraṃ   nakusalaṃ   dhammaṃ   paccayā   nakāmāvacaro
kusalo    dhammo    uppajjati    hetupaccayā:    nanakāmāvacaraṃ   nakusalaṃ
dhammaṃ paccayā kāmāvacaro kusalo dhammo uppajjati hetupaccayā:.
     [319] Hetuyā dve.
           Narūpāvacaradukanakusalattike rūpāvacaradukakusalattikaṃ
     [320]  Narūpāvacaraṃ  nakusalaṃ  dhammaṃ  paccayā rūpāvacaro kusalo dhammo
uppajjati hetupaccayā: ... Narūpāvacaro kusalo dhammo .... Dve.
          Naarūpāvacaradukanakusalattike arūpāvacaradukakusalattikaṃ
     [321]   Naarūpāvacaraṃ  nakusalaṃ  dhammaṃ  paccayā  arūpāvacaro  kusalo
dhammo  uppajjati  hetupaccayā:  ...  naarūpāvacaro kusalo dhammo ....
Dve.
          Napariyāpannadukanakusalattike pariyāpannadukakusalattikaṃ
     [322]   Naapariyāpannaṃ   nakusalaṃ   dhammaṃ   paccayā   apariyāpanno
kusalo   dhammo   uppajjati   hetupaccayā:   ...   pariyāpanno  kusalo
dhammo .... Dve.
           Naniyyānikadukanakusalattike niyyānikadukakusalattikaṃ
     [323]  Naniyyānikaṃ  nakusalaṃ  dhammaṃ  paccayā niyyāniko kusalo dhammo
uppajjati hetupaccayā: ... Aniyyāniko kusalo dhammo .... Dve.

--------------------------------------------------------------------------------------------- page403.

Naniyatadukanakusalattike niyatadukakusalattikaṃ [324] Naniyataṃ nakusalaṃ dhammaṃ paccayā niyato kusalo dhammo uppajjati hetupaccayā: ... Aniyato kusalo dhammo .... Dve. Nasauttaradukanakusalattike sauttaradukakusalattikaṃ [325] Naanuttaraṃ nakusalaṃ dhammaṃ paccayā anuttaro kusalo dhammo uppajjati hetupaccayā: ... Sauttaro kusalo dhammo .... Dve. Nasaraṇadukanakusalattike saraṇadukakusalattikaṃ [326] Nasaraṇaṃ nakusalaṃ dhammaṃ paccayā araṇo kusalo dhammo uppajjati hetupaccayā:. [327] Hetuyā ekaṃ. [328] Nasaraṇaṃ naakusalaṃ dhammaṃ paccayā saraṇo akusalo dhammo uppajjati hetupaccayā:. [329] Hetuyā ekaṃ. [330] Nasaraṇaṃ naabyākataṃ dhammaṃ paṭicca araṇo abyākato dhammo uppajjati hetupaccayā:. [331] Hetuyā dve. --------- Nahetudukanavedanāttike hetudukavedanāttikaṃ [332] Nahetuṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca hetu sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nahetuṃ

--------------------------------------------------------------------------------------------- page404.

Nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nahetu sukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nahetuṃ nasukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca hetu sukhāyavedanāyasampayutto ca nahetu sukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:. [333] Hetuyā tīṇi. Nahetu nadukkhāyavedanāyasampayuttamūlaṃ tīṇiyeva. [334] Nahetuṃ naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca hetu adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. [335] Hetuyā tīṇi. Nahetudukanavipākattike hetudukavipākattikaṃ [336] Nahetuṃ navipākaṃ dhammaṃ paṭicca hetu vipāko dhammo uppajjati hetupaccayā:. [337] Hetuyā tīṇi. [338] Nahetuṃ navipākadhammadhammaṃ paccayā hetu vipākadhammadhammo uppajjati hetupaccayā:. [339] Hetuyā tīṇi. [340] Nahetuṃ nanevavipākanavipākadhammadhammaṃ paṭicca hetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā:. [341] Hetuyā tīṇi.

--------------------------------------------------------------------------------------------- page405.

Nahetudukanaupādinnupādāniyattike hetudukaupādinnupādāniyattikaṃ [342] Nahetu naupādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: ... nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: ... hetussa upādinnupādāniyassa nahetussa upādinnupādāniyassa ca dhammassa ārammaṇapaccayena paccayo: . Nanahetu naupādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nahetu naupādinnupādāniyo ca nanahetu naupādinnupādāniyo ca dhammā hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: tīṇi. Navapañhā. Saṅkhittaṃ. [343] Nahetuṃ naanupādinnupādāniyaṃ dhammaṃ paccayā hetu anupādinnupādāniyo dhammo uppajjati hetupaccayā:. [344] Hetuyā tīṇi. [345] Nahetuṃ naanupādinnaanupādāniyaṃ dhammaṃ paccayā hetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā:. [346] Hetuyā tīṇi. Nahetudukanasaṅkiliṭṭhasaṅkilesikattike hetudukasaṅkiliṭṭhasaṅkilesikattikaṃ [347] Nahetuṃ nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paccayā hetu

--------------------------------------------------------------------------------------------- page406.

Saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [348] Hetuyā tīṇi. [349] Nahetuṃ nasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paccayā hetu asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:. [350] Hetuyā tīṇi. Nahetudukanavitakkattike hetudukavedanāyattikaṃ [351] Nahetuṃ nasavitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā:. [352] Hetuyā tīṇi. [353] Nahetuṃ naavitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā:. [354] Hetuyā tīṇi. [355] Nahetuṃ naavitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati hetupaccayā:. [356] Hetuyā tīṇi. Nahetudukanapītittike hetudukapītittikaṃ [357] Nahetuṃ napītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati hetupaccayā:. [358] Hetuyā tīṇi. [359] Nahetuṃ nasukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato

--------------------------------------------------------------------------------------------- page407.

Dhammo uppajjati hetupaccayā:. [360] Hetuyā tīṇi. [361] Nahetuṃ naupekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā:. [362] Hetuyā tīṇi. Nahetudukanadassanattike hetudukadassanattikaṃ [363] Nahetuṃ nadassanenapahātabbaṃ dhammaṃ paccayā hetu dassanenapahātabbo dhammo uppajjati hetupaccayā:. [364] Hetuyā tīṇi. [365] Nahetuṃ nabhāvanāyapahātabbaṃ dhammaṃ paccayā hetu bhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [366] Hetuyā tīṇi. [367] Nahetuṃ nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca nahetu nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. Nanahetuṃ nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca nahetu nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. Dukamūlaṃ ekaṃ. Sabbattha tīṇi. Nahetudukanadassanenapahātabbahetukattike hetudukadassanenapahātabbahetukattikaṃ [368] Nanahetuṃ nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nahetu

--------------------------------------------------------------------------------------------- page408.

Dassanenapahātabbahetuko dhammo uppajjati hetupaccayā:. [369] Hetuyā ekaṃ. [370] Nanahetuṃ nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nahetu bhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [371] Hetuyā ekaṃ. [372] Nahetuṃ nanevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nahetu nevadassanenanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā: . nanahetuṃ nanevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nahetu nevadassanenanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi. Nahetudukanaācayagāmittike hetudukaācayagāmittikaṃ [373] Nahetuṃ naācayagāmiṃ dhammaṃ paccayā hetu ācayagāmī dhammo uppajjati hetupaccayā:. [374] Hetuyā tīṇi. [375] Nahetuṃ naapacayagāmiṃ dhammaṃ paccayā hetu apacayagāmī dhammo uppajjati hetupaccayā:. [376] Hetuyā tīṇi. [377] Nahetuṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā: . nanahetuṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī

--------------------------------------------------------------------------------------------- page409.

Dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi. Nahetudukanasekkhattike hetudukasekkhattikaṃ [378] Nahetuṃ nasekkhaṃ dhammaṃ paccayā hetu sekkho dhammo uppajjati hetupaccayā:. [379] Hetuyā tīṇi. [380] Nahetuṃ naasekkhaṃ dhammaṃ paccayā hetu asekkho dhammo uppajjati hetupaccayā:. [381] Hetuyā tīṇi. [382] Nahetuṃ nanevasekkhānāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhānāsekkho dhammo uppajjati hetupaccayā: . nanahetuṃ nanevasekkhānāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhānāsekkho dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi. Nahetudukanaparittattike hetudukaparittattikaṃ [383] Nahetuṃ naparittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati hetupaccayā: . nanahetuṃ naparittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi. [384] Nahetuṃ namahaggataṃ dhammaṃ paccayā hetu mahaggato dhammo uppajjati hetupaccayā:. [385] Hetuyā tīṇi. [386] Nahetuṃ naappamāṇaṃ dhammaṃ paccayā hetu appamāṇo

--------------------------------------------------------------------------------------------- page410.

Dhammo uppajjati hetupaccayā:. [387] Hetuyā tīṇi. Nahetudukanaparittārammaṇattike hetudukaparittārammaṇattikaṃ [388] Nahetuṃ naparittārammaṇaṃ dhammaṃ paccayā hetu parittārammaṇo dhammo uppajjati hetupaccayā:. [389] Hetuyā tīṇi. [390] Nahetuṃ namahaggatārammaṇaṃ dhammaṃ paccayā hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā:. [391] Hetuyā tīṇi. [392] Nahetuṃ naappamāṇārammaṇaṃ dhammaṃ paccayā hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā:. [393] Hetuyā tīṇi. Nahetudukanahīnattike hetudukahīnattikaṃ [394] Nahetuṃ nahīnaṃ dhammaṃ paccayā hetu hīno dhammo uppajjati hetupaccayā:. [395] Hetuyā tīṇi. [396] Nahetuṃ namajjhimaṃ dhammaṃ paṭicca nahetu majjhimo dhammo uppajjati hetupaccayā: . nanahetuṃ namajjhimaṃ dhammaṃ paṭicca nahetu majjhimo dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi. [397] Nahetuṃ napaṇītaṃ dhammaṃ paccayā hetu paṇīto dhammo

--------------------------------------------------------------------------------------------- page411.

Uppajjati hetupaccayā:. [398] Hetuyā tīṇi. Nahetudukanamicchattattike hetudukamicchattattikaṃ [399] Nahetuṃ namicchattaniyataṃ dhammaṃ paccayā hetu micchattaniyato dhammo uppajjati hetupaccayā:. [400] Hetuyā tīṇi. [401] Nahetuṃ nasammattaniyataṃ dhammaṃ paccayā hetu sammattaniyato dhammo uppajjati hetupaccayā:. [402] Hetuyā tīṇi. [403] Nahetuṃ naaniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati hetupaccayā: . nanahetuṃ naaniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi. Nahetudukanamaggārammaṇattike hetudukamaggārammaṇattikaṃ [404] Nahetuṃ namaggārammaṇaṃ dhammaṃ paccayā hetu maggārammaṇo dhammo uppajjati hetupaccayā:. [405] Hetuyā tīṇi. [406] Nahetuṃ namaggahetukaṃ dhammaṃ paccayā hetu maggahetuko dhammo uppajjati hetupaccayā:. [407] Hetuyā tīṇi. [408] Nahetuṃ namaggādhipatiṃ dhammaṃ paccayā hetu maggādhipati

--------------------------------------------------------------------------------------------- page412.

Dhammo uppajjati hetupaccayā:. [409] Hetuyā tīṇi. Nahetudukanauppannattike hetudukauppannattikaṃ [410] Nahetu nauppanno dhammo hetussa uppannassa dhammassa ārammaṇapaccayena paccayo:. [411] Ārammaṇe nava. Nahetudukanaatītattike hetudukaatītattikaṃ [412] Nahetu napaccuppanno dhammo hetussa pac cuppannassa dhammassa ārammaṇapaccayena paccayo:. [413] Ārammaṇe nava. Nahetudukanaatītārammaṇattike hetudukaatītārammaṇattikaṃ [414] Nahetuṃ naatītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā:. [415] Hetuyā tīṇi. [416] Nahetuṃ naanāgatārammaṇaṃ dhammaṃ paccayā hetu anāgatārammaṇo dhammo uppajjati hetupaccayā:. [417] Hetuyā tīṇi. [418] Nahetuṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā:. [419] Hetuyā tīṇi.

--------------------------------------------------------------------------------------------- page413.

Ajjhattiko nalabbhati. Nahetudukanaajjhattārammaṇattike hetudukaajjhattārammaṇattikaṃ [420] Nahetuṃ naajjhattārammaṇaṃ dhammaṃ paccayā hetu ajjhattārammaṇo dhammo uppajjati hetupaccayā:. [421] Hetuyā tīṇi. [422] Nahetuṃ nabahiddhārammaṇaṃ dhammaṃ paccayā hetu bahiddhārammaṇo dhammo uppajjati hetupaccayā:. [423] Hetuyā tīṇi. Ajjhattabahiddhārammaṇaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 45 page 402-413. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2010&items=106&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2010&items=106&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2010&items=106&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2010&items=106&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=2010              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :