ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [225]    Āciṇṇaṃ    kho    panetaṃ    vassaṃ   vutthānaṃ   bhikkhūnaṃ
bhagavantaṃ    dassanāya    upasaṅkamituṃ    .   athakho   te   bhikkhū   vassaṃ
vutthā    temāsaccayena    senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena    sāvatthī    tena    pakkamiṃsu    anupubbena    yena    sāvatthī
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Āciṇṇaṃ kho panetaṃ

--------------------------------------------------------------------------------------------- page311.

Buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. {225.1} Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. {225.2} Athakho bhagavā te bhikkhū etadavoca yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti. {225.3} Idha mayaṃ bhante sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchimhā tesaṃ no bhante amhākaṃ etadahosi kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti tesaṃ no bhante amhākaṃ etadahosi sace kho mayaṃ aññamaññaṃ neva ālapeyyāma na sallapeyyāma yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ

--------------------------------------------------------------------------------------------- page312.

Pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya avakkārapātiṃ dhovitvā upaṭṭhāpeyya pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya yo pacchā gāmato piṇḍāya paṭikkameyya sacassa bhuttāvaseso sace ākaṅkheyya bhuñjeyya no ce ākaṅkheyya apaharite vā chaḍḍeyya appāṇake vā udake opilāpeyya so āsanaṃ uddhareyya pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeyya avakkārapātiṃ dhovitvā paṭisāmeyya pānīyaṃ paribhojanīyaṃ paṭisāmeyya bhattaggaṃ sammajjeyya yo passeyya pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeyya sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya na tveva tappaccayā vācaṃ bhindeyya evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti athakho mayaṃ bhante aññamaññaṃ neva ālapimhā na sallapimhā yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññāpeti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati avakkārapātiṃ dhovitvā upaṭṭhāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanaṃ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti pānīyaṃ

--------------------------------------------------------------------------------------------- page313.

Paribhojanīyaṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti na tveva tappaccayā vācaṃ bhindati evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. [226] Athakho bhagavā bhikkhū āmantesi aphāsuññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti pasusaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti eḷakasaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti pamattasaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti kathaṃ hi nāmime 1- bhikkhave moghapurisā mūgabbattaṃ 2- titthiyasamādānaṃ samādiyissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mūgabbattaṃ titthiyasamādānaṃ samādiyitabbaṃ yo samādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ diṭṭhena vā sutena vā parisaṅkāya vā . Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena saṅgho @Footnote: 1 Ma. ime iti saddo na dissati. 2 Ma. mūgabbataṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page314.

Ñāpetabbo suṇātu me bhante saṅgho ajja pavāraṇā . Yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {226.1} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {226.2} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ bhante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.


             The Pali Tipitaka in Roman Character Volume 4 page 310-314. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=225&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=225&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=225&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=225&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=225              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :