ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Sanidassanattikasappaṭighaduke
                   nasanidassanattikanasappaṭighadukaṃ
     [562]   Anidassanasappaṭighaṃ   sappaṭighaṃ   dhammaṃ   paṭicca  naanidassana-
sappaṭigho   nasappaṭigho   dhammo   uppajjati   hetupaccayā:   anidassana-
sappaṭighaṃ    sappaṭighaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho   nasappaṭigho
dhammo    uppajjati    hetupaccayā:   anidassanasappaṭighaṃ   sappaṭighaṃ   dhammaṃ
paṭicca     naanidassanasappaṭigho    nasappaṭigho    ca    nasanidassanasappaṭigho
nasappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [563] Hetuyā tīṇi.
     [564]   Anidassanaappaṭighaṃ   appaṭighaṃ   dhammaṃ   paṭicca  naanidassana-
appaṭigho   naappaṭigho   dhammo   uppajjati   hetupaccayā:   anidassana-
sappaṭighaṃ    appaṭighaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho   naappaṭigho
dhammo   uppajjati   hetupaccayā:   .pe.    anidassanaappaṭighaṃ   appaṭighaṃ
dhammaṃ    paṭicca    nasanidassanasappaṭigho    naappaṭigho    ca   naanidassana-
appaṭigho naappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [565] Hetuyā pañca.
            Sanidassanattikarūpīduke nasanidassanattikanarūpīdukaṃ
     [566]    Anidassanaappaṭighaṃ    rūpiṃ   dhammaṃ   paṭicca   nasanidassana-
sappaṭigho narūpī dhammo uppajjati hetupaccayā:.
     [567] Hetuyā tīṇi.
     [568]    Anidassanaappaṭighaṃ   arūpiṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho    naarūpī    dhammo    uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ   arūpiṃ   dhammaṃ   paṭicca   nasanidassanasappaṭigho   naarūpī   dhammo
uppajjati    hetupaccayā:    .pe.    anidassanaappaṭighaṃ    arūpiṃ   dhammaṃ
paṭicca      nasanidassanasappaṭigho     naarūpī     ca    naanidassanasappaṭigho
naarūpī ca dhammā uppajjanti hetupaccayā:.
     [569] Hetuyā cha.
                   Sanidassanattikalokiyaduke
                   nasanidassanattikanalokiyadukaṃ
     [570]   Anidassanaappaṭighaṃ   lokuttaraṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho nalokuttaro dhammo uppajjati hetupaccayā:.
     [571] Hetuyā cha.
                Sanidassanattikakenaciviññeyyaduke
                nasanidassanattikanakenaciviññeyyadukaṃ
     [572]  Anidassanasappaṭighaṃ  kenaciviññeyyaṃ  dhammaṃ  paṭicca naanidassana-
sappaṭigho  nakenaciviññeyyo  dhammo  uppajjati  hetupaccayā:  anidassana-
sappaṭighaṃ   kenaciviññeyyaṃ   dhammaṃ   paṭicca  nasanidassanasappaṭigho  nakenaci-
viññeyyo   dhammo   uppajjati  hetupaccayā:  anidassanasappaṭighaṃ  kenaci-
viññeyyaṃ   dhammaṃ   paṭicca  naanidassanaappaṭigho  nakenaciviññeyyo  dhammo
uppajjati   hetupaccayā:   .pe.  anidassanasappaṭighaṃ  kenaciviññeyyaṃ  dhammaṃ
paṭicca   nasanidassanasappaṭigho   nakenaciviññeyyo   ca   naanidassanasappaṭigho
nakenaciviññeyyo  ca  dhammā  uppajjanti  hetupaccayā:  cha . Anidassana-
appaṭighaṃ     kenaciviññeyyaṃ     dhammaṃ     paṭicca    naanidassanaappaṭigho
nakenaciviññeyyo    dhammo   uppajjati  hetupaccayā:  cha  .  anidassana-
sappaṭighaṃ     kenaciviññeyyañca     anidassanaappaṭighaṃ    kenaciviññeyyañca
dhammaṃ     paṭicca     nasanidassanasappaṭigho     nakenaciviññeyyo    dhammo
Uppajjati hetupaccayā: cha.
     [573] Hetuyā aṭṭhārasa.
     [574]    Anidassanasappaṭighaṃ    kenacinaviññeyyaṃ    dhammaṃ    paṭicca
nasanidassanasappaṭigho       nakenacinaviññeyyo      dhammo      uppajjati
hetupaccayā:.
     [575] Hetuyā aṭṭhārasa.



             The Pali Tipitaka in Roman Character Volume 45 page 269-272. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1082&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1082&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1082&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1082&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1082              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :