ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [37]   Athakho   bhagavā   anupubbena   cārikaṃ   caramāno   yena
uruvelā   tadavasari   .   tena   kho   pana  samayena  uruvelāyaṃ  tayo
jaṭilā    paṭivasanti    uruvelakassapo    nadīkassapo   gayākassapoti  .
Tesu   uruvelakassapo   jaṭilo   pañcannaṃ   jaṭilasatānaṃ   nāyako   hoti
vināyako   aggo   pamukho   pāmokkho   .   nadīkassapo  jaṭilo  tiṇṇaṃ
jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho.
     {37.1}   Gayākassapo  jaṭilo  dvinnaṃ  jaṭilasatānaṃ  nāyako  hoti
vināyako    aggo   pamukho   pāmokkho   .   athakho   bhagavā   yena
uruvelakassapassa     jaṭilassa    assamo    tenupasaṅkami    upasaṅkamitvā
uruvelakassapaṃ   jaṭilaṃ   etadavoca   sace  te  kassapa  agaru  vaseyyāma
ekarattiṃ  1-  agyāgāreti  .  na  kho  me  mahāsamaṇa  garu  apica kho
caṇḍettha   nāgarājā   iddhimā   āsīviso   ghoraviso   so   taṃ  mā
viheṭhesīti   .   dutiyampi   kho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
sace   te   kassapa   agaru  vaseyyāma  ekarattiṃ  agyāgāreti  .  na
kho   me   mahāsamaṇa   garu   apica  kho  caṇḍettha  nāgarājā  iddhimā
@Footnote: 1 Ma. Yu. ekarattaṃ. itoparaṃ īdisameva.
Āsīviso   ghoraviso   so   taṃ   mā   viheṭhesīti   .   tatiyampi  kho
bhagavā   uruvelakassapaṃ   jaṭilaṃ   etadavoca   sace   te   kassapa  agaru
vaseyyāma   ekarattiṃ   agyāgāreti   .  na  kho  me  mahāsamaṇa  garu
apica    kho    caṇḍettha   nāgarājā   iddhimā   āsīviso   ghoraviso
so   taṃ   mā   viheṭhesīti  .  appeva  maṃ  na  viheṭheyya  iṅgha  tvaṃ
kassapa   anujānāhi   agyāgāranti   .  vihara  mahāsamaṇa  yathāsukhanti .
Athakho    bhagavā    agyāgāraṃ    pavisitvā   tiṇasantharakaṃ   paññāpetvā
nisīdi    pallaṅkaṃ    ābhujitvā    ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
upaṭṭhapetvā.
     [38]  Athakho  1-  so  nāgo  addasa  bhagavantaṃ  paviṭṭhaṃ  disvāna
dukkhī  2-  dummano  padhūpāsi  3-  .  athakho bhagavato etadahosi yannūnāhaṃ
imassa    nāgassa    anupahacca    chaviñca   cammañca   maṃsañca   nhāruñca
aṭṭhiñca   aṭṭhimiñjañca   tejasā   tejaṃ  pariyādeyyanti  4-  .  athakho
bhagavā   tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharitvā  padhūpāsi  .  athakho  so
nāgo   makkhaṃ   asahanto  pajjali  .  bhagavāpi  tejodhātuṃ  samāpajjitvā
pajjali   .   ubhinnaṃ  sañjotibhūtānaṃ  5-  agyāgāraṃ  ādittaṃ  viya  hoti
sampajjalitaṃ   sañjotibhūtaṃ   6-   .   athakho   te   jaṭilā   agyāgāraṃ
parivāretvā   evamāhaṃsu   abhirūpo   vata   bho   mahāsamaṇo   nāgena
viheṭhiyatīti   7-   .   athakho  bhagavā  tassā  rattiyā  accayena  tassa
@Footnote: 1 Ma. addasā kho so bhagavantaṃ paviṭṭhaṃ .   2 Ma. ayaṃ pāṭho na dissati.
@3 Ma. padhūpāyi. ito paraṃ īdisameva .   4 Ma. Yu. pariyādiyeyyanti.
@5-6 sajjotibhūtānaṃ sajjotibhūtantipi pāṭhā .     7 Yu. viheṭhissatīti.
Nāgassa    anupahacca    chaviñca   cammañca   maṃsañca   nhāruñca   aṭṭhiñca
aṭṭhimiñjañca    tejasā    tejaṃ    pariyādayitvā    patte   pakkhipitvā
uruvelakassapassa     jaṭilassa    dassesi    ayante    kassapa    nāgo
pariyādinno   assa   tejasā   tejoti   .   athakho   uruvelakassapassa
jaṭilassa    etadahosi    mahiddhiko    kho    mahāsamaṇo    mahānubhāvo
yatra    hi    nāma    caṇḍassa    nāgarājassa   iddhimato   āsīvisassa
ghoravisassa   tejasā   tejaṃ   pariyādayissati  na  tveva  ca  kho  arahā
yathā ahanti.
     [39] Nerañjarāya bhagavā uruvelakassapaṃ jaṭilamavoca
        sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhīti.
        Na kho me mahāsamaṇa garu phāsukāmo ca 1- taṃ nivāremi
        caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so
taṃ mā viheṭhesīti.
        Appeva 2- maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi
agyāgāranti.
        Dinnanti naṃ viditvā abhīto 3- pāvisi bhayamatīto.
        Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāsi.
        Sumanamānaso 4- na vimano 5- manussanāgopi tattha padhūpāsi.
@Footnote: 1 Yu. phāsukāmo va .     2 Po. appeva nāma .   3 Yu. asambhīto.
@4 Yu. sumānaso. 5 Sī. Ma. adhimano. Yu. avimano.
        Makkhañca asahamāno ahināgo pāvakova pajjali.
        Tejodhātukusalo manussanāgopi tattha 1- pajjali.
        Ubhinnaṃ sañjotibhūtānaṃ agyāgāraṃ [2]- udiccare.
        Jaṭilā abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatīti
bhaṇanti 3-.
        Atha 4- rattiyā accayena ahināgassa 5- acciyo na
        honti 6-. Iddhimato pana ṭhitā 7- anekavaṇṇā acciyo
        honti. Nīlā atha lohitakā 8- mañjeṭṭhā pītakā
        phalikavaṇṇāyo aṅgirasassa kāye anekavaṇṇā acciyo honti.
        Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi ayaṃ te
        kassapa nāgo pariyādinno assa tejasā tejoti 9-.
     Athakho   uruvelakassapo  jaṭilo  bhagavato  iminā  iddhipāṭihāriyena
abhippasanno    bhagavantaṃ   etadavoca   idheva   mahāsamaṇa   viharaṃ   10-
ahante dhuvabhattenāti.
                      Paṭhamaṃ pāṭihāriyaṃ
     [40]    Athakho   bhagavā   uruvelakassapassa   jaṭilassa   assamassa
@Footnote: 1 Rā. tattheva .   2 Ma. ādittaṃ hoti sampajjalitaṃ sañjotibhūtaṃ.
@3 Sī. iti bhaṇanti .  4 Ma. atha tassā .   Yu. athakho tassā .   5 Sī. yāva nāgassa.
@Ma. Yu. hatā nāgassa .  6 Sī. Ma. Yu. honti .   7 Sī. patthatā.
@8 Sī. Ma. Yu. salohitikā. 9 nerañjarāya bhagavātiādigāthāyo
@pacchā pakkhittāti tabbaṇṇanāyaṃ vuttaṃ. 10 Po. viharatha.
Avidūre   aññatarasmiṃ  vanasaṇḍe  vihāsi  .  athakho  cattāro  mahārājā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     vanasaṇḍaṃ
obhāsetvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā.
     {40.1}  Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ  etadavoca  kālo
mahāsamaṇa  niṭṭhitaṃ  bhattaṃ  ke  nu  kho  te  mahāsamaṇa abhikkantāya rattiyā
abhikkantavaṇṇā    kevalakappaṃ    vanasaṇḍaṃ    obhāsetvā    yena   tvaṃ
tenupasaṅkamiṃsu    upasaṅkamitvā    taṃ   abhivādetvā   catuddisā   aṭṭhaṃsu
seyyathāpi   mahantā   aggikkhandhāti   .  ete  kho  kassapa  cattāro
mahārājā    yenāhaṃ    tenupasaṅkamiṃsu    dhammassavanāyāti   .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo   yatra   hi   nāma   cattāropi  mahārājā  upasaṅkamissanti
dhammassavanāya   na   tveva   ca   kho  arahā  yathā  ahanti  .  athakho
bhagavā    uruvelakassapassa    jaṭilassa    bhattaṃ    bhuñjitvā    tasmiṃyeva
vanasaṇḍe vihāsi.
                     Dutiyaṃ pāṭihāriyaṃ.
     [41]    Athakho   sakko   devānamindo   abhikkantāya   rattiyā
abhikkantavaṇṇo   1-   kevalakappaṃ   vanasaṇḍaṃ  obhāsetvā  yena  bhagavā
@Footnote: 1 sabbattha abhikkantavaṇṇāti dissati. tattha kāraṇaṃ pariyesitabbaṃ.
Tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi     seyyathāpi     mahāaggikkhandho     purimāhi     vaṇṇanibhāhi
abhikkantataro   ca   paṇītataro   ca   .   athakho  uruvelakassapo  jaṭilo
tassā   rattiyā   accayena   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    etadavoca    kālo    [1]-    mahāsamaṇa   niṭṭhitaṃ   bhattaṃ
ko   nu   kho   so   mahāsamaṇa   abhikkantāya  rattiyā  abhikkantavaṇṇo
kevalakappaṃ     vanasaṇḍaṃ    obhāsetvā    yena    tvaṃ    tenupasaṅkami
upasaṅkamitvā    taṃ    abhivādetvā    ekamantaṃ   aṭṭhāsi   seyyathāpi
mahāaggikkhandho    purimāhi   vaṇṇanibhāhi   abhikkantataro   ca   paṇītataro
cāti    .    eso   kho   kassapa   sakko   devānamindo   yenāhaṃ
tenupasaṅkami   dhammassavanāyāti   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma  sakko  2-  devānamindo  upasaṅkamissati  dhammassavanāya  na  tveva
ca   kho   arahā   yathā   ahanti   .  athakho  bhagavā  uruvelakassapassa
jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
                     Tatiyaṃ pāṭihāriyaṃ.
     [42]  Athakho  brahmā  sahampati abhikkantāya rattiyā abhikkantavaṇṇo
kevalakappaṃ    vanasaṇḍaṃ    obhāsetvā    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā      bhagavantaṃ     abhivādetvā     ekamantaṃ     aṭṭhāsi
seyyathāpi    mahāaggikkhandho    purimāhi    vaṇṇanibhāhi    abhikkantataro
@Footnote: 1 Ma. kho .    2 Ma. Yu. sakkopi.
Ca   paṇītataro   ca   .  athakho  uruvelakassapo  jaṭilo  tassā  rattiyā
accayena    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
etadavoca   kālo   mahāsamaṇa   niṭṭhitaṃ   bhattaṃ   ko   nu   kho   so
mahāsamaṇa     abhikkantāya     rattiyā     abhikkantavaṇṇo    kevalakappaṃ
vanasaṇḍaṃ    obhāsetvā    yena    tvaṃ    tenupasaṅkami   upasaṅkamitvā
taṃ    abhivādetvā   ekamantaṃ   aṭṭhāsi   seyyathāpi   mahāaggikkhandho
purimāhi   vaṇṇanibhāhi   abhikkantataro   ca   paṇītataro   cāti  .  eso
kho  kassapa  brahmā  sahampati  yenāhaṃ  tenupasaṅkami  dhammassavanāyāti .
Athakho    uruvelakassapassa    jaṭilassa    etadahosi    mahiddhiko    kho
mahāsamaṇo   mahānubhāvo   yatra   hi   nāma   brahmā   1-   sahampati
upasaṅkamissati  dhammassavanāya  na  tveva  ca  kho  arahā  yathā  ahanti.
Athakho   bhagavā   uruvelakassapassa   jaṭilassa   bhattaṃ  bhuñjitvā  tasmiṃyeva
vanasaṇḍe vihāsi.
                    Catutthaṃ pāṭihāriyaṃ.
     [43]  Tena  kho  pana  samayena uruvelakassapassa jaṭilassa mahāyañño
paccupaṭṭhito   hoti   .   kevalakappā   ca   aṅgamagadhā  pahūtaṃ  khādanīyaṃ
bhojanīyaṃ   ādāya   abhikkamitukāmā   honti  .  athakho  uruvelakassapassa
jaṭilassa    etadahosi   etarahi   kho   me   mahāyañño   paccupaṭṭhito
kevalakappā    ca    aṅgamagadhā    pahūtaṃ   khādanīyaṃ   bhojanīyaṃ   ādāya
abhikkamissanti     sace    mahāsamaṇo    mahājanakāye    iddhipāṭihāriyaṃ
@Footnote: 1 Ma. Yu. brahmāpi.
Karissati   mahāsamaṇassa   lābhasakkāro   abhivaḍḍhissati   mama  lābhasakkāro
parihāyissati   aho   nūna   mahāsamaṇo   svātanāya   nāgaccheyyāti .
Athakho   bhagavā  uruvelakassapassa  jaṭilassa  cetasā  cetoparivitakkamaññāya
uttarakuruṃ    gantvā    tato    piṇḍapātaṃ    āharitvā   anotattadahe
paribhuñjitvā tattheva divāvihāraṃ akāsi.
     {43.1}  Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ  etadavoca  kālo
mahāsamaṇa   niṭṭhitaṃ  bhattaṃ  kiṃ  nu  kho  mahāsamaṇa  hiyyo  nāgamāsi  apica
mayaṃ   taṃ   sarāma   kiṃ   nu   kho   mahāsamaṇo   nāgacchatīti  khādanīyassa
ca  1-  te  paṭiviso  2-  ṭhapitoti . Nanu te kassapa etadahosi etarahi
kho    me    mahāyañño   paccupaṭṭhito   kevalakappā   ca   aṅgamagadhā
pahūtaṃ   khādanīyaṃ   bhojanīyaṃ   ādāya   abhikkamissanti   sace   mahāsamaṇo
mahājanakāye    iddhipāṭihāriyaṃ    karissati   mahāsamaṇassa   lābhasakkāro
abhivaḍḍhissati     mama     lābhasakkāro     parihāyissati    aho    nūna
mahāsamaṇo    svātanāya    nāgaccheyyāti    so   kho   ahaṃ   kassapa
tava    cetasā    cetoparivitakkamaññāya    uttarakuruṃ    gantvā   tato
piṇḍapātaṃ   āharitvā   anotattadahe   paribhuñjitvā  tattheva  divāvihāraṃ
akāsinti   .   athakho   uruvelakassapassa  jaṭilassa  etadahosi  mahiddhiko
kho    mahāsamaṇo   mahānubhāvo   yatra   hi   nāma   cetasāpi   cittaṃ
@Footnote: 1 Ma. Yu. khādanīyassa ca bhojanīyassa ca .    2 Sī. paṭiviṃso.
Pajānissati   na   tveva   ca   kho   arahā   yathā  ahanti  .  athakho
bhagavā   uruvelakassapassa   jaṭilassa   bhattaṃ   bhuñjitvā   1-   tasmiṃyeva
vanasaṇḍe vihāsi.
                    Pañcamaṃ pāṭihāriyaṃ.
     [44]  Tena  kho  pana  samayena  bhagavato  paṃsukūlaṃ  uppannaṃ hoti.
Athakho  bhagavato  etadahosi  kattha  nu  kho  ahaṃ  paṃsukūlaṃ  dhoveyyanti .
Athakho   sakko   devānamindo   bhagavato  cetasā  cetoparivitakkamaññāya
pāṇinā    pokkharaṇiṃ    khanitvā    bhagavantaṃ   etadavoca   idha   bhante
bhagavā    paṃsukūlaṃ   dhovatūti   .   athakho   bhagavato   etadahosi   kimhi
nu   kho   ahaṃ  paṃsukūlaṃ  parimaddeyyanti  .  athakho  sakko  devānamindo
bhagavato    cetasā    cetoparivitakkamaññāya    mahatiṃ    silaṃ   upanikkhipi
idha bhante bhagavā paṃsukūlaṃ parimaddatūti.
     {44.1}  Athakho  bhagavato  etadahosi  kimhi nu kho ahaṃ ālambitvā
uttareyyanti   .   athakho  kakudhe  adhivatthā  devatā  bhagavato  cetasā
cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha    bhante    bhagavā
ālambitvā   uttaratūti   .  athakho  bhagavato  etadahosi  kimhi  nu  kho
ahaṃ   paṃsukūlaṃ   vissajjeyyanti  .  athakho  sakko  devānamindo  bhagavato
cetasā   cetoparivitakkamaññāya   mahatiṃ   silaṃ   upanikkhipi   idha   bhante
bhagavā paṃsukūlaṃ vissajjetūti.
     Athakho    uruvelakassapo    jaṭilo   tassā   rattiyā   accayena
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
@Footnote: 1 Ma. Yu. paribhuñjitvā.
Kālo    mahāsamaṇa   niṭṭhitaṃ   bhattaṃ   kiṃ   nu   kho   mahāsamaṇa   nāyaṃ
pubbe    idha    pokkharaṇī    sāyaṃ    idha   pokkharaṇī   nayimā   silā
pubbe     upanikkhittā     kenimā    silā    upanikkhittā    nayimassa
kakudhassa   pubbe   sākhā   onatā   sāyaṃ   sākhā  onatāti  .  idha
me    kassapa    paṃsukūlaṃ    uppannaṃ    ahosi    tassa   mayhaṃ   kassapa
etadahosi    kattha    nu    kho   ahaṃ   paṃsukūlaṃ   dhoveyyanti   athakho
kassapa    sakko   devānamindo   mama   cetasā   cetoparivitakkamaññāya
pāṇinā   pokkharaṇiṃ   khanitvā   maṃ   etadavoca   idha   bhante   bhagavā
paṃsukūlaṃ    dhovatūti    sāyaṃ    amanussena   pāṇinā   khanitā   pokkharaṇī
tassa    mayhaṃ    kassapa   etadahosi   kimhi   nu   kho   ahaṃ   paṃsukūlaṃ
parimaddeyyanti   athakho   kassapa   sakko   devānamindo   mama  cetasā
cetoparivitakkamaññāya    mahatiṃ   silaṃ   upanikkhipi   idha   bhante   bhagavā
paṃsukūlaṃ    parimaddatūti    sāyaṃ    amanussena    nikkhittā   silā   tassa
mayhaṃ    kassapa    etadahosi    kimhi    nu   kho   ahaṃ   ālambitvā
uttareyyanti    athakho    kassapa    kakudhe   adhivatthā   devatā   mama
cetasā    cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha   bhante
bhagavā   ālambitvā   uttaratūti   svāyaṃ   āharahattho   kakudho   tassa
mayhaṃ   kassapa   etadahosi   kimhi  nu  kho  ahaṃ  paṃsukūlaṃ  vissajjeyyanti
athakho  kassapa  sakko  devānamindo  mama  cetasā  cetoparivitakkamaññāya
mahatiṃ     silaṃ     upanikkhipi     idha     bhante     bhagavā     paṃsukūlaṃ
Vissajjetūti    sāyaṃ    amanussena    nikkhittā    silāti   .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo    yatra   hi   nāma   sakko   devānamindo   veyyāvaccaṃ
karissati   na   tveva  ca  kho  arahā  yathā  ahanti  .  athakho  bhagavā
uruvelakassapassa    jaṭilassa    bhattaṃ    bhuñjitvā   tasmiṃyeva   vanasaṇḍe
vihāsi.
     [45]   Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā  accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato  kālaṃ  ārocesi
kālo    mahāsamaṇa    niṭṭhitaṃ    bhattanti    .    gaccha   tvaṃ   kassapa
āyāmahanti   .  uruvelakassapaṃ  jaṭilaṃ  uyyojetvā  yāya  jambuyā  1-
jambudīpo    paññāyati    tato   phalaṃ   gahetvā   paṭhamataraṃ   āgantvā
agyāgāre   nisīdi   .   addasā  kho  uruvelakassapo  jaṭilo  bhagavantaṃ
agyāgāre    nisinnaṃ   disvāna   bhagavantaṃ   etadavoca   katamena   tvaṃ
mahāsamaṇa    maggena    āgato    ahaṃ    tayā    paṭhamataraṃ   pakkanto
so   tvaṃ   paṭhamataraṃ   āgantvā   agyāgāre   nisinnoti   .  idhāhaṃ
kassapa    taṃ    uyyojetvā    yāya   jambuyā   jambudīpo   paññāyati
tato    phalaṃ   gahetvā   paṭhamataraṃ   āgantvā   agyāgāre   nisinno
idaṃ    kho   kassapa   jambuphalaṃ   vaṇṇasampannaṃ   gandhasampannaṃ   rasasampannaṃ
sace   ākaṅkhasi   paribhuñjāti   .   alaṃ   mahāsamaṇa   tvaṃyevetaṃ   2-
@Footnote: 1 Yu. jambuyāyaṃ. ito paraṃ īdisameva .   2 Ma. tvaṃyeva taṃ.
Āharasi   tvaṃyevetaṃ   paribhuñjāti   1-   .   athakho   uruvelakassapassa
jaṭilassa    etadahosi    mahiddhiko    kho    mahāsamaṇo    mahānubhāvo
yatra   hi   nāma   maṃ  paṭhamataraṃ  uyyojetvā  yāya  jambuyā  jambudīpo
paññāyati   tato   phalaṃ   gahetvā   paṭhamataraṃ   āgantvā   agyāgāre
nisīdissati na tveva ca kho arahā yathā ahanti.
     {45.1}  Athakho  bhagavā  uruvelakassapassa  jaṭilassa  bhattaṃ bhuñjitvā
tasmiṃyeva   vanasaṇḍe   vihāsi  .  athakho  uruvelakassapo  jaṭilo  tassā
rattiyā   accayena   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavato
kālaṃ    ārocesi   kālo   mahāsamaṇa   niṭṭhitaṃ   bhattanti   .   gaccha
tvaṃ    kassapa    āyāmahanti    uruvelakassapaṃ    jaṭilaṃ    uyyojetvā
yāya    jambuyā    jambudīpo    paññāyati    tassā   avidūre   ambo
.pe.   tassā   avidūre   āmalakī   .pe.   tassā   avidūre  harītakī
.pe.    tāvatiṃsaṃ    gantvā    pāricchattakapupphaṃ    gahetvā   paṭhamataraṃ
āgantvā agyāgāre nisīdi.
     {45.2}  Addasā  kho  uruvelakassapo  jaṭilo bhagavantaṃ agyāgāre
nisinnaṃ   disvāna   bhagavantaṃ  etadavoca  katamena  tvaṃ  mahāsamaṇa  maggena
āgato   ahaṃ   tayā  paṭhamataraṃ  pakkanto  so  tvaṃ  paṭhamataraṃ  āgantvā
agyāgāre   nisinnoti   .   idhāhaṃ  kassapa  taṃ  uyyojetvā  tāvatiṃsaṃ
gantvā   pāricchattakapupphaṃ   gahetvā   paṭhamataraṃ  āgantvā  agyāgāre
nisinno idaṃ kho kassapa
@Footnote: 1 Yu. paribhuñjāhīti.
Pāricchattakapupphaṃ    vaṇṇasampannaṃ    gandhasampannanti    1-    .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo   yatra   hi   nāma   maṃ   paṭhamataraṃ   uyyojetvā  tāvatiṃsaṃ
gantvā   pāricchattakapupphaṃ   gahetvā   paṭhamataraṃ  āgantvā  agyāgāre
nisīdissati na tveva ca kho arahā yathā ahanti.
     [46]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritukāmā
na   sakkonti   kaṭṭhāni  phāletuṃ  .  athakho  tesaṃ  jaṭilānaṃ  etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
kaṭṭhāni   phāletunti  .  athakho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
phāliyantu   kassapa   kaṭṭhānīti   .   phāliyantu  mahāsamaṇāti  .  sakideva
pañca    kaṭṭhasatāni   phāliyiṃsu   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma   kaṭṭhānipi   phāliyissanti   na   tveva   ca   kho   arahā  yathā
ahanti.
     [47]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritukāmā
na  sakkonti  aggī  ujjaletuṃ  2-  .  athakho  tesaṃ  jaṭilānaṃ etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
@Footnote: 1 Yu. idaṃ kho kassapa pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ sace ākaṅkhasi
@gaṇhāti. alaṃ mahāsamaṇa tvaṃyevetaṃ āharasi tvaṃyevetaṃ gaṇhātīti dissati.
@2 Sī. jāletuṃ.
Aggī  ujjaletunti  1-  .  athakho  bhagavā  uruvelakassapaṃ jaṭilaṃ etadavoca
ujjaliyantu   kassapa   aggīti   .   ujjaliyantu  mahāsamaṇāti  .  sakideva
pañca   aggisatāni   ujjaliṃsu   2-  .  athakho  uruvelakassapassa  jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma aggīpi ujjaliyissanti na tveva ca kho arahā yathā ahanti.
     [48]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritvā na
sakkonti   aggī   vijjhāpetuṃ   .   athakho   tesaṃ  jaṭilānaṃ  etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
aggī   vijjhāpetunti  .  athakho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
vijjhāyantu   kassapa   aggīti   .   vijjhāyantu  mahāsamaṇāti  .  sakideva
pañca   aggisatāni   vijjhāyiṃsu   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma   aggīpi   vijjhāyissanti   na   tveva   ca   kho   arahā   yathā
ahanti.
     [49]  Tena  kho  pana  samayena  te  jaṭilā  sītāsu  hemantikāsu
rattīsu  antaraṭṭhakāsu  himapātasamaye  najjā  nerañjarāyaṃ  nimujjantipi  3-
ummujjantipi     ummujjanimujjampi     karonti    .    athakho    bhagavā
pañcamattāni     mandāmukhisatāni     abhinimmini    yattha    te    jaṭilā
uttaritvā   visibbesuṃ   .   athakho  tesaṃ  jaṭilānaṃ  etadahosi  nissaṃsayaṃ
@Footnote: 1 Sī. jāletunti .   2 Ma. ujjaliyiṃsu .    3 Ma. ummujjantipi nimujjantipi
@ummujjananimujjanaṃpi.
Kho    mahāsamaṇassa    iddhānubhāvo    yathāyimā    1-    mandāmukhiyo
nimmitāti     .    athakho    uruvelakassapassa    jaṭilassa    etadahosi
mahiddhiko   kho   mahāsamaṇo   mahānubhāvo   yatra   hi   nāma  tāvabahū
mandāmukhiyopi 2- abhinimminissati na tveva ca kho arahā yathā ahanti.
     [50]   Tena   kho   pana   samayena   mahāakālamegho   pāvassi
mahāudakavāhako   sañjāyi   .   yasmiṃ   padese   bhagavā   viharati  so
padeso   udakena  otthato  3-  hoti  .  athakho  bhagavato  etadahosi
yannūnāhaṃ    samantā   udakaṃ   ussādetvā   4-   majjhe   reṇuhatāya
bhūmiyā   caṅkameyyanti   .  athakho  bhagavā  samantā  udakaṃ  ussādetvā
majjhe   reṇuhatāya   bhūmiyā   caṅkami  .  athakho  uruvelakassapo  jaṭilo
mā   heva   kho   mahāsamaṇo   udakena   vuḷho  ahosīti  .  nāvāya
sambahulehi   jaṭilehi   saddhiṃ   yasmiṃ  padese  bhagavā  viharati  taṃ  padesaṃ
agamāsi.
     {50.1}   Addasā  kho  uruvelakassapo  jaṭilo  bhagavantaṃ  samantā
udakaṃ   ussādetvā   majjhe   reṇuhatāya   bhūmiyā   caṅkamantaṃ  disvāna
bhagavantaṃ   etadavoca  idha  nu  tvaṃ  mahāsamaṇāti  .  āma  ahamasmi  5-
kassapāti   bhagavā   vehāsaṃ   abbhuggantvā   nāvāya   paccuṭṭhāsi  .
Athakho    uruvelakassapassa    jaṭilassa    etadahosi    mahiddhiko    kho
mahāsamaṇo   mahānubhāvo   yatra   hi   nāma  udakaṃpi  nappavāhissati  6-
@Footnote: 1 Ma. yathayimā. Yu. yathāhimā .     2 Yu. mahāmandāmukhiyo.
@3 Ma. na otthaṭo. Yu. anuotthaṭo. 4 Ma. Yu. ussāretvā.
@5 Sī. Ma. Yu. ayamahamasmi .  6 Sī. nappasahissati. Yu. na pavahisusati.
Na tveva ca kho arahā yathā ahanti.
     [51]  Athakho  bhagavato  etadahosi  ciraṃpi  kho  imassa moghapurisassa
evaṃ   bhavissati   mahiddhiko   kho   mahāsamaṇo   mahānubhāvo  na  tveva
ca   kho   arahā  yathā  ahanti  yannūnāhaṃ  imaṃ  jaṭilaṃ  saṃvejeyyanti .
Athakho   bhagavā   uruvelakassapaṃ   jaṭilaṃ  etadavoca  neva  1-  kho  tvaṃ
kassapa    arahā    nāpi    arahattamaggaṃ    samāpanno    sāpi    te
paṭipadā   natthi   yāya   tvaṃ   arahā   vā   assasi  2-  arahattamaggaṃ
vā   samāpannoti   .  athakho  uruvelakassapo  jaṭilo  bhagavato  pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavoca   labheyyāmahaṃ  bhante  bhagavato
santike   pabbajjaṃ   labheyyāmi   upasampadanti   .   tvaṃ   khosi  kassapa
pañcannaṃ   jaṭilasatānaṃ   nāyako   vināyako   aggo   pamukho  pāmokkho
tepi tāva apalokehi yathā te maññissanti tathā karissantīti.
     {51.1}  Athakho  uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami
upasaṅkamitvā   te   jaṭile   etadavoca   icchāmahaṃ   bho   mahāsamaṇe
brahmacariyaṃ    carituṃ   yathā   bhavanto   maññanti   tathā   karontūti  .
Cirapaṭikā   mayaṃ   bho   mahāsamaṇe   abhippasannā  sace  bhavaṃ  mahāsamaṇe
brahmacariyaṃ    carissati    sabbe    va    mayaṃ   mahāsamaṇe   brahmacariyaṃ
carissāmāti   .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
@Footnote: 1 Ma. neva ca kho ... .    2 Yu. assa.
Labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca   svākkhāto
dhammo    caratha    brahmacariyaṃ    sammā   dukkhassa   antakiriyāyāti  .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [52]   Addasā   kho   nadīkassapo   jaṭilo  kesamissaṃ  jaṭāmissaṃ
khārikājamissaṃ    aggihuttamissaṃ    udake    vuyhamāne   .   disvānassa
etadahosi   mā   heva   me   bhātuno  upasaggo  ahosīti  .  jaṭile
pāhesi   gacchatha   me   bhātaraṃ   jānāthāti   sāmañca  tīhi  jaṭilasatehi
saddhiṃ     yenāyasmā    uruvelakassapo    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ  uruvelakassapaṃ  etadavoca  idaṃ  nu  kho  kassapa  seyyoti .
Āmāvuso idaṃ seyyoti.
     {52.1}   Athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavato    pādesu    sirasā    nipatitvā    bhagavantaṃ
etadavocuṃ    labheyyāma    mayaṃ   bhante   bhagavato   santike   pabbajjaṃ
labheyyāma    upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [53]   Addasā   kho   gayākassapo  jaṭilo  kesamissaṃ  jaṭāmissaṃ
khārikājamissaṃ    aggihuttamissaṃ    udake    vuyhamāne   .   disvānassa
etadahosi   mā   heva   me   bhātūnaṃ   upasaggo  ahosīti  .  jaṭile
Pāhesi  gacchatha  me  bhātaro  jānāthāti  sāmañca dvīhi jaṭilasatehi [1]-
yenāyasmā    uruvelakassapo   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
uruvelakassapaṃ  etadavoca  idaṃ  nu  kho  kassapa  seyyoti  .  āmāvuso
idaṃ  seyyoti  .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
labheyyāma  mayaṃ  bhante  bhagavato santike pabbajjaṃ labheyyāma upasampadanti.
Etha  bhikkhavoti  bhagavā  avoca  svākkhāto dhammo caratha brahmacariyaṃ sammā
dukkhassa   antakiriyāyāti   .   sā  va  tesaṃ  āyasmantānaṃ  upasampadā
ahosi.
     [54]  Bhagavato  adhiṭṭhānena  pañca  kaṭṭhasatāni  na phāliyiṃsu phāliyiṃsu
aggī  na  ujjaliṃsu  ujjaliṃsu  na  vijjhāyiṃsu  vijjhāyiṃsu  pañca mandāmukhisatāni
abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.
     [55]   Athakho   bhagavā   uruvelāyaṃ  yathābhirantaṃ  viharitvā  yena
gayāsīsaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  bhikkhusahassena
sabbeheva   purāṇajaṭilehi   .   tatra   sudaṃ   bhagavā   gayāyaṃ   viharati
gayāsīse   saddhiṃ  bhikkhusahassena  .  tatra  kho  bhagavā  bhikkhū  āmantesi
sabbaṃ     bhikkhave     ādittaṃ    kiñca    bhikkhave    sabbaṃ    ādittaṃ
@Footnote: 1 Ma. Yu. saddhiṃ.
Cakkhuṃ   1-   bhikkhave   ādittaṃ   rūpā  ādittā  cakkhuviññāṇaṃ  ādittaṃ
cakkhusamphasso   āditto   yampidaṃ   2-   cakkhusamphassapaccayā   uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  ādittaṃ  kena
ādittaṃ   ādittaṃ   rāgagginā   3-   dosagginā   mohagginā  ādittaṃ
jātiyā    jarāmaraṇena    sokehi   paridevehi   dukkhehi   domanassehi
upāyāsehi   ādittanti   vadāmi   .  sotaṃ  ādittaṃ  saddā  ādittā
.pe.  ghānaṃ  ādittaṃ  gandhā  ādittā  .pe.  jivhā  ādittā  rasā
ādittā   .pe.  kāyo  āditto  phoṭṭhabbā  ādittā  .pe.  mano
āditto    dhammā    ādittā   manoviññāṇaṃ   ādittaṃ   manosamphasso
āditto   yampidaṃ  4-  manosamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā
dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi  ādittaṃ  kena  ādittaṃ  ādittaṃ
rāgagginā    dosagginā   mohagginā   ādittaṃ   jātiyā   jarāmaraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   ādittanti
vadāmi.
     {55.1}   Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi   nibbindati   yampidaṃ   5-   cakkhusamphassapaccayā  uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tasmiṃpi  nibbindati
@Footnote: 1 Ma. cakkhu ādittaṃ .   3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya
@maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana
@sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo .  2-4-5 Yu. yidaṃ.
Sotasmiṃpi   nibbindati   saddesupi   nibbindati  .pe.  ghānasmiṃpi  nibbindati
gandhesupi   nibbindati   .pe.   jivhāyapi   nibbindati  rasesupi  nibbindati
.pe.    kāyasmiṃpi    nibbindati    phoṭṭhabbesupi    nibbindati    .pe.
Manasmiṃpi    nibbindati   dhammesupi   nibbindati   manoviññāṇepi   nibbindati
manosamphassepi    nibbindati    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tasmiṃpi  nibbindati
nibbindaṃ    virajjati    virāgā    vimuccati   vimuttasmiṃ   vimuttamiti   1-
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti    pajānātīti    .    imasmiṃ   ca   pana   veyyākaraṇasmiṃ
bhaññamāne    tassa    bhikkhusahassassa    anupādāya   āsavehi   cittāni
vimucciṃsu.
                   Ādittapariyāyaṃ niṭṭhitaṃ.
             Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 45-64. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=37&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=37&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=37&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=37&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=37              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :