ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Navedanāttikaṃ 2-
     [14]   Nasukhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  nasukhāyavedanāyasampayuttaṃ
@Footnote: 1 Ma. chasaddo dissati .  2 Ma. nasaddo natthi. evamīdisesu ṭhānesu.
Dhammaṃ     paṭicca     nadukkhāyavedanāyasampayutto     dhammo    uppajjati
hetupaccayā:    nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca   naadukkhama-
sukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:
nasukhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto
ca     naadukkhamasukhāyavedanāyasampayutto     ca     dhammā    uppajjanti
hetupaccayā:    nasukhāyavedanāyasampayuttaṃ   dhammaṃ    paṭicca    nadukkhāya-
vedanāyasampayutto      ca     naadukkhamasukhāyavedanāyasampayutto     ca
dhammā    uppajjanti    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāyasampayutto
ca     dhammā    uppajjanti    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāya-
sampayutto     ca     naadukkhamasukhāyavedanāyasampayutto    ca    dhammā
uppajjanti     hetupaccayā:    .    nadukkhāyavedanāyasampayuttaṃ    dhammaṃ
paṭicca    nadukkhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:
satta   .   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   naadukkhama-
sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: satta. [1]-
                       Navipākattikaṃ
     [15]   Navipākaṃ   dhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:     .     navipākadhammadhammaṃ    paṭicca    navipākadhammadhammo
uppajjati    hetupaccayā:    .    nanevavipākanavipākadhammadhammaṃ    paṭicca
@Footnote: 1 Ma. hetuyā ekūnapaññāsa .pe. avigate ekūnapaññāsa. sabbattha īdisameva.
Nanevavipākanavipākadhammadhammo uppajjati hetupaccayā:. [1]-
                  Naupādinnupādāniyattikaṃ 2-
     [16]   Naupādinnupādāniyaṃ   dhammaṃ   paṭicca   naupādinnupādāniyo
dhammo    uppajjati    hetupaccayā:    .    naanupādinnupādāniyaṃ  dhammaṃ
paṭicca    naanupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:  .
Naanupādinnaanupādāniyaṃ     dhammaṃ     paṭicca     naanupādinnaanupādāniyo
dhammo  uppajjati hetupaccayā:.
                 Nasaṅkiliṭṭhasaṅkilesikattikaṃ 3-
     [17]   Nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  nasaṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati    hetupaccayā:   .   naasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ
paṭicca   naasaṅkiliṭṭhasaṅkilesiko   dhammo   uppajjati   hetupaccayā:  .
Naasaṅkiliṭṭhaasaṅkilesikaṃ     dhammaṃ     paṭicca     naasaṅkiliṭṭhaasaṅkilesiko
dhammo uppajjati hetupaccayā:.
                      Navitakkattikaṃ
     [18]   Nasavitakkasavicāraṃ   dhammaṃ  paṭicca  nasavitakkasavicāro  dhammo
uppajjati    hetupaccayā:    .    naavitakkavicāramattaṃ    dhammaṃ   paṭicca
naavitakkavicāramatto     dhammo     uppajjati     hetupaccayā:     .
Naavitakkaavicāraṃ      dhammaṃ     paṭicca     naavitakkaavicāro     dhammo
uppajjati hetupaccayā:.
@Footnote: 1 Ma. sabbapabbantesu hetuyā ... avigate ... iti pāṭhā dissanti.
@2 Ma. upādinnattika. 3 Ma. saṅkiliṭṭhattika.
                        Napītittikaṃ
     [19]   Napītisahagataṃ   dhammaṃ  paṭicca  napītisahagato  dhammo  uppajjati
hetupaccayā:    nasukhasahagataṃ    dhammaṃ    paṭicca   ...   naupekkhāsahagataṃ
dhammaṃ paṭicca ....
                       Nadassanattikaṃ
     [20]  Nadassanenapahātabbaṃ  dhammaṃ  paṭicca  ...  nabhāvanāyapahātabbaṃ
dhammaṃ paṭicca ... Nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca ....
                 Nadassanenapahātabbahetukattikaṃ 1-
     [21]   Nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  ...  nabhāvanāya-
pahātabbahetukaṃ    dhammaṃ    paṭicca    ...    nanevadassanenanabhāvanāya-
pahātabbahetukaṃ dhammaṃ paṭicca ....
                     Naācayagāmittikaṃ
     [22]  Naācayagāmiṃ  dhammaṃ paṭicca ... Naapacayagāmiṃ dhammaṃ paṭicca ...
Nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca ....
                       Nasekkhattikaṃ
     [23] Nasekkhaṃ  dhammaṃ  paṭicca  ...  naasekkhaṃ  dhammaṃ  paṭicca  ...
Nanevasekkhānāsekkhaṃ dhammaṃ paṭicca ....
                       Naparittattikaṃ
     [24]  Naparittaṃ   dhammaṃ  paṭicca  ... Namahaggataṃ  dhammaṃ  paṭicca ...
@Footnote: 1 Ma. dassanahetuttika.
Naappamāṇaṃ dhammaṃ paṭicca ....
                     Naparittārammaṇattikaṃ
     [25]   Naparittārammaṇaṃ   dhammaṃ   paṭicca   ...   namahaggatārammaṇaṃ
dhammaṃ paṭicca ... Naappamāṇārammaṇaṃ dhammaṃ paṭicca ....
                        Nahīnattikaṃ
     [26]  Nahīnaṃ   dhammaṃ  paṭicca  ...   namajjhimaṃ  dhammaṃ  paṭicca  ...
Napaṇītaṃ  dhammaṃ  paṭicca ....
                       Namicchattattikaṃ
     [27]   Namicchattaniyataṃ   dhammaṃ   paṭicca  ...  nasammattaniyataṃ  dhammaṃ
paṭicca ... Naaniyataṃ dhammaṃ paṭicca ....
                     Namaggārammaṇattikaṃ
     [28]   Namaggārammaṇaṃ   dhammaṃ   paṭicca  ...  namaggahetukaṃ   dhammaṃ
paṭicca ... Namaggādhipatiṃ dhammaṃ paṭicca ....



             The Pali Tipitaka in Roman Character Volume 45 page 5-9. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=14&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=14&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=14&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=14&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=14              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :