ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [244]  Tena  kho  pana  samayena  kosalesu  janapadesu  aññatarasmiṃ
āvāse    tadahupavāraṇāya   sañcarabhayaṃ   ahosi   .   bhikkhū   nāsakkhiṃsu
tevācikaṃ   pavāretuṃ   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   dvevācikaṃ   pavāretunti   .  bāḷhataraṃ  sañcarabhayaṃ  ahosi .
Bhikkhū  nāsakkhiṃsu  dvevācikaṃ  pavāretuṃ  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   ekavācikaṃ   pavāretunti  .  bāḷhataraṃ  sañcarabhayaṃ
ahosi  .  bhikkhū  nāsakkhiṃsu  ekavācikaṃ  pavāretuṃ  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave samānavassikaṃ pavāretunti.
     {244.1}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya   manussehi   dānaṃ   dentehi  yebhuyyena  ratti  khepitā
hoti   .   athakho   tesaṃ   bhikkhūnaṃ  etadahosi  imehi  manussehi  dānaṃ
dentehi  yebhuyyena  ratti  khepitā  sace  saṅgho  tevācikaṃ pavāressati
appavārito   va   saṅgho   bhavissati   athāyaṃ   ratti   vibhāyissati   kathaṃ
nu   kho  amhehi  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave   aññatarasmiṃ   āvāse   tadahupavāraṇāya  manussehi
Dānaṃ  dentehi  yebhuyyena  ratti  khepitā hoti. Tatra ce [1]- bhikkhūnaṃ
evaṃ   hoti   manussehi   dānaṃ   dentehi   yebhuyyena  ratti  khepitā
sace   saṅgho   tevācikaṃ  pavāressati  appavārito  va  saṅgho  bhavissati
athāyaṃ   ratti   vibhāyissatīti   .   byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {244.2}  suṇātu  me  bhante  saṅgho  manussehi  dānaṃ  dentehi
yebhuyyena   ratti   khepitā   .   sace  saṅgho  tevācikaṃ  pavāressati
appavārito   va   saṅgho   bhavissati   athāyaṃ  ratti  vibhāyissati  .  yadi
saṅghassa    pattakallaṃ    saṅgho    dvevācikaṃ   ekavācikaṃ   samānavassikaṃ
pavāreyyāti.
     {244.3}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
bhikkhūhi    dhammaṃ    bhaṇantehi    suttantikehi    suttantaṃ    saṅgāyantehi
vinayadharehi    vinayaṃ   vinicchinantehi   dhammakathikehi   dhammaṃ   sākacchantehi
bhikkhūhi    kalahaṃ   karontehi   yebhuyyena   ratti   khepitā   hoti  .
Tatra  ce  [2]-  bhikkhūnaṃ  evaṃ  hoti  bhikkhūhi kalahaṃ karontehi yebhuyyena
ratti   khepitā   sace   saṅgho  tevācikaṃ  pavāressati  appavārito  va
saṅgho    bhavissati    athāyaṃ    ratti    vibhāyissatīti    .    byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {244.4}   suṇātu   me   bhante   saṅgho  [3]-  bhikkhūhi  kalahaṃ
karontehi   yebhuyyena   ratti   khepitā   .   sace  saṅgho  tevācikaṃ
pavāressati    appavārito    va    saṅgho    bhavissati   athāyaṃ   ratti
vibhāyissati    .    yadi    saṅghassa    pattakallaṃ    saṅgho   dvevācikaṃ
ekavācikaṃ samānavassikaṃ pavāreyyāti.
@Footnote: 1 Po. Ma. bhikkhave. 2 Po. bhikkhave. ito paraṃ īdisameva. 3 Po. imehi.
     {244.5}  Tena  kho  pana  samayena  kosalesu janapadesu aññatarasmiṃ
āvāse  tadahupavāraṇāya  mahābhikkhusaṅgho  sannipatito  hoti  .  parittañca
anovassikaṃ  hoti  mahā  ca  megho  uggato  hoti . Athakho tesaṃ bhikkhūnaṃ
etadahosi   ayaṃ   kho  mahābhikkhusaṅgho  sannipatito  parittañca  anovassikaṃ
mahā   ca   megho   uggato   sace   saṅgho   tevācikaṃ   pavāressati
appavārito   va   saṅgho  bhavissati  athāyaṃ  megho  pavassissati  kathaṃ   nu
kho  amhehi  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  . Idha
pana   bhikkhave   aññatarasmiṃ   āvāse   tadahupavāraṇāya   mahābhikkhusaṅgho
sannipatito   hoti   .   parittañca   anovassikaṃ  hoti  mahā  ca  megho
uggato  hoti  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti ayaṃ kho mahābhikkhusaṅgho
sannipatito   parittañca   anovassikaṃ   mahā   ca   megho  uggato  sace
saṅgho   tevācikaṃ  pavāressati  appavārito  va  saṅgho  bhavissati  athāyaṃ
megho pavassissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {244.6}  suṇātu me bhante saṅgho ayaṃ mahābhikkhusaṅgho sannipatito.
Parittañca  anovassikaṃ  mahā  ca  megho  uggato . Sace saṅgho tevācikaṃ
pavāressati  appavārito  va  saṅgho  bhavissati  athāyaṃ megho pavassissati.
Yadi   saṅghassa   pattakallaṃ   saṅgho   dvevācikaṃ  ekavācikaṃ  samānavassikaṃ
pavāreyyāti.
     {244.7}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
rājantarāyo  hoti  .pe.  corantarāyo  hoti . Agyantarāyo hoti.
Udakantarāyo   hoti   .   manussantarāyo   hoti   .  amanussantarāyo
hoti    .    vāḷantarāyo    hoti   .   siriṃsapantarāyo   hoti  .
Jīvitantarāyo  hoti  .  brahmacariyantarāyo  hoti  .  tatra  ce  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   brahmacariyantarāyo   sace  saṅgho  tevācikaṃ
pavāressati  appavārito  va  saṅgho  bhavissati  athāyaṃ  brahmacariyantarāyo
bhavissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {244.8}   suṇātu   me  bhante  saṅgho  ayaṃ  brahmacariyantarāyo
sace   saṅgho   tevācikaṃ  pavāressati  appavārito  va  saṅgho  bhavissati
athāyaṃ    brahmacariyantarāyo   bhavissati   .   yadi   saṅghassa   pattakallaṃ
saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti.



             The Pali Tipitaka in Roman Character Volume 4 page 343-346. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=244&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=244&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=244&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=244&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=244              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :