ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [233]    Tena    kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya    sambahulā    āvāsikā    bhikkhū    sannipatiṃsu    pañca
vā   atirekā   vā   .  te  na  jāniṃsu  atthaññe  āvāsikā  bhikkhū
anāgatāti   .   te   dhammasaññino   vinayasaññino  vaggā  samaggasaññino
pavāresuṃ   .  tehi  pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchiṃsu
bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {233.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   pavārenti  .
Tehi   pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.2}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā  āvāsikā  bhikkhū  sannipatanti  pañca  vā  atirekā  vā. Te
na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te dhammasaññino
vinayasaññino   vaggā   samaggasaññino  pavārenti  .  tehi  pavāriyamāne
athaññe  āvāsikā  bhikkhū  āgacchanti  samasamā  .  pavāritā suppavāritā
avasesehi pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.3}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā      āvāsikā      bhikkhū     sannipatanti     pañca     vā

--------------------------------------------------------------------------------------------- page329.

Atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ anāpatti. {233.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ

--------------------------------------------------------------------------------------------- page330.

Pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti.

--------------------------------------------------------------------------------------------- page331.

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ. [234] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. Thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. {234.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. Vaggāsamaggasaññipaṇṇarasakaṃ niṭṭhitaṃ. [235] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya

--------------------------------------------------------------------------------------------- page332.

Sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappati nu kho amhākaṃ pavāretuṃ na nu kho kappatīti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. Thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. {235.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappati nu kho amhākaṃ pavāretuṃ na nu kho kappatīti vematikā pavārenti. Tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. Vematikapaṇṇarasakaṃ niṭṭhitaṃ. [236] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te

--------------------------------------------------------------------------------------------- page333.

Kappateva amhākaṃ pavāretuṃ namhākaṃ 1- na kappatīti kukkuccapakatā pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. {236.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappateva amhākaṃ pavāretuṃ namhākaṃ na kappatīti kukkuccapakatā pavārenti . Tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ. [237] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti @Footnote: 1 Po. Ma. nāmhākaṃ. evamupari.

--------------------------------------------------------------------------------------------- page334.

Bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa. {237.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti . tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa .pe. Athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . Pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa. Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ. [238] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te 1- na jānanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti .pe. te 2- na jānanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti .pe. te 3- na passanti aññe āvāsike bhikkhū @Footnote:1-2-3 Yu. te jānanti.

--------------------------------------------------------------------------------------------- page335.

Antosīmaṃ okkamante .pe. te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti . āvāsikena āvāsikā ekasatapañcasattatitikanayato āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukā 1- peyyālamukhena satta tikasatāni honti.


             The Pali Tipitaka in Roman Character Volume 4 page 328-335. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=233&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=233&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=233&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=233&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=233              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :