ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [64]  Tena  kho pana samayena sanjayo paribbajako rajagahe pativasati
mahatiya   paribbajakaparisaya   saddhim   addhateyyehi   paribbajakasatehi .
Tena   kho   pana   samayena  sariputtamoggallana  sanjaye  paribbajake
brahmacariyam  caranti  .  tehi  katika  kata  hoti yo pathamam amatam adhigacchati
so  itarassa  1-  arocetuti  .  athakho  ayasma  assaji pubbanhasamayam
nivasetva   pattacivaramadaya   rajagaham   pindaya   pavisi  pasadikena
abhikkantena    patikkantena    alokitena    vilokitena    samminjitena
pasaritena okkhittacakkhu iriyapathasampanno.
     {64.1}  Addasa  kho  sariputto  paribbajako  ayasmantam assajim
rajagahe    pindaya   carantam   pasadikena   abhikkantena   patikkantena
alokitena    vilokitena    samminjitena    pasaritena    okkhittacakkhum
iriyapathasampannam  disvanassa  etadahosi  ye  vata  loke  arahanto  va
arahattamaggam  va  samapanna  ayam  tesam  bhikkhu  2-  annataro  yannunaham
imam   bhikkhum   upasankamitva   puccheyyam   kamsi   tvam   avuso   uddissa
pabbajito   ko   va  te  sattha  kassa  va  tvam  dhammam  rocesiti .
@Footnote: 1 Si. Yu. ayam patho na hoti .     2 Yu. bhikkhunam.
Athakho   sariputtassa   paribbajakassa   etadahosi   akalo   kho   imam
bhikkhum    pucchitum    antaragharam    pavittho    pindaya    carati   yannunaham
imam   bhikkhum   pitthito   pitthito   anubandheyyam  atthikehi  upannatam  1-
magganti   .   athakho   ayasma   assaji   rajagahe  pindaya  caritva
pindapatam    adaya   patikkami   .   athakho   sariputto   paribbajako
yenayasma     assaji     tenupasankami     upasankamitva    ayasmata
assajina   saddhim   sammodi   sammodaniyam   katham   saraniyam  vitisaretva
ekamantam atthasi.
     {64.2}  Ekamantam  thito  kho  sariputto  paribbajako ayasmantam
assajim  etadavoca  vippasannani  kho  te  avuso  indriyani  parisuddho
chavivanno   pariyodato  kamsi  tvam  avuso  uddissa  pabbajito  ko  va
te  sattha  kassa  va  tvam  dhammam  rocesiti  .  atthavuso  mahasamano
sakyaputto   sakyakula   pabbajito   taham   bhagavantam   uddissa  pabbajito
so  ca  me  bhagava  sattha  tassa  caham  bhagava dhammam rocemiti. Kimvadi
panayasmato  sattha  kimakkhayiti  .  aham  kho  avuso navo acirapabbajito
adhunagato  imam  dhammavinayam  na  taham  sakkomi  vittharena  dhammam  desetum
apica te sankhittena attham vakkhamiti 2-.
@Footnote: 1 Ma. upanatam. ito param idisameva .    2 ito param sihalapotthakam thapetva sabbattha
@athakho sariputto paribbajako ayasmantam assajim etadavoca hotu avuso appam va
@bahum va bhasassu .pe. bahunti dissati. tam atirekam khayati purato athakhoham assajim
@bhikkhum etadavocanti sabbattha adissamanatta.
         Appam va bahum va bhasassu         atthamyeva me bruhi
         attheneva me attho                 kim kahasi byanjanam bahunti.
     [65]   Athakho   ayasma   assaji   sariputtassa   paribbajakassa
imam dhammapariyayam abhasi
         ye dhamma hetuppabhava            tesam hetum tathagato (aha)
         tesanca yo nirodho                 evamvadi mahasamanoti.
     [66]  Athakho  sariputtassa  paribbajakassa  imam  dhammapariyayam sutva
virajam    vitamalam    dhammacakkhum   udapadi   yankinci   samudayadhammam   sabbantam
nirodhadhammanti.
         Eseva dhammo yadi tavadeva       paccabyatha 1- padamasokam
         adittham abbhatitam                     bahukehi kappanahutehiti.
     [67]   Athakho   sariputto   paribbajako   yena   moggallano
paribbajako   tenupasankami   .  addasa  kho  moggallano  paribbajako
sariputtam     paribbajakam     durato     va     agacchantam     disvana
sariputtam   paribbajakam   etadavoca   vippasannani   kho   te   avuso
indriyani   parisuddho   chavivanno   pariyodato   kacci   nu   2-  tvam
avuso   amatamadhigatoti   .   ama   avuso   amatamadhigatoti  .  yatha
katham   pana   tvam   avuso   amatamadhigatoti   .  idhaham  avuso  addasam
@Footnote: 1 Ma. paccabyattha. ito param idisameva .     2 Ma. no.
Assajim   bhikkhum   rajagahe   pindaya   carantam   pasadikena  abhikkantena
patikkantena     alokitena    vilokitena    samminjitena    pasaritena
okkhittacakkhum   iriyapathasampannam   disvana   me   etadahosi   ye  vata
loke  arahanto  va  arahattamaggam  va  samapanna  ayam  tesam bhikkhu 1-
annataro    yannunaham    imam    bhikkhum   upasankamitva   puccheyyam   kamsi
tvam   avuso   uddissa   pabbajito   ko   va   te   sattha   kassa
va    tvam    dhammam    rocesiti   tassa   mayham   avuso   etadahosi
akalo    kho    imam   bhikkhum   pucchitum   antaragharam   pavittho   pindaya
carati    yannunaham    imam    bhikkhum    pitthito    pitthito   anubandheyyam
atthikehi    upannatam    magganti    athakho    avuso   assaji   bhikkhu
rajagahe   pindaya   caritva   pindapatam   adaya   patikkami  athakhvaham
avuso     yena     assaji     bhikkhu    tenupasankamim    upasankamitva
assajina    bhikkhuna    saddhim    sammodim   sammodaniyam   katham   saraniyam
vitisaretva   ekamantam   atthasim   ekamantam  thito  kho  aham  avuso
assajim   bhikkhum   etadavocam   vippasannani  kho  te  avuso  indriyani
parisuddho    chavivanno    pariyodato    kamsi   tvam   avuso   uddissa
pabbajito   ko   va   te   sattha   kassa  va  tvam  dhammam  rocesiti
atthavuso    mahasamano    sakyaputto    sakyakula    pabbajito   taham
bhagavantam   uddissa   pabbajito   so   ca   me   bhagava   sattha  tassa
caham    bhagavato    dhammam    rocemiti    kimvadi   panayasmato   sattha
@Footnote: 1 Yu. bhikkhunam.
Kimakkhayiti    aham    kho   avuso   navo   acirapabbajito   adhunagato
imam    dhammavinayam    na   taham   sakkomi   vittharena   dhammam   desetum
apica te sankhittena attham vakkhamiti
         appam va bahum va bhasassu            atthamyeva me bruhi
         attheneva me attho                  kim kahasi byanjanam bahunti.
     [68] Athakho avuso assaji bhikkhu imam dhammapariyayam abhasi
         ye dhamma hetuppabhava           tesam hetum tathagato (aha)
         tesanca yo nirodho                evamvadi mahasamanoti.
     [69]   Athakho   moggallanassa   paribbajakassa  imam  dhammapariyayam
sutva    virajam    vitamalam    dhammacakkhum   udapadi   yankinci   samudayadhammam
sabbantam nirodhadhammanti.
         Eseva dhammo yadi tavadeva      paccabyatha padamasokam
         adittham abbhatitam                    bahukehi kappanahutehiti.
     [70]   Athakho   moggallano  paribbajako  sariputtam  paribbajakam
etadavoca   gacchama   mayam  avuso  bhagavato  santike  so  no  bhagava
satthati  .  imani  kho  avuso  addhateyyani  paribbajakasatani  amhe
nissaya  amhe  sampassanta  idha  viharanti  tepi  tava  apalokema  1-
yatha  te mannissanti tatha [2]- karissantiti. Athakho sariputtamoggallana
yena      te      paribbajaka      tenupasankamimsu      upasankamitva
@Footnote: 1 Si. Yu. apalokama .      2 Ma. te.
Te    paribbajake    etadavocum    gacchama   mayam   avuso   bhagavato
santike   so   no   bhagava   satthati   .  mayam  ayasmante  nissaya
ayasmante     sampassanta    idha    viharama    sace    ayasmanta
mahasamane    brahmacariyam    carissanti    sabbe   va   mayam   mahasamane
brahmacariyam    carissamati    .   athakho   sariputtamoggallana   yena
sanjayo     paribbajako     tenupasankamimsu     upasankamitva     sanjayam
paribbajakam    etadavocum   gacchama   mayam   avuso   bhagavato   santike
so   no   bhagava   satthati  .  alam  avuso  ma  gamittha  sabbe  va
tayo   imam   ganam   pariharissamati   .   dutiyampi  kho  .pe.  tatiyampi
kho   sariputtamoggallana   sanjayam   paribbajakam   etadavocum   gacchama
mayam   avuso   bhagavato   santike   so  no  bhagava  satthati  .  alam
avuso   ma   gamittha   sabbe  va  tayo  imam  ganam  pariharissamati .
Athakho    sariputtamoggallana   tani   addhateyyani   paribbajakasatani
adaya    yena    veluvanam    tenupasankamimsu    .    sanjayassa    pana
paribbajakassa tattheva unham lohitam mukhato uggacchi 1-
     [71]   Addasa   kho   bhagava  sariputtamoggallane  durato  va
agacchante    disvana    bhikkhu   amantesi   ete   bhikkhave   dve
sahaya   agacchanti   kolito   upatisso   ca   etam   me  savakayugam
bhavissati aggam bhaddayuganti.
@Footnote: 1 ugganchitipi patho.
         Gambhire nanavisaye                anuttare upadhisankhaye
         vimutte appatte veluvanam        atha ne sattha byakasi
         ete dve sahaya agacchanti  kolito upatisso ca.
         Etam me savakayugam                   bhavissati aggam bhaddayuganti.
     [72]   Athakho  sariputtamoggallana  yena  bhagava  tenupasankamimsu
upasankamitva     bhagavato    padesu    sirasa    nipatitva    bhagavantam
etadavocum    labheyyama    mayam   bhante   bhagavato   santike   pabbajjam
labheyyama  upasampadanti  .  etha  bhikkhavoti  bhagava  avoca  svakkhato
dhammo    caratha    brahmacariyam    samma   dukkhassa   antakiriyayati  .
Sa va tesam ayasmantanam upasampada ahosi.
     [73]  Tena  kho  pana  samayena  abhinnata  abhinnata  magadhika
kulaputta    bhagavati    brahmacariyam    caranti   .   manussa   ujjhayanti
khiyanti     vipacenti    aputtakataya    patipanno    samano    gotamo
vedhabyaya    patipanno    samano    gotamo   kulupacchedaya   patipanno
samano   gotamo   idani   tena   1-   jatilasahassam   pabbajitam  imani
ca    addhateyyani    paribbajakasatani   sanjayani   pabbajitani   ime
ca    abhinnata   abhinnata   magadhika   kulaputta   samane   gotame
brahmacariyam    carantiti   .   apissu   bhikkhu   disva   imaya   gathaya
codenti
@Footnote: 1 Ma. Yu. anena.
         Agato kho mahasamano           magadhanam giribbajam
         sabbe sanjaye netvana         kamsudani nayissatiti.
     [74]  Assosum  kho  bhikkhu  tesam  manussanam ujjhayantanam khiyantanam
vipacentanam   .  athakho  te  bhikkhu  bhagavato  etamattham  arocesum .
Na    bhikkhave    so   saddo   ciram   bhavissati   sattahameva   bhavissati
sattahassa   accayena   antaradhayissati   tenahi   bhikkhave   ye  tumhe
imaya gathaya codenti
               agato kho mahasamano     magadhanam giribbajam
               sabbe sanjaye netvana   kamsudani nayissatiti.
     [75] Te tumhe imaya gathaya paticodetha
               nayanti ve mahavira          saddhammena tathagata
               dhammena niyamananam 1-     ka usuyya vijanatanti.
Tena kho pana samayena manussa bhikkhu disva imaya gathaya codenti
               agato kho mahasamano     magadhanam giribbajam
               sabbe sanjaye netvana   kamsudani nayissatiti.
Bhikkhu te manusse imaya gathaya paticodenti
               nayanti ve mahavira          saddhammena tathagata
               dhammena niyamananam 2-    ka usuyya vijanatanti.
     [76]  Manussa  evamahamsu  3-  dhammena  kira  samana sakyaputtiya
@Footnote: 1-2 Ma. Yu. nayamananam .         3 sabbatthayam patho na hoti.
Nenti    no   adhammenati   .   sattahameva   so   saddo   ahosi
sattahassa accayena antaradhayi.
            Sariputtamoggallanapabbajja 1- nitthita.
                   Catutthabhanavaram nitthitam.



             The Pali Tipitaka in Roman Character Volume 4 page 72-80. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=64&items=13&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=64&items=13&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=64&items=13&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=64&items=13&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=64              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=625              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=625              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :