ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
              Kusalattikahīnattike nakusalattikanahīnattikaṃ
     [798]   Akusalaṃ   hīnaṃ   dhammaṃ   paṭicca  naakusalo  nahīno  dhammo
uppajjati hetupaccayā:.
     [799] Hetuyā tīṇi.
     [800]    Abyākataṃ    majjhimaṃ    dhammaṃ    paccayā   naabyākato
namajjhimo dhammo uppajjati hetupaccayā:.
     [801] Hetuyā cha.
     [802]   Kusalaṃ   paṇītaṃ   dhammaṃ   paṭicca  nakusalo  napaṇīto  dhammo
uppajjati hetupaccayā:.
     [803] Hetuyā pañca.
           Kusalattikamicchattattike nakusalattikanamicchattattikaṃ
     [804]    Akusalaṃ    micchattaniyataṃ    dhammaṃ    paṭicca    naakusalo
namicchattaniyato dhammo uppajjati hetupaccayā:.
     [805] Hetuyā tīṇi.
     [806]  Kusalaṃ  sammattaniyataṃ  dhammaṃ  paṭicca  nakusalo  nasammattaniyato
dhammo uppajjati hetupaccayā:.
     [807] Hetuyā tīṇi.
     [808]    Abyākataṃ    aniyataṃ    dhammaṃ    paccayā   naabyākato
naaniyato dhammo uppajjati hetupaccayā:.
     [809] Hetuyā pañca.
                  Kusalattikamaggārammaṇattike
                  nakusalattikanamaggārammaṇattikaṃ
     [810]  Kusalaṃ  maggārammaṇaṃ  dhammaṃ  paṭicca  nakusalo  namaggārammaṇo
dhammo uppajjati hetupaccayā:.
     [811] Hetuyā cha.
     [812]   Kusalaṃ   maggahetukaṃ  dhammaṃ  paṭicca  nakusalo  namaggahetuko
dhammo uppajjati hetupaccayā:.
     [813] Hetuyā tīṇi.
     [814]   Kusalaṃ   maggādhipatiṃ   dhammaṃ  paṭicca  nakusalo  namaggādhipati
dhammo uppajjati hetupaccayā:.
     [815] Hetuyā cha.
           Kusalattikauppannattike nakusalattikanauppannattikaṃ
     [816]   Kusalo   anuppanno   dhammo   nakusalassa   naanuppannassa
dhammassa ārammaṇapaccayena paccayo:.
     [817] Ārammaṇe cha.
                   Uppādī anuppannasadisaṃ.
             Kusalattikaatītattike nakusalattikanaatītattikaṃ
     [818]   Kusalo   atīto   dhammo   nakusalassa  naatītassa  dhammassa
ārammaṇapaccayena paccayo:.
     [819] Ārammaṇe cha.
                    Anāgataṃ atītasadisaṃ.
                  Kusalattikaatītārammaṇattike
                  nakusalattikanaatītārammaṇattikaṃ
     [820]  Kusalaṃ  atītārammaṇaṃ  dhammaṃ  paṭicca  nakusalo  naatītārammaṇo
dhammo uppajjati hetupaccayā:.
     [821] Hetuyā nava.
     [822]    Kusalaṃ    anāgatārammaṇaṃ    dhammaṃ    paṭicca    nakusalo
naanāgatārammaṇo dhammo uppajjati hetupaccayā:.
     [823] Hetuyā nava.
     [824]    Kusalaṃ    paccuppannārammaṇaṃ    dhammaṃ   paṭicca   nakusalo
napaccuppannārammaṇo dhammo uppajjati hetupaccayā:.
     [825] Hetuyā nava.
                 Kusalattikaajjhattārammaṇattike
                 nakusalattikanaajjhattārammaṇattikaṃ
     [826]    Kusalaṃ    ajjhattārammaṇaṃ    dhammaṃ    paṭicca    nakusalo
naajjhattārammaṇo dhammo uppajjati hetupaccayā:.
     [827] Hetuyā nava.
     [828]     Kusalaṃ    bahiddhārammaṇaṃ    dhammaṃ    paṭicca    nakusalo
nabahiddhārammaṇo dhammo uppajjati hetupaccayā:.
     [829] Hetuyā nava.
          Kusalattikasanidassanattike nakusalattikanasanidassanattikaṃ
     [830]    Abyākato   sanidassanasappaṭigho   dhammo   naabyākatassa
nasanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo:.
     [831] Ārammaṇe cha.
                   Tīṇi veditakaṃ kātabbaṃ.
     [832]   Abyākataṃ    anidassanasappaṭighaṃ   dhammaṃ   paṭicca   nakusalo
naanidassanasappaṭigho     dhammo     uppajjati    hetupaccayā:   abyākataṃ
anidassanasappaṭighaṃ     dhammaṃ     paṭicca    naakusalo    naanidassanasappaṭigho
dhammo     uppajjati     hetupaccayā:     abyākataṃ    anidassanasappaṭighaṃ
dhammaṃ     paṭicca     nakusalo     naanidassanasappaṭigho    ca    naakusalo
naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [833] Hetuyā tīṇi.
     [834]    Kusalaṃ    anidassanaappaṭighaṃ    dhammaṃ    paṭicca   nakusalo
naanidassanaappaṭigho     dhammo     uppajjati     hetupaccayā:     kusalaṃ
anidassanaappaṭighaṃ     dhammaṃ     paṭicca    naakusalo    naanidassanaappaṭigho
dhammo   uppajjati   hetupaccayā:   kusalaṃ  anidassanaappaṭighaṃ  dhammaṃ  paṭicca
Nakusalo     naanidassanaappaṭigho    ca    naakusalo    naanidassanaappaṭigho
ca   dhammā   uppajjanti  hetupaccayā:  tīṇi  .  akusalaṃ  anidassanaappaṭighaṃ
dhammaṃ    paṭicca    naakusalo    naanidassanaappaṭigho    dhammo   uppajjati
hetupaccayā:    akusalaṃ    anidassanaappaṭighaṃ    dhammaṃ    paṭicca   nakusalo
naanidassanaappaṭigho     dhammo     uppajjati     hetupaccayā:    akusalaṃ
anidassanaappaṭighaṃ     dhammaṃ     paṭicca     nakusalo    naanidassanaappaṭigho
ca     naakusalo     naanidassanaappaṭigho     ca    dhammā    uppajjanti
hetupaccayā:   tīṇi    .    abyākataṃ   anidassanaappaṭighaṃ   dhammaṃ  paṭicca
nakusalo     naanidassanaappaṭigho     dhammo    uppajjati    hetupaccayā:
abyākataṃ    anidassanaappaṭighaṃ    dhammaṃ   paṭicca   naakusalo   naanidassana-
appaṭigho    dhammo    uppajjati    hetupaccayā:  abyākataṃ  anidassana-
appaṭighaṃ   dhammaṃ   paṭicca   nakusalo   naanidassanaappaṭigho   ca  naakusalo
naanidassanaappaṭigho    ca    dhammā    uppajjanti  hetupaccayā:  tīṇi .
Kusalaṃ       anidassanaappaṭighañca       abyākataṃ      anidassanaappaṭighañca
dhammaṃ     paṭicca     nakusalo    naanidassanaappaṭigho   dhammo   uppajjati
hetupaccayā:    tīṇi    .    akusalaṃ    anidassanaappaṭighañca    abyākataṃ
anidassanaappaṭighañca     dhammaṃ    paṭicca    nakusalo    naanidassanaappaṭigho
dhammo uppajjati hetupaccayā: tīṇi.
     [835] Hetuyā paṇṇarasa.



             The Pali Tipitaka in Roman Character Volume 45 page 306-310. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1318&items=38              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1318&items=38&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1318&items=38              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1318&items=38              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1318              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :