ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [225]    Āciṇṇaṃ    kho    panetaṃ    vassaṃ   vutthānaṃ   bhikkhūnaṃ
bhagavantaṃ    dassanāya    upasaṅkamituṃ    .   athakho   te   bhikkhū   vassaṃ
vutthā    temāsaccayena    senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena    sāvatthī    tena    pakkamiṃsu    anupubbena    yena    sāvatthī
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Āciṇṇaṃ kho panetaṃ
Buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā   te   bhikkhū   etadavoca  kacci  bhikkhave  khamanīyaṃ  kacci
yāpanīyaṃ   kacci   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vasittha   na   ca   piṇḍakena   kilamitthāti   .   khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   samaggā   ca   mayaṃ   bhante  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ vasimhā na ca piṇḍakena kilamimhāti.
     {225.1}    Jānantāpi    tathāgatā   pucchanti   jānantāpi   na
pucchanti    kālaṃ    viditvā   pucchanti   kālaṃ   viditvā   na   pucchanti
atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto   tathāgatānaṃ   .   dvīhākārehi   buddhā   bhagavanto   bhikkhū
paṭipucchanti    dhammaṃ    vā    desessāma   sāvakānaṃ   vā   sikkhāpadaṃ
paññāpessāmāti.
     {225.2}  Athakho  bhagavā  te  bhikkhū etadavoca yathākathaṃ pana tumhe
bhikkhave   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ  vasittha  na
ca piṇḍakena kilamitthāti.
     {225.3}  Idha  mayaṃ  bhante  sambahulā  sandiṭṭhā  sambhattā  bhikkhū
kosalesu   janapadesu   aññatarasmiṃ   āvāse   vassaṃ  upagacchimhā  tesaṃ
no  bhante  amhākaṃ  etadahosi  kena  nu  kho  mayaṃ  upāyena  samaggā
sammodamānā   avivadamānā   phāsukaṃ  vassaṃ  vaseyyāma  na  ca  piṇḍakena
kilameyyāmāti   tesaṃ   no   bhante   amhākaṃ   etadahosi  sace  kho
mayaṃ   aññamaññaṃ   neva   ālapeyyāma   na   sallapeyyāma   yo  paṭhamaṃ
gāmato   piṇḍāya   paṭikkameyya   so   āsanaṃ   paññāpeyya  pādodakaṃ
Pādapīṭhaṃ     pādakathalikaṃ     upanikkhipeyya     avakkārapātiṃ    dhovitvā
upaṭṭhāpeyya   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeyya  yo  pacchā  gāmato
piṇḍāya    paṭikkameyya    sacassa    bhuttāvaseso   sace   ākaṅkheyya
bhuñjeyya   no   ce  ākaṅkheyya  apaharite  vā  chaḍḍeyya  appāṇake
vā   udake   opilāpeyya  so  āsanaṃ  uddhareyya  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ     paṭisāmeyya    avakkārapātiṃ    dhovitvā    paṭisāmeyya
pānīyaṃ   paribhojanīyaṃ   paṭisāmeyya   bhattaggaṃ  sammajjeyya  yo  passeyya
pānīyaghaṭaṃ   vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā  rittaṃ  tucchaṃ  so
upaṭṭhāpeyya     sacassa     hoti    avisayhaṃ    hatthavikārena    dutiyaṃ
āmantetvā   hatthavilaṅghakena   upaṭṭhāpeyya   na   tveva   tappaccayā
vācaṃ   bhindeyya   evaṃ   kho  mayaṃ  samaggā  sammodamānā  avivadamānā
phāsukaṃ   vassaṃ   vaseyyāma   na   ca   piṇḍakena  kilameyyāmāti  athakho
mayaṃ    bhante    aññamaññaṃ   neva   ālapimhā   na   sallapimhā   yo
paṭhamaṃ    gāmato    piṇḍāya    paṭikkamati    so    āsanaṃ   paññāpeti
pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipati   avakkārapātiṃ   dhovitvā
upaṭṭhāpeti   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeti   yo   pacchā  gāmato
piṇḍāya    paṭikkamati    sace   hoti   bhuttāvaseso   sace   ākaṅkhati
bhuñjati   no   ce   ākaṅkhati   apaharite   vā   chaḍḍeti   appāṇake
vā   udake   opilāpeti   so   āsanaṃ   uddharati  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ   paṭisāmeti   avakkārapātiṃ   dhovitvā   paṭisāmeti   pānīyaṃ
Paribhojanīyaṃ   paṭisāmeti   bhattaggaṃ   sammajjati   yo   passati   pānīyaghaṭaṃ
vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ  vā  rittaṃ  tucchaṃ  so  upaṭṭhāpeti
sacassa     hoti     avisayhaṃ    hatthavikārena    dutiyaṃ    āmantetvā
hatthavilaṅghakena   upaṭṭhāpeti  na  tveva  tappaccayā  vācaṃ  bhindati  evaṃ
kho   mayaṃ   bhante   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ
vasimhā na ca piṇḍakena kilamimhāti.
     [226]   Athakho   bhagavā   bhikkhū  āmantesi  aphāsuññeva  kirame
bhikkhave   moghapurisā   vutthā   samānā   phāsumha   vutthāti  paṭijānanti
pasusaṃvāsaññeva   kirame   bhikkhave   moghapurisā  vutthā  samānā  phāsumha
vutthāti   paṭijānanti   eḷakasaṃvāsaññeva   kirame   bhikkhave   moghapurisā
vutthā    samānā    phāsumha   vutthāti   paṭijānanti   pamattasaṃvāsaññeva
kirame    bhikkhave    moghapurisā   vutthā   samānā   phāsumha   vutthāti
paṭijānanti   kathaṃ   hi  nāmime  1-  bhikkhave  moghapurisā  mūgabbattaṃ  2-
titthiyasamādānaṃ    samādiyissanti    netaṃ    bhikkhave   appasannānaṃ   vā
pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ katvā bhikkhū āmantesi na bhikkhave
mūgabbattaṃ    titthiyasamādānaṃ   samādiyitabbaṃ   yo   samādiyeyya   āpatti
dukkaṭassa   .  anujānāmi  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  tīhi  ṭhānehi
pavāretuṃ  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā . Sā vo bhavissati
aññamaññānulomatā   āpattivuṭṭhānatā   vinayapurekkhāratā   .   evañca
pana   bhikkhave   pavāretabbaṃ   .   byattena  bhikkhunā  paṭibalena  saṅgho
@Footnote: 1 Ma. ime iti saddo na dissati. 2 Ma. mūgabbataṃ. ito paraṃ īdisameva.
Ñāpetabbo    suṇātu    me   bhante   saṅgho   ajja   pavāraṇā  .
Yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     {226.1}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   āvuso
pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu maṃ āyasmanto
anukampaṃ    upādāya    passanto    paṭikarissāmi    dutiyampi    āvuso
saṅghaṃ   pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   tatiyampi
āvuso   saṅghaṃ   pavāremi   diṭṭhena  vā  sutena  vā  parisaṅkāya  vā
vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     {226.2}  Navakena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā    añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante
pavāremi   diṭṭhena   vā   sutena   vā   parisaṅkāya   vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   dutiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu
maṃ   āyasmanto   anukampaṃ   upādāya   passanto  paṭikarissāmi  tatiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena vā parisaṅkāya vā vadantu maṃ
āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 310-314. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=225&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=225&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=225&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=225&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=225              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :