ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [25]  Tena  kho  pana  samayena  bārāṇasiyaṃ  yaso  nāma kulaputto
seṭṭhiputto   sukhumālo   hoti   .   tassa   tayo   pāsādā   honti
@Footnote: 1 vimuttamhītipi pāṭho.

--------------------------------------------------------------------------------------------- page29.

Eko hemantiko eko gimhiko eko vassiko . so vassike pāsāde cattāro māse 1- nippurisehi turiyehi paricārayamāno 2- na heṭṭhāpāsādaṃ 3- orohati . athakho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricārayamānassa paṭikacceva 4- niddā okkami parijanassapi pacchā niddā okkami . sabbarattiyo ca telappadīpo jhāyati. {25.1} Athakho yaso kulaputto paṭikacceva pabujjhitvā 5- addasa sakaṃ parijanaṃ supantaṃ aññissā kacche vīṇaṃ aññissā kaṇṭhe mudiṅgaṃ 6- aññissā ure 7- ālambaraṃ aññaṃ 8- vikesikaṃ aññaṃ vikheḷikaṃ aññā 9- vippalapantiyo hatthappattaṃ susānaṃ maññe . disvānassa ādīnavo pāturahosi nibbidāya cittaṃ saṇṭhāsi . athakho yaso kulaputto udānaṃ udānesi upaddūtaṃ vata bho upassaṭṭhaṃ vata bhoti. {25.2} Athakho yaso kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami . amanussā dvāraṃ vivariṃsu mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ @Footnote: 1 Sī. vassike māse . 2 Ma. Yu. paricāriyamāno . 3 Yu. heṭṭhāpāsādā. @4 Sī. Yu. paṭigacceva . 5 Yu. Rā. paṭibujjhitvā. @6 Sī. Yu. mutiṅgaṃ. so pana mrdaṅgoti sakaṭasaddena na sameti. @7 Sī. Ma. Yu. Rā. kacche . 8 Po. aññissā vikesikaṃ vā vikheḷikaṃ @vippalapantiyo. 9 sabbattha na dissatāyaṃ pāṭho aññatra @rāmaññapotthakā. ayampana taṃ anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page30.

Pabbajjāyāti . athakho yaso kulaputto yena nagaradvāraṃ tenupasaṅkami . amanussā dvāraṃ vivariṃsu mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyāti . Athakho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami. [26] Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati 1- . addasā kho bhagavā yasaṃ kulaputtaṃ dūrato va āgacchantaṃ disvāna caṅkamā orohitvā paññatte āsane nisīdi . athakho yaso kulaputto bhagavato avidūre udānaṃ udānesi upaddūtaṃ vata bho upassaṭṭhaṃ vata bhoti . athakho bhagavā yasaṃ kulaputtaṃ etadavoca idaṃ kho yasa anupaddūtaṃ idaṃ anupassaṭṭhaṃ ehi yasa nisīda dhammaṃ te desessāmīti. {26.1} Athakho yaso kulaputto idaṃ kira anupaddūtaṃ idaṃ anupassaṭṭhanti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā aññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . @Footnote: 1 Po. caṅkami.

--------------------------------------------------------------------------------------------- page31.

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva yasassa kulaputtassa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [27] Athakho yasassa kulaputtassa mātā pāsādaṃ abhirūhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhī gahapati tenupasaṅkami upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca putto te gahapati yaso na dissatīti . athakho seṭṭhī gahapati catuddisā assadūte uyyojetvā sāmaññeva yena isipatanaṃ migadāyo tenupasaṅkami . Addasā kho seṭṭhī gahapati suvaṇṇapādukānaṃ nikkhepaṃ disvāna taññeva anugamā 1- . addasā kho bhagavā seṭṭhiṃ gahapatiṃ dūrato va āgacchantaṃ . disvāna bhagavato etadahosi yannūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ yathā seṭṭhī gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyāti. {27.1} Athakho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharesi . Athakho seṭṭhī gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca api 2- bhante bhagavā yasaṃ kulaputtaṃ passeyyāti 3-. Tenahi gahapati nisīda appeva nāma tvaṃ idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsīti . athakho seṭṭhī gahapati idheva kirāhaṃ nisinno idha @Footnote: 1 Po. anupagamma. Ma. Yu. anugamāsi . 2 Rā. apin . 3 Po. passeyyāsīti.

--------------------------------------------------------------------------------------------- page32.

Nisinnaṃ yasaṃ kulaputtaṃ passissāmīti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi seṭṭhiṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. {27.2} Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva seṭṭhissa gahapatissa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho seṭṭhī gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evamevaṃ 2- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ @Footnote: 1 Sī. Yu. dakkhintīti . 2 evamevāti sabbattha dissati.

--------------------------------------------------------------------------------------------- page33.

Gatanti. So ca loke paṭhamaṃ upāsako ahosi tevāciko. [28] Athakho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimucci . athakho bhagavato etadahosi yasassa kho kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūto yannūnāhaṃ taṃ iddhābhisaṅkhāraṃ paṭippassambheyyanti . athakho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi . addasā kho seṭṭhī gahapati yasaṃ kulaputtaṃ nisinnaṃ disvāna yasaṃ kulaputtaṃ etadavoca mātā te tāta yasa paridevi sokasamāpannā 1- dehi mātuyā 2- jīvitanti. {28.1} Athakho yaso kulaputto bhagavantaṃ ullokesi . athakho bhagavā seṭṭhiṃ gahapatiṃ etadavoca taṃ kiṃ maññasi gahapati yasassa kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ bhabbo nu kho yaso gahapati hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūtoti . no hetaṃ bhanteti . yasassa kho gahapati kulaputtassa sekhena ñāṇena sekhena @Footnote: 1 Sī. Ma. Yu. paridevasokasampannā. Rā. paridevi sokasamuppannā . 2 Yu. mātu.

--------------------------------------------------------------------------------------------- page34.

Dassanena dhammo diṭṭho [1]- seyyathāpi tayā tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho gahapati yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūtoti . lābhā bhante yasassa kulaputtassa suladdhaṃ bhante yasassa kulaputtassa yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ adhivāsetu me bhante bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenāti. Adhivāsesi bhagavā tuṇhībhāvena. {28.2} Athakho seṭṭhī gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho yaso kulaputto acirappakkante seṭṭhimhi gahapatimhi bhagavantaṃ etadavoca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . ehi bhikkhūti bhagavā avoca svākkhāto dhammo cara brahmacariyanti 2- . sā va tassa āyasmato upasampadā ahosi. Tena kho pana samayena satta loke arahanto honti. Yasassa pabbajjā 3- niṭṭhitā. @Footnote: 1 Ma. vidito . 2 imasmiṃ ṭhāne katthaci sammā dukkhassa antakiriyāyāti @pakkhittaṃ. tampana yasmā tenāyasmatā dukkhassanto kato ahosi natthi tassa @uttariṃ karaṇīyaṃ tasmā atirekanti daṭṭhabbaṃ . 3 Yu. yasapabbajjā.


             The Pali Tipitaka in Roman Character Volume 4 page 28-34. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=25&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=25&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=25&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=25&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=25              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :