ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                  Navedanāttikevedanāttikaṃ
     [20]  Nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   sukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  nasukhāyavedanāyasampayuttaṃ
dhammaṃ   paṭicca  dukkhāyavedanāyasampayutto  dhammo  uppajjati  hetupaccayā:
nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
     [21]   Nadukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  dukkhāyavedanāya-
sampayutto    dhammo    uppajjati    hetupaccayā:   nadukkhāyavedanāya-
sampayuttaṃ   dhammaṃ   paṭicca   sukhāyavedanāyasampayutto   dhammo  uppajjati
hetupaccayā:   nadukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  adukkhamasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā:.
     [22]   Naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  adukkhama-
sukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  naadukkhama-
sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca    sukhāyavedanāyasampayutto
dhammo     uppajjati     hetupaccayā:    naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ  paṭicca  dukkhāyavedanāyasampayutto  dhammo  uppajjati hetupaccayā:.
Saṅkhittaṃ.
     [23] Hetuyā ekavīsa adhipatiyā ekavīsa avigate ekavīsa.
                   Navipākattikevipākattikaṃ
     [24]  Navipākaṃ  dhammaṃ  paṭicca vipāko dhammo uppajjati hetupaccayā:
navipākaṃ  dhammaṃ  paṭicca  vipākadhammadhammo  uppajjati  hetupaccayā:  pañca.
Navipākadhammadhammaṃ    paṭicca   vipāko   dhammo   uppajjati   hetupaccayā:
navipākadhammadhammaṃ     paṭicca     nevavipākanavipākadhammadhammo     uppajjati
hetupaccayā:   tīṇi   .  nanevavipākanavipākadhammadhammaṃ  paṭicca  nevavipāka-
navipākadhammadhammo    uppajjati   hetupaccayā:   nanevavipākanavipākadhamma-
dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: pañca.
     [25] Hetuyā dvāvīsa.
           Naupādinnupādāniyattikeupādinnupādāniyattikaṃ
     [26]   Naupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo   uppajjati   hetupaccayā:   tīṇi   .  naanupādinnupādāniyaṃ  dhammaṃ
paṭicca   anupādinnupādāniyo   dhammo  uppajjati  hetupaccayā:  pañca .
Naanupādinnaanupādāniyaṃ       dhammaṃ      paṭicca      upādinnupādāniyo
dhammo    uppajjati    hetupaccayā:    tīṇi   .   naupādinnupādāniyañca
naanupādinnaanupādāniyañca      dhammaṃ     paṭicca     anupādinnupādāniyo
dhammo    uppajjati   hetupaccayā:   ekaṃ   .   naanupādinnupādāniyañca
naanupādinnaanupādāniyañca      dhammaṃ      paṭicca     upādinnupādāniyo
dhammo    uppajjati    hetupaccayā:   tīṇi   .    naupādinnupādāniyañca
Naanupādinnupādāniyañca      dhammaṃ     paṭicca     anupādinnaanupādāniyo
dhammo uppajjati hetupaccayā: tīṇi.
     [27] Hetuyā aṭṭhārasa.
          Nasaṅkiliṭṭhasaṅkilesikattikesaṅkiliṭṭhasaṅkilesikattikaṃ
     [28]   Nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  asaṅkiliṭṭhasaṅkilesiko
dhammo   uppajjati    hetupaccayā:   nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca
asaṅkiliṭṭhaasaṅkilesiko    dhammo    uppajjati   hetupaccayā:   tīṇi  .
Naasaṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca   asaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati    hetupaccayā:    pañca   .   naasaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ
paṭicca     saṅkiliṭṭhasaṅkilesiko     dhammo    uppajjati    hetupaccayā:
naasaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   asaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati hetupaccayā: tīṇi.
     [29] Hetuyā aṭṭhārasa.
                   Navitakkattikevitakkattikaṃ
     [30]   Nasavitakkasavicāraṃ   dhammaṃ   paṭicca  savitakkasavicāro  dhammo
uppajjati    hetupaccayā:   nasavitakkasavicāraṃ   dhammaṃ   paṭicca   avitakka-
vicāramatto    dhammo    uppajjati    hetupaccayā:    nasavitakkasavicāraṃ
dhammaṃ    paṭicca    avitakkaavicāro    dhammo   uppajjati   hetupaccayā:
satta    .    naavitakkavicāramattaṃ    dhammaṃ   paṭicca   avitakkavicāramatto
dhammo    uppajjati    hetupaccayā:    satta    naavitakkaavicāraṃ   dhammaṃ
Paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta.
     [31] Hetuyā ekūnapaññāsa.
                     Napītittikepītittikaṃ
     [32]   Napītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  dhammo  uppajjati
hetupaccayā:    cattāri   .   nasukhasahagataṃ   dhammaṃ   paṭicca   sukhasahagato
dhammo     uppajjati     hetupaccayā:   cattāri   .   naupekkhāsahagataṃ
dhammaṃ    paṭicca    upekkhāsahagato    dhammo   uppajjati   hetupaccayā:
naupekkhāsahagataṃ    dhammaṃ    paṭicca    pītisahagato    dhammo    uppajjati
hetupaccayā: cattāri.
     [33] Hetuyā aṭṭhavīsa.
                   Nadassanattikedassanattikaṃ
     [34]    Nadassanenapahātabbaṃ   dhammaṃ   paṭicca   bhāvanāyapahātabbo
dhammo    uppajjati   hetupaccayā:   nadassanenapahātabbaṃ   dhammaṃ   paṭicca
nevadassanenanabhāvanāyapahātabbo     dhammo    uppajjati    hetupaccayā:
tīṇi   .    nabhāvanāyapahātabbaṃ    dhammaṃ    paṭicca    dassanenapahātabbo
dhammo    uppajjati   hetupaccayā:   nabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
nevadassanenanabhāvanāyapahātabbo     dhammo    uppajjati    hetupaccayā:
tīṇi     .     nanevadassanenanabhāvanāyapahātabbaṃ      dhammaṃ      paṭicca
nevadassanenanabhāvanāyapahātabbo           dhammo           uppajjati
hetupaccayā:      nanevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     paṭicca
Dassanenapahātabbo   dhammo   uppajjati   hetupaccayā:   .  saṅkhittaṃ .
Pañca.
     [35] Hetuyā aṭṭhārasa.
                 Nadassanenapahātabbahetukattike
                  dassanenapahātabbahetukattikaṃ
     [36]    Nadassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā:.
     [37] Hetuyā chabbīsa.
                Naācayagāmittikeācayagāmittikaṃ
     [38]   Naācayagāmiṃ  dhammaṃ  paṭicca  apacayagāmī   dhammo  uppajjati
hetupaccayā:. Aṭṭhārasa.
                   Nasekkhattikesekkhattikaṃ
     [39] Nasekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā:.
Aṭṭhārasa.



             The Pali Tipitaka in Roman Character Volume 45 page 358-362. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1712&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1712&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1712&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1712&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1712              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :