ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [25]  Tena  kho  pana  samayena  bārāṇasiyaṃ  yaso  nāma kulaputto
seṭṭhiputto   sukhumālo   hoti   .   tassa   tayo   pāsādā   honti
@Footnote: 1 vimuttamhītipi pāṭho.
Eko   hemantiko   eko  gimhiko  eko  vassiko  .  so  vassike
pāsāde  cattāro  māse  1-  nippurisehi  turiyehi  paricārayamāno 2-
na  heṭṭhāpāsādaṃ  3-  orohati  .  athakho  yasassa  kulaputtassa  pañcahi
kāmaguṇehi   samappitassa   samaṅgibhūtassa   paricārayamānassa  paṭikacceva  4-
niddā   okkami   parijanassapi   pacchā  niddā  okkami  .  sabbarattiyo
ca telappadīpo jhāyati.
     {25.1}  Athakho  yaso  kulaputto  paṭikacceva pabujjhitvā 5- addasa
sakaṃ  parijanaṃ  supantaṃ  aññissā  kacche  vīṇaṃ  aññissā  kaṇṭhe  mudiṅgaṃ 6-
aññissā  ure  7-  ālambaraṃ  aññaṃ 8- vikesikaṃ aññaṃ vikheḷikaṃ aññā 9-
vippalapantiyo   hatthappattaṃ   susānaṃ   maññe   .   disvānassa  ādīnavo
pāturahosi  nibbidāya  cittaṃ  saṇṭhāsi  .  athakho  yaso  kulaputto  udānaṃ
udānesi upaddūtaṃ vata bho upassaṭṭhaṃ vata bhoti.
     {25.2}   Athakho   yaso  kulaputto  suvaṇṇapādukāyo  ārohitvā
yena   nivesanadvāraṃ   tenupasaṅkami   .   amanussā  dvāraṃ  vivariṃsu  mā
yasassa    kulaputtassa    koci    antarāyamakāsi   agārasmā   anagāriyaṃ
@Footnote: 1 Sī. vassike māse .   2 Ma. Yu. paricāriyamāno .    3 Yu. heṭṭhāpāsādā.
@4 Sī. Yu. paṭigacceva .   5 Yu. Rā. paṭibujjhitvā.
@6 Sī. Yu. mutiṅgaṃ. so pana mrdaṅgoti sakaṭasaddena na sameti.
@7 Sī. Ma. Yu. Rā. kacche .  8 Po. aññissā vikesikaṃ vā vikheḷikaṃ
@vippalapantiyo. 9 sabbattha na dissatāyaṃ pāṭho aññatra
@rāmaññapotthakā. ayampana taṃ anuvattitvā sodhitoti veditabbo.
Pabbajjāyāti    .    athakho    yaso    kulaputto   yena   nagaradvāraṃ
tenupasaṅkami   .   amanussā   dvāraṃ   vivariṃsu   mā  yasassa  kulaputtassa
koci    antarāyamakāsi    agārasmā    anagāriyaṃ    pabbajjāyāti  .
Athakho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami.
     [26]   Tena   kho   pana   samayena  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   ajjhokāse   caṅkamati   1-  .  addasā  kho  bhagavā  yasaṃ
kulaputtaṃ    dūrato    va   āgacchantaṃ   disvāna   caṅkamā   orohitvā
paññatte    āsane   nisīdi   .   athakho   yaso   kulaputto   bhagavato
avidūre    udānaṃ    udānesi   upaddūtaṃ   vata   bho   upassaṭṭhaṃ   vata
bhoti   .   athakho   bhagavā   yasaṃ   kulaputtaṃ  etadavoca  idaṃ  kho  yasa
anupaddūtaṃ    idaṃ    anupassaṭṭhaṃ    ehi    yasa    nisīda    dhammaṃ   te
desessāmīti.
     {26.1}   Athakho   yaso   kulaputto   idaṃ   kira  anupaddūtaṃ  idaṃ
anupassaṭṭhanti     haṭṭho     udaggo     suvaṇṇapādukāhi    orohitvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnassa   kho   yasassa  kulaputtassa
bhagavā    anupubbikathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā     bhagavā    aññāsi    yasaṃ    kulaputtaṃ    kallacittaṃ    muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā    taṃ    pakāsesi    dukkhaṃ    samudayaṃ   nirodhaṃ   maggaṃ  .
@Footnote: 1 Po. caṅkami.
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya    evameva   yasassa   kulaputtassa   tasmiṃyevāsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.
     [27]   Athakho   yasassa   kulaputtassa  mātā  pāsādaṃ  abhirūhitvā
yasaṃ    kulaputtaṃ    apassantī    yena    seṭṭhī    gahapati   tenupasaṅkami
upasaṅkamitvā    seṭṭhiṃ    gahapatiṃ    etadavoca   putto   te   gahapati
yaso   na   dissatīti   .   athakho   seṭṭhī  gahapati  catuddisā  assadūte
uyyojetvā   sāmaññeva   yena   isipatanaṃ   migadāyo  tenupasaṅkami .
Addasā    kho    seṭṭhī   gahapati   suvaṇṇapādukānaṃ   nikkhepaṃ   disvāna
taññeva  anugamā  1-  .  addasā  kho  bhagavā  seṭṭhiṃ  gahapatiṃ dūrato va
āgacchantaṃ    .   disvāna   bhagavato   etadahosi   yannūnāhaṃ   tathārūpaṃ
iddhābhisaṅkhāraṃ   abhisaṅkhareyyaṃ   yathā   seṭṭhī   gahapati   idha   nisinno
idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyāti.
     {27.1}  Athakho  bhagavā  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharesi .
Athakho  seṭṭhī  gahapati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
etadavoca  api  2-  bhante  bhagavā yasaṃ kulaputtaṃ passeyyāti 3-. Tenahi
gahapati  nisīda  appeva  nāma  tvaṃ  idha  nisinno  idha nisinnaṃ yasaṃ  kulaputtaṃ
passeyyāsīti   .   athakho  seṭṭhī  gahapati  idheva  kirāhaṃ  nisinno  idha
@Footnote: 1 Po. anupagamma. Ma. Yu. anugamāsi .   2 Rā. apin .   3 Po. passeyyāsīti.
Nisinnaṃ    yasaṃ    kulaputtaṃ    passissāmīti    haṭṭho   udaggo   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnassa  kho  seṭṭhissa
gahapatissa     bhagavā     anupubbikathaṃ     kathesi    seyyathīdaṃ    dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi    .   yadā   bhagavā   aññāsi   seṭṭhiṃ   gahapatiṃ
kallacittaṃ    muducittaṃ    vinīvaraṇacittaṃ    udaggacittaṃ    pasannacittaṃ    atha
yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ  pakāsesi  dukkhaṃ  samudayaṃ
nirodhaṃ maggaṃ.
     {27.2}   Seyyathāpi   nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ  sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   seṭṭhissa   gahapatissa   tasmiṃyevāsane
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti    .   athakho   seṭṭhī   gahapati   diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti  1-  evamevaṃ  2-  bhagavatā  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
@Footnote: 1 Sī. Yu. dakkhintīti .    2 evamevāti sabbattha dissati.
Gatanti. So ca loke paṭhamaṃ upāsako ahosi tevāciko.
     [28]   Athakho   yasassa   kulaputtassa  pituno  dhamme  desiyamāne
yathādiṭṭhaṃ    yathāviditaṃ    bhūmiṃ   paccavekkhantassa   anupādāya   āsavehi
cittaṃ   vimucci   .  athakho  bhagavato  etadahosi  yasassa  kho  kulaputtassa
pituno   dhamme   desiyamāne  yathādiṭṭhaṃ  yathāviditaṃ  bhūmiṃ  paccavekkhantassa
anupādāya   āsavehi   cittaṃ   vimuttaṃ   abhabbo   kho  yaso  kulaputto
hīnāyāvattitvā   kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūto
yannūnāhaṃ   taṃ   iddhābhisaṅkhāraṃ   paṭippassambheyyanti   .  athakho  bhagavā
taṃ   iddhābhisaṅkhāraṃ   paṭippassambhesi   .   addasā  kho  seṭṭhī  gahapati
yasaṃ   kulaputtaṃ   nisinnaṃ   disvāna   yasaṃ   kulaputtaṃ   etadavoca   mātā
te tāta yasa paridevi sokasamāpannā 1- dehi mātuyā 2- jīvitanti.
     {28.1}  Athakho  yaso  kulaputto  bhagavantaṃ  ullokesi  .  athakho
bhagavā   seṭṭhiṃ   gahapatiṃ   etadavoca   taṃ   kiṃ   maññasi  gahapati  yasassa
kulaputtassa  sekhena  ñāṇena  sekhena  dassanena  dhammo diṭṭho seyyathāpi
tayā   tassa   yathādiṭṭhaṃ   yathāviditaṃ   bhūmiṃ   paccavekkhantassa  anupādāya
āsavehi   cittaṃ  vimuttaṃ  bhabbo  nu  kho  yaso  gahapati  hīnāyāvattitvā
kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūtoti  .   no  hetaṃ
bhanteti   .  yasassa  kho  gahapati  kulaputtassa  sekhena  ñāṇena  sekhena
@Footnote: 1 Sī. Ma. Yu. paridevasokasampannā. Rā. paridevi sokasamuppannā .   2 Yu. mātu.
Dassanena   dhammo   diṭṭho   [1]-   seyyathāpi  tayā  tassa  yathādiṭṭhaṃ
yathāviditaṃ   bhūmiṃ   paccavekkhantassa   anupādāya   āsavehi  cittaṃ  vimuttaṃ
abhabbo    kho    gahapati   yaso   kulaputto   hīnāyāvattitvā   kāme
paribhuñjituṃ    seyyathāpi   pubbe   āgārikabhūtoti   .   lābhā   bhante
yasassa    kulaputtassa    suladdhaṃ    bhante    yasassa   kulaputtassa   yathā
yasassa   kulaputtassa   anupādāya   āsavehi   cittaṃ   vimuttaṃ  adhivāsetu
me    bhante    bhagavā    ajjatanāya    bhattaṃ    yasena    kulaputtena
pacchāsamaṇenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {28.2}   Athakho   seṭṭhī   gahapati   bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Athakho    yaso    kulaputto    acirappakkante    seṭṭhimhi    gahapatimhi
bhagavantaṃ   etadavoca   labheyyāhaṃ   bhante   bhagavato   santike  pabbajjaṃ
labheyyaṃ   upasampadanti   .   ehi   bhikkhūti  bhagavā  avoca  svākkhāto
dhammo  cara  brahmacariyanti  2-  .  sā  va  tassa  āyasmato upasampadā
ahosi.
     Tena kho pana samayena satta loke arahanto honti.
               Yasassa pabbajjā 3- niṭṭhitā.
@Footnote: 1 Ma. vidito .    2 imasmiṃ ṭhāne katthaci sammā dukkhassa antakiriyāyāti
@pakkhittaṃ. tampana yasmā tenāyasmatā dukkhassanto kato ahosi natthi tassa
@uttariṃ karaṇīyaṃ tasmā atirekanti daṭṭhabbaṃ .   3 Yu. yasapabbajjā.



             The Pali Tipitaka in Roman Character Volume 4 page 28-34. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=25&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=25&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=25&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=25&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=25              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :