ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [214]  Tena  kho  pana  samayena kosalesu janapadesu 2- aññatarasmiṃ
āvāse   vassūpagatā   bhikkhū   vāḷehi  ubbāḷhā  honti  .  gaṇhiṃsupi
paripātiṃsupi   .   bhagavato   etamatthaṃ  ārocesuṃ  .  idha  pana  bhikkhave
vassūpagatā  bhikkhū  vāḷehi  ubbāḷhā  honti  gaṇhantipi  paripātentipi.
Eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.1}  Idha  pana  bhikkhave  vassūpagatā bhikkhū siriṃsapehi ubbāḷhā
honti  .  ḍaṃsantipi  paripātentipi  .  eseva  antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.2}  Idha  pana  bhikkhave  vassūpagatā  bhikkhū corehi ubbāḷhā
honti  .  vilumpantipi  ākoṭentipi . Eseva antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.3}  Idha  pana  bhikkhave  vassūpagatā bhikkhū pisācehi ubbāḷhā
honti  .  āvisantipi  harantipi  3- . Eseva antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.4}  Idha  pana  bhikkhave  vassūpagatānaṃ  bhikkhūnaṃ  gāmo agginā
daḍḍho  hoti  .  bhikkhū  piṇḍakena  4-  kilamanti  .  eseva antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.5}  Idha  pana  bhikkhave  vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ agginā
daḍḍhaṃ   hoti   .  bhikkhū  senāsanena  kilamanti  .  eseva  antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.6}   Idha   pana   bhikkhave   vassūpagatānaṃ   bhikkhūnaṃ   gāmo
@Footnote: 1 Po. vassāvāsikabhāṇavāro niṭṭhito .  Ma. vassāvāsabhāṇavāro niṭṭhito.
@Yu. vassāvāsabhāṇavāraṃ niṭṭhitaṃ. Sī. vassāvāsabhāṇavāraṃ paṭhamaṃ. 2 Ma. sabbattha janapade.
@3 Ma. hanantipi. 4 Po. piṇḍena.
Udakena   vuḷho   hoti   .   bhikkhū   piṇḍakena   kilamanti  .  eseva
antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.7}   Idha   pana   bhikkhave   vassūpagatānaṃ  bhikkhūnaṃ  senāsanaṃ
udakena   vuḷhaṃ   hoti   .   bhikkhū   senāsanena  kilamanti  .  eseva
antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassāti.
     [215]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse vassūpagatānaṃ
bhikkhūnaṃ  gāmo  corehi  vuṭṭhāsi  1-  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi    bhikkhave    yena   gāmo   tena   gantunti   .   gāmo
dvedhā   bhijjittha   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   yena   gāmā  bahutarā  tena  gantunti  .  bahutarā  assaddhā
honti   appasannā   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave yena saddhā pasannā tena gantunti.
     [216]  Tena  kho  pana  samayena  kosalesu  janapadesu  aññatarasmiṃ
āvāse   vassūpagatā   bhikkhū   na   labhiṃsu   lūkhassa   vā  paṇītassa  vā
bhojanassa   yāvadatthaṃ   pāripūriṃ   .   bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave  vassūpagatā  bhikkhū  na  labhanti  lūkhassa  vā  paṇītassa
vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  .  eseva  antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {216.1}   Idha   pana  bhikkhave  vassūpagatā  bhikkhū  labhanti  lūkhassa
vā    paṇītassa    vā    bhojanassa   yāvadatthaṃ   pāripūriṃ   na   labhanti
sappāyāni    bhojanāni    .   eseva   antarāyoti   pakkamitabbaṃ  .
@Footnote: 1 Po. vuṭṭhāpito hoti. 2 Ma. ayaṃ pāṭho natthi.
Anāpatti vassacchedassa.
     {216.2}   Idha   pana  bhikkhave  vassūpagatā  bhikkhū  labhanti  lūkhassa
vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ  pāripūriṃ  labhanti  sappāyāni
bhojanāni   na   labhanti  sappāyāni  bhesajjāni  .  eseva  antarāyoti
pakkamitabbaṃ    .   anāpatti   vassacchedassa   .   idha   pana   bhikkhave
vassūpagatā    bhikkhū   labhanti   lūkhassa   vā   paṇītassa   vā   bhojanassa
yāvadatthaṃ   pāripūriṃ   labhanti   sappāyāni   bhojanāni  labhanti  sappāyāni
bhesajjāni   na   labhanti   paṭirūpaṃ   upaṭṭhākaṃ   .  eseva  antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.3}   Idha   pana  bhikkhave  vassūpagataṃ  bhikkhuṃ  itthī  nimanteti
ehi  bhante  hiraññaṃ  vā  te  demi  suvaṇṇaṃ  vā  te  demi khettaṃ vā
te  demi  vatthuṃ  vā  te  demi  gāvuṃ  vā te demi gāviṃ vā te demi
dāsaṃ  vā  te  demi  dāsiṃ  vā  te demi dhītaraṃ vā te demi bhariyatthāya
ahaṃ  vā  te  bhariyā  homi  aññaṃ  vā  te  bhariyaṃ ānemīti. Tatra ce
bhikkhuno  evaṃ  hoti  lahuparivattaṃ  kho  cittaṃ  vuttaṃ  bhagavatā  siyāpi  me
brahmacariyassa antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.4}  Idha  pana  bhikkhave  vassūpagataṃ bhikkhuṃ vesī nimanteti .pe.
Thullakumārī   nimanteti  paṇḍako  nimanteti  ñātakā  nimantenti  rājāno
nimantenti   corā  nimantenti  dhuttā  nimantenti  ehi  bhante  hiraññaṃ
vā  te  dema  suvaṇṇaṃ  vā  te  dema khettaṃ vā te dema vatthuṃ vā te
Dema  gāvuṃ  vā  te  dema  gāviṃ  vā  te  dema  dāsaṃ  vā te dema
dāsiṃ   vā   te   dema   dhītaraṃ   vā   te   dema  bhariyatthāya  aññaṃ
vā   te   bhariyaṃ   ānemāti   .   tatra   ce  bhikkhuno  evaṃ  hoti
lahuparivattaṃ   kho   cittaṃ   vuttaṃ   bhagavatā   siyāpi   me  brahmacariyassa
antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.5}   Idha   pana  bhikkhave  vassūpagato  bhikkhu  assāmikaṃ  nidhiṃ
passati  .  tatra  ce  bhikkhuno  evaṃ  hoti  lahuparivattaṃ  kho  cittaṃ vuttaṃ
bhagavatā    siyāpi   me   brahmacariyassa   antarāyoti   pakkamitabbaṃ  .
Anāpatti vassacchedassa.
     {216.6}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  passati  sambahule
bhikkhū   saṅghabhedāya   parakkamante   .  tatra  ce  bhikkhuno  evaṃ  hoti
garuko    kho   saṅghabhedo   vutto   bhagavatā   mā   mayi   sammukhībhūte
saṅgho bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.7}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  sambahulā
kira  bhikkhū  saṅghabhedāya  parakkamantīti  .  tatra  ce  bhikkhuno  evaṃ hoti
garuko   kho   saṅghabhedo  vutto  bhagavatā  mā  mayi  sammukhībhūte  saṅgho
bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.8}   Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira  āvāse  sambahulā  bhikkhū  saṅghabhedāya  parakkamantīti  .  tatra  ce
bhikkhuno evaṃ hoti te kho me bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso
saṅghabhedo   vutto   bhagavatā   mā  āyasmantānaṃ  saṅghabhedo  rucitthāti
Karissanti   me   vacanaṃ  sussūsissanti  sotaṃ  odahissantīti  pakkamitabbaṃ .
Anāpatti vassacchedassa.
     {216.9}   Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhū   saṅghabhedāya  parakkamantīti  .  tatra
ce  bhikkhuno  evaṃ  hoti  te  kho  me  bhikkhū  na mittā apica ye tesaṃ
mittā   te   me   mittā  tyāhaṃ  vakkhāmi  te  vuttā  te  vakkhanti
garuko   kho   āvuso   saṅghabhedo  vutto  bhagavatā  mā  āyasmantānaṃ
saṅghabhedo   rucitthāti   karissanti   me   1-  vacanaṃ  sussūsissanti  sotaṃ
odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.10}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira  āvāse  sambahulehi  bhikkhūhi  saṅgho  bhinnoti  .  tatra ce bhikkhuno
evaṃ  hoti  te  kho  me  bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso
saṅghabhedo   vutto   bhagavatā   mā  āyasmantānaṃ  saṅghabhedo  rucitthāti
karissanti   me   vacanaṃ  sussūsissanti  sotaṃ  odahissantīti  pakkamitabbaṃ .
Anāpatti vassacchedassa.
     {216.11}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulehi   bhikkhūhi   saṅgho   bhinnoti  .  tatra  ce
bhikkhuno  evaṃ  hoti  te  kho  me  bhikkhū  na  mittā  apica  ye  tesaṃ
mittā   te   me   mittā  tyāhaṃ  vakkhāmi  te  vuttā  te  vakkhanti
garuko   kho   āvuso   saṅghabhedo  vutto  bhagavatā  mā  āyasmantānaṃ
saṅghabhedo    rucitthāti    karissanti    me   2-   vacanaṃ   sussūsissanti
@Footnote: 1-2 Ma. tesaṃ.
Sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.12}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhuniyo   saṅghabhedāya   parakkamantīti  .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo  mittā  tāhaṃ
vakkhāmi   garuko  kho  bhaginiyo  saṅghabhedo  vutto  bhagavatā  mā  bhaginīnaṃ
saṅghabhedo    rucitthāti    karissanti   me   vacanaṃ   sussūsissanti   sotaṃ
odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.13}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhuniyo   saṅghabhedāya   parakkamantīti  .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo na mittā apica
yā   tāsaṃ   mittā  tā  me  mittā  tāhaṃ  vakkhāmi  tā  vuttā  tā
vakkhanti   garuko   kho   bhaginiyo   saṅghabhedo   vutto   bhagavatā   mā
bhaginīnaṃ   saṅghabhedo   rucitthāti   karissanti  me  1-  vacanaṃ  sussūsissanti
sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.14}    Idha   pana   bhikkhave   vassūpagato   bhikkhu   suṇāti
amukasmiṃ   kira   āvāse   sambahulāhi   bhikkhunīhi   saṅgho   bhinnoti .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo  mittā  tāhaṃ
vakkhāmi   garuko   kho   bhaginiyo   saṅghabhedo   vutto   bhagavatā   mā
bhaginīnaṃ    saṅghabhedo   rucitthāti   karissanti   me   vacanaṃ   sussūsissanti
sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.15}       Idha       pana      bhikkhave      vassūpagato
@Footnote: 1 Ma. tāsaṃ.
Bhikkhu   suṇāti   amukasmiṃ   kira   āvāse   sambahulāhi  bhikkhunīhi  saṅgho
bhinnoti   .  tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo
na  mittā  apica  yā  tāsaṃ  mittā  tā  me  mittā  tāhaṃ vakkhāmi tā
vuttā   tā  vakkhanti  garuko  kho  bhaginiyo  saṅghabhedo  vutto  bhagavatā
mā    bhaginīnaṃ   saṅghabhedo   rucitthāti   karissanti   me   1-   vacanaṃ
sussūsissanti     sotaṃ    odahissantīti    pakkamitabbaṃ    .    anāpatti
vassacchedassa 2-.
     [217]   Tena   kho  pana  samayena  aññataro  bhikkhu  vaje  vassaṃ
upagantukāmo   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   vaje   vassaṃ   upagantunti   .   vajo   vuṭṭhāsi  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   yena   vajo  tena
gantunti   .   tena   kho   pana   samayena  aññataro  bhikkhu  upakaṭṭhāya
vassūpanāyikāya   satthena   gantukāmo   hoti   .   bhagavato   etamatthaṃ
ārocesuṃ   .  anujānāmi  bhikkhave  satthe  vassaṃ  upagantunti  .  tena
kho    pana    samayena   aññataro   bhikkhu   upakaṭṭhāya   vassūpanāyikāya
nāvāya   gantukāmo   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Anujānāmi bhikkhave nāvāya vassaṃ upagantunti.
     [218]  Tena  kho  pana  samayena  aññataro  bhikkhu rukkhasusire vassaṃ
upagacchati   .   manussā   ujjhāyanti   khīyanti   vipācenti   seyyathāpi
pisācillikāti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave
@Footnote: 1 Ma. tāsaṃ .   2 Ma. vassacchedassāti.
Rukkhasusire     vassaṃ     upagantabbaṃ     yo    upagaccheyya    āpatti
dukkaṭassāti   .   tena   kho   pana  samayena  bhikkhū  rukkhaviṭabhiyā  vassaṃ
upagacchanti   .   manussā   ujjhāyanti   khīyanti   vipācenti  seyyathāpi
migaluddakāti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave rukkhaviṭabhiyā
vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti.
     [219]   Tena   kho   pana   samayena   bhikkhū  ajjhokāse  vassaṃ
upagacchanti  .  deve  vassante  rukkhamūlaṃpi  nimbakosaṃpi  1- upadhāvanti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave  ajjhokāse  vassaṃ
upagantabbaṃ    yo    upagaccheyya    āpatti   dukkaṭassāti   .   tena
kho  pana  samayena  bhikkhū  asenāsanikā 2- vassaṃ upagacchanti sītenapi [3]-
uṇhenapi   kilamanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
asenāsanikena    vassaṃ    upagantabbaṃ    yo    upagaccheyya    āpatti
dukkaṭassāti   .   tena   kho   pana   samayena  bhikkhū  chavakuṭikāya  vassaṃ
upagacchanti   .   manussā   ujjhāyanti   khīyanti   vipācenti  seyyathāpi
chavadāhakāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave chavakuṭikāya
vassaṃ    upagantabbaṃ    yo    upagaccheyya   āpatti   dukkaṭassāti  .
Tena   kho   pana  samayena  bhikkhū  chatte  vassaṃ  upagacchanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gopālakāti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave   chatte   vassaṃ   upagantabbaṃ
yo   upagaccheyya   āpatti   dukkaṭassāti  .  tena  kho  pana  samayena
@Footnote: 1 Ma. nibbakosaṃpi .  2 Yu. asenāsanakā .  3 Ma. Yu. kilamanti.
Bhikkhū   cāṭiyā   vassaṃ   upagacchanti   .   manussā   ujjhāyanti  khīyanti
vipācenti   seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   cāṭiyā   vassaṃ   upagantabbaṃ   yo  upagaccheyya  āpatti
dukkaṭassāti.
     [220]  Tena  kho  pana  samayena  sāvatthiyā saṅghena [1]- katikā
katā    hoti    antarāvassaṃ    na    pabbājetabbanti   .   visākhāya
migāramātuyā    nattā    bhikkhū    upasaṅkamitvā   pabbajjaṃ   yāci  .
Bhikkhū    evamāhaṃsu   saṅghena   kho   āvuso   [2]-   katikā   katā
antarāvassaṃ     na    pabbājetabbanti    āgamehi    āvuso    yāva
bhikkhū    vassaṃ   vasanti   vassaṃ   vutthā   pabbājessantīti   .   athakho
te    bhikkhū    vassaṃ    vutthā    visākhāya    migāramātuyā   nattāraṃ
etadavocuṃ    ehīdāni    āvuso    pabbajāhīti   .   so   evamāha
sacāhaṃ     bhante     pabbajito    assaṃ    abhirameyyāmahaṃ    nadānāhaṃ
bhante     pabbajissāmīti     .    visākhā    migāramātā    ujjhāyati
khīyati   vipāceti   kathaṃ   hi   nāma   ayyā   evarūpaṃ  katikaṃ  karissanti
antarāvassaṃ   na   pabbājetabbanti  kaṃ  kālaṃ  dhammo  na  caritabboti .
Assosuṃ     kho    bhikkhū    visākhāya    migāramātuyā    ujjhāyantiyā
khīyantiyā   vipācentiyā   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  evarūpā  katikā  kātabbā  antarāvassaṃ
na pabbājetabbanti yo kareyya āpatti dukkaṭassāti.
     [221]  Tena  kho  pana  samayena āyasmatā upanandena sakyaputtena
@Footnote: 1-2 Ma. evarūpā.
Rañño     pasenadissa    kosalassa    vassāvāso    paṭissuto    hoti
purimikāya   .   so  taṃ  āvāsaṃ  gacchanto  addasa  antarāmagge  dve
āvāse   bahucīvarake   .   tassa   etadahosi  yannūnāhaṃ  imesu  dvīsu
āvāsesu   vassaṃ   vaseyyaṃ   evaṃ   me  bahuṃ  cīvaraṃ  uppajjissatīti .
So   tesu   dvīsu  āvāsesu  vassaṃ  vasi  .  rājā  pasenadi  kosalo
ujjhāyati    khīyati    vipāceti    kathaṃ   hi   nāma   ayyo   upanando
sakyaputto    amhākaṃ    vassāvāsaṃ   paṭissuṇitvā   visaṃvādessati   nanu
bhagavatā   anekapariyāyena   musāvādo   garahito   musāvādā   veramaṇī
pasatthāti.
     {221.1}   Assosuṃ   kho   bhikkhū   rañño  pasenadissa  kosalassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
te    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
upanando    sakyaputto    rañño    pasenadissa   kolasassa   vassāvāsaṃ
paṭissuṇitvā   visaṃvādessati   nanu   bhagavatā  anekapariyāyena  musāvādo
garahito   musāvādā  veramaṇī  pasatthāti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ ārocesuṃ.
     {221.2}    Athakho    bhagavā    etasmiṃ    nidāne   bhikkhusaṅghaṃ
sannipātāpetvā     āyasmanataṃ     upanandaṃ     sakyaputtaṃ     paṭipucchi
saccaṃ   kira   tvaṃ   upananda   rañño   pasenadissa  kosalassa  vassāvāsaṃ
paṭissuṇitvā   visaṃvādesīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho
bhagavā   kathaṃ   hi   nāma   tvaṃ  moghapurisa  rañño  pasenadissa  kosalassa
vassāvāsaṃ    paṭissuṇitvā    visaṃvādessasi    nanu    mayā    moghapurisa
Anekapariyāyena   musāvādo   garahito   musāvādā   veramaṇī   pasatthā
netaṃ    moghapurisa   appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   idha   pana  bhikkhave  bhikkhunā
vassāvāso   paṭissuto  hoti  purimikāya  .  so  taṃ  āvāsaṃ  gacchanto
passati  antarāmagge  dve  āvāse  bahucīvarake  .  tassa  evaṃ  hoti
yannūnāhaṃ   imesu   dvīsu   āvāsesu   vassaṃ  vaseyyaṃ  evaṃ  me  bahuṃ
cīvaraṃ   uppajjissatīti   .  so  tesu  dvīsu  āvāsesu  vassaṃ  vasati .
Tassa    bhikkhave    bhikkhuno   purimikā   ca   na   paññāyati   paṭissave
ca āpatti dukkaṭassa.
     {221.3}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   tadaheva
akaraṇīyo   pakkamati   .   tassa   bhikkhave   bhikkhuno   purimikā   ca  na
paññāyati paṭissave ca āpatti dukkaṭassa.
     {221.4}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   tadaheva
sakaraṇīyo   pakkamati   .   tassa   bhikkhave   bhikkhuno   purimikā   ca  na
paññāyati paṭissave ca āpatti dukkaṭassa.
     {221.5}     Idha    pana    bhikkhave    bhikkhunā    vassāvāso
paṭissuto      hoti     purimikāya     .     so     taṃ     āvāsaṃ
Gacchanto   bahiddhā  uposathaṃ  karoti  pāṭipade  vihāraṃ  upeti  senāsanaṃ
paññāpeti   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeti   pariveṇaṃ   sammajjati .
So    dvīhatīhaṃ    vasitvā   akaraṇīyo   pakkamati   .   tassa   bhikkhave
bhikkhuno    purimikā    ca    na    paññāyati   paṭissave   ca   āpatti
dukkaṭassa.
     {221.6}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   dvīhatīhaṃ
vasitvā   sakaraṇīyo   pakkamati   .   tassa   bhikkhave   bhikkhuno  purimikā
ca na paññāyati paṭissave ca āpatti dukkaṭassa.
     {221.7}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   davīhatīhaṃ
vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ   sattāhaṃ  bahiddhā
vītināmeti   .   tassa   bhikkhave   bhikkhuno   purimikā  ca  na  paññāyati
paṭissave ca āpatti dukkaṭassa.
     {221.8}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti    purimikāya   .pe.   so   dvīhatīhaṃ   vasitvā   sattāhakaraṇīyena
pakkamati   .   so   taṃ   sattāhaṃ   anto  sannivaṭṭaṃ  karoti  .  tassa
bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti.
     {221.9}  Idha  pana  bhikkhave  bhikkhunā  vassāvāso paṭissuto hoti
purimikāya  .  so  taṃ  āvāsaṃ  gacchanto bahiddhā uposathaṃ karoti pāṭipade
vihāraṃ   upeti   senāsanaṃ   paññāpeti  pānīyaṃ  paribhojanīyaṃ  upaṭṭhāpeti
pariveṇaṃ    sammajjati    .    so    sattāhaṃ   anāgatāya   pavāraṇāya
sakaraṇīyo   pakkamati   .   āgaccheyya   vā   so   bhikkhave  bhikkhu  taṃ
āvāsaṃ   na   vā   āgaccheyya   .  tassa  bhikkhave  bhikkhuno  purimikā
ca paññāyati paṭissave ca anāpatti.
     {221.10}   Idha   pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto
purimikāya   .   so   taṃ   āvāsaṃ  gantvā  uposathaṃ  karoti  pāṭipade
vihāraṃ     upeti     senāsanaṃ     paññāpeti    pānīyaṃ    paribhojanīyaṃ
upaṭṭhāpeti    pariveṇaṃ    sammajjati    .    so   tadaheva   akaraṇīyo
pakkamati   .   tassa   bhikkhave   bhikkhuno   purimikā   ca   na  paññāyati
paṭissave ca āpatti dukkaṭassa.
     {221.11}   Idha   pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti  purimikāya  .  so  taṃ  āvāsaṃ  gantvā  uposathaṃ  karoti pāṭipade
vihāraṃ     upeti     senāsanaṃ     paññāpeti    pānīyaṃ    paribhojanīyaṃ
upaṭṭhāpeti    pariveṇaṃ    sammajjati    .    so   tadaheva   sakaraṇīyo
pakkamati    .pe.    so    dvīhatīhaṃ    vasitvā    akaraṇīyo   pakkamati
.pe.    so   dvīhatīhaṃ   vasitvā   sakaraṇīyo   pakkamati   .pe.   so
dvīhatīhaṃ     vasitvā    sattāhakaraṇīyena    pakkamati    .    so    taṃ
sattāhaṃ    bahiddhā     vītināmeti    .    tassa    bhikkhave   bhikkhuno
purimikā   ca   na   paññāyati   paṭissave   ca   āpatti   dukkaṭassa .
.pe.   So   dvīhatīhaṃ   vasitvā   sattāhakaraṇīyena   pakkamati   .  so
taṃ   sattāhaṃ   anto   sannivaṭṭaṃ   karoti   .  tassa  bhikkhave  bhikkhuno
purimikā ca paññāyati paṭissave ca anāpatti.
     {221.12}   Idha   pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti  purimikāya  .  so  taṃ  āvāsaṃ  gantvā  uposathaṃ  karoti pāṭipade
vihāraṃ     upeti     senāsanaṃ     paññāpeti    pānīyaṃ    paribhojanīyaṃ
upaṭṭhāpeti    pariveṇaṃ    sammajjati    .   so   sattāhaṃ   anāgatāya
pavāraṇāya   sakaraṇīyo   pakkamati   .   āgaccheyya   vā  so  bhikkhave
bhikkhu   taṃ   āvāsaṃ   na  vā  āgaccheyya  .  tassa  bhikkhave  bhikkhuno
purimikā ca paññāyati paṭissave ca anāpatti.
     [222]  Idha  pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto  hoti
pacchimikāya   .   so   taṃ  āvāsaṃ  gacchanto  bahiddhā  uposathaṃ  karoti
pāṭipade   vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ  paribhojanīyaṃ
gupaṭṭhāpeti  pariveṇaṃ  sammajjati  .  so  tadaheva  akaraṇīyo  pakkamati .
Tassa    bhikkhave   bhikkhuno   pacchimikā   ca   na   paññāyati   paṭissave
ca āpatti dukkaṭassa.
     {222.1}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   pacchimikāya   .   so   taṃ  āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   tadaheva
sakaraṇīyo    pakkamati    .pe.    so    dvīhatīhaṃ   vasitvā   akaraṇīyo
Pakkamati   .pe.   so   dvīhatīhaṃ   vasitvā   sakaraṇīyo  pakkamati  .pe.
So    dvīhatīhaṃ    vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ
sattāhaṃ   bahiddhā   vītināmeti   .   tassa  bhikkhave  bhikkhuno  pacchimikā
ca na paññāyati paṭissave ca āpatti dukkaṭassa.
     {222.2}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   pacchimikāya   .   so   taṃ  āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   dvīhatīhaṃ
vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ   sattāhaṃ   anto
sannivaṭṭaṃ    karoti    .    tassa   bhikkhave   bhikkhuno   pacchimikā   ca
paññāyati paṭissave ca anāpatti.
     {222.3}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti    pacchimikāya    .pe.    so   sattāhaṃ   anāgatāya   komudiyā
cātumāsiniyā    sakaraṇīyo    pakkamati    .    āgaccheyya   vā   so
bhikkhave   bhikkhu   taṃ   āvāsaṃ  na  vā  āgaccheyya  .  tassa  bhikkhave
bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti.
     {222.4}  Idha  pana  bhikkhave  bhikkhunā  vassāvāso paṭissuto hoti
pacchimikāya   .   so   taṃ  āvāsaṃ  gantvā  uposathaṃ  karoti  pāṭipade
vihāraṃ   upeti   senāsanaṃ   paññāpeti  pānīyaṃ  paribhojanīyaṃ  upaṭṭhāpeti
pariveṇaṃ   sammajjati   .   so   tadaheva   akaraṇīyo   pakkamati   .pe.
So   tadaheva   sakaraṇīyo   pakkamati   .pe.   so   dvīhatīhaṃ   vasitvā
akaraṇīyo    pakkamati    .pe.    so    dvīhatīhaṃ   vasitvā   sakaraṇīyo
Pakkamati   .pe.   so   dvīhatīhaṃ  vasitvā  sattāhakaraṇīyena  pakkamati .
So   taṃ   sattāhaṃ   bahiddhā   vītināmeti   .  tassa  bhikkhave  bhikkhuno
pacchimikā   ca   na   paññāyati  paṭissave  ca  āpatti  dukkaṭassa  .pe.
So    dvīhatīhaṃ    vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ
sattāhaṃ    anto   sannivaṭṭaṃ   karoti   .   tassa   bhikkhave   bhikkhuno
pacchimikā ca paññāyati paṭissave ca anāpatti.
     {222.5}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti    pacchimikāya    .pe.    so   sattāhaṃ   anāgatāya   komudiyā
cātumāsiniyā    sakaraṇīyo    pakkamati    .    āgaccheyya   vā   so
bhikkhave   bhikkhu   taṃ   āvāsaṃ  na  vā  āgaccheyya  .  tassa  bhikkhave
bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpattīti.
                          Vassūpanāyikakkhandhakaṃ tatiyaṃ.
                                        -------
                                   Tassuddānaṃ.
     [223] Upagantuṃ kadā ceva            kati antaravassa 1- ca
                  na icchanti ca sañcicca     ukkaḍḍhituṃ upāsako
                  gilāno mātā ca pitā     bhātā ca atha ñātako
                  bhikkhubhatiko 2- vihāro     vāḷā cāpi siriṃsapā 3-
                  corā 4- ceva pisācāpi    daḍḍhā 5- tadubhayena ca
                  vuḷhodakena vuṭṭhāsi        bahutarā ca dāyakā
@Footnote: 1 Ma. Yu. antarā vassa ca. 2 Ma. bhikkhugatiko. 3 Ma. sarīsapā. 4 Ma. coro
@ceva pisācā ca. Yu. corā ceva pisācā ca .  5 Yu. daḍḍho.
                  Lūkhappaṇītasappāya-          bhesajjupaṭṭhakena ca
                  itthī vesī kumārī ca            paṇḍako ñātakena ca
                  rājā corā dhuttā nidhi       bhedā 1- aṭṭhavidhena ca
                  vajā 2- satthā ca nāvā ca  susire viṭabhāya ca
                  ajjhokāse vassāvāso     asenāsanakena ca
                  chavakuṭikā chatte ca             cāṭiyā ca upenti te
                  katikā paṭissuṇitvā          bahiddhā ca uposathā
                  purimikā pacchimikā              yathāñāyena yojaye
                  akaraṇīyo 3- pakkamati        sakaraṇīyo 4- tatheva ca
                  dvīhatīhā ca puna [5]-         sattāhakaraṇīyena ca
                  sattāhanāgatā ceva          āgaccheyya eyya 6- vā
                  vatthuddāne antarikā        tantimaggaṃ nisāmayeti.
                        Imamhi khandhake vatthu 7- dvepaṇṇāsa.
                                            -------------
@Footnote: 1 Ma. bhedaaṭṭhavidhena ca. 2 Ma. vajasatthā .  3 Ma. akaraṇiṃ. 4 Ma. sakaraṇiṃ.
@5 Ma. ca. .  6 Ma. Yu. na eyya vā .  7 Ma. vatthūni ....
                        Pavāraṇākkhandhakaṃ



             The Pali Tipitaka in Roman Character Volume 4 page 292-309. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=214&items=10&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=214&items=10              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=214&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=214&items=10&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=214              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3348              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3348              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :