ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [210]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
@Footnote: 1 Ma. panāyyā.

--------------------------------------------------------------------------------------------- page274.

Sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti . so bhikkhūnaṃ santike dūtaṃ pāheti 1- āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Bhikkhū evamāhaṃsu bhagavatā āvuso paññattaṃ na vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbāti āgametu udeno upāsako yāva bhikkhū vassaṃ vasanti vassaṃ vutthā gamissanti sace panassa accāyikaṃ karaṇīyaṃ tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetūti . udeno upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhadantā mayā pahite na āgacchissanti ahaṃ hi dāyako kārako saṅghupaṭṭhākoti . Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. {210.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne [2]- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāya anujānāmi bhikkhave imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. @Footnote: 1 Ma. Yu. pāhesi . 2 Ma. etasmiṃ pakaraṇe.

--------------------------------------------------------------------------------------------- page275.

{210.2} Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.3} Idha pana bhikkhave upāsakena saṅghaṃ uddissa aḍḍhayogo kārāpito hoti .pe. pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti . udapānasālā kārāpitā hoti . Jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . Ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.4} Idha pana bhikkhave upāsakena sambahule bhikkhū uddissa .pe. ekaṃ bhikkhuṃ uddissa vihāro kārāpito hoti . aḍḍhayogo kārāpito hoti . pāsādo kārāpito

--------------------------------------------------------------------------------------------- page276.

Hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . Pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . udapānasālā kārāpitā hoti . jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . Ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.5} Idha pana bhikkhave upāsakena bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa vihāro kārāpito hoti . aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā

--------------------------------------------------------------------------------------------- page277.

Hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti 1-. Caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . Udapāno kārāpito hoti . udapānasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . Ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.6} Idha pana bhikkhave upāsakena attano atthāya nivesanaṃ kārāpitaṃ hoti . sayanigharaṃ kārāpitaṃ hoti . uddosito kārāpito hoti . aṭṭo kārāpito hoti . māḷo kārāpito hoti . āpaṇo kārāpito hoti . āpaṇasālā kārāpitā hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . Guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . rasavatī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti . udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito @Footnote: 1 Ma. Yu. ito paraṃ kiriyāpadaṃ na dissati.

--------------------------------------------------------------------------------------------- page278.

Hoti . ārāmavatthuṃ kārāpitaṃ hoti . puttassa vā vāreyyaṃ hoti dhītuyā vā vāreyyaṃ hoti gilāno vā hoti abhiññātaṃ vā suttantaṃ bhaṇati . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ suttanto na 1- palujjatīti . aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vā . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.7} Idha pana bhikkhave upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.8} Idha pana bhikkhave upāsikāya saṅghaṃ uddissa aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . udapānasālā @Footnote: 1 Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page279.

Kārāpitā hoti . jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.9} Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa .pe. ekaṃ bhikkhuṃ uddissa bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa .pe. attano atthāya nivesanaṃ kārāpitaṃ hoti . sayanigharaṃ kārāpitaṃ hoti . uddosito kārāpito hoti . Aṭṭo kārāpito hoti . māḷo kārāpito hoti . āpaṇo kārāpito hoti . āpaṇasālā kārāpitā hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . Rasavatī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito

--------------------------------------------------------------------------------------------- page280.

Hoti . udapānasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti. Maṇḍapo kārāpito hoti . ārāmo kārāpito hoti. Ārāmavatthuṃ kārāpitaṃ hoti . puttassa vā vāreyyaṃ hoti dhītuyā vā vāreyyaṃ hoti gilānā vā hoti abhiññātaṃ vā suttantaṃ bhaṇati . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ suttanto na 1- palujjatīti . aññataraṃ vā panassā kiccaṃ hoti karaṇīyaṃ vā . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.10} Idha pana bhikkhave bhikkhunā saṅghaṃ uddissa bhikkhuniyā saṅghaṃ uddissa sikkhamānāya saṅghaṃ uddissa sāmaṇerena saṅghaṃ uddissa sāmaṇeriyā saṅghaṃ uddissa sambahule bhikkhū uddissa ekaṃ bhikkhuṃ uddissa bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa .pe. attano atthāya vihāro kārāpito hoti . Aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . Hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . Pariveṇaṃ kārāpitaṃ @Footnote: 1 Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page281.

Hoti . koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . Caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . Udapānasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . Maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . Ārāmavatthuṃ kārāpitaṃ hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti. [211] Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhikkhūnaṃ santike dūtaṃ pāhesi ahaṃ hi gilāno āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anujānāmi bhikkhave imesaṃ pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo. {211.1} Idha pana bhikkhave bhikkhu gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi

--------------------------------------------------------------------------------------------- page282.

Pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.2} Idha pana bhikkhave bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa kukkuccaṃ uppannaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ me uppannaṃ āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kukkuccaṃ vinodessāmi vā vinodāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.3} Idha pana bhikkhave bhikkhussa diṭṭhigataṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo . Idha pana bhikkhave bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho .

--------------------------------------------------------------------------------------------- page283.

So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite parivāsadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.4} Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ 1- hi mūlāya paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.5} Idha pana bhikkhave bhikkhu mānattāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mānattāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mānattadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.6} Idha pana bhikkhave bhikkhu abbhānāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite abbhānaṃ ussukkaṃ karissāmi vā @Footnote: 1 Po. ahañcamhi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page284.

Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.7} Idha pana bhikkhave bhikkhussa saṅgho kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ 1- vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ kattukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya vā pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.8} Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.9} Idha pana bhikkhave bhikkhunī gilānā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi 2- gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ @Footnote: 1 Yu. Rā. nissayaṃ . 2 Ma. hisaddo natthi.

--------------------------------------------------------------------------------------------- page285.

Vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.10} Idha pana bhikkhave bhikkhuniyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.11} Idha pana bhikkhave bhikkhuniyā kukkuccaṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ me uppannaṃ āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kukkuccaṃ vinodessāmi vā vinodāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.12} Idha pana bhikkhave bhikkhuniyā diṭṭhigataṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.13} Idha pana bhikkhave bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ ajjhāpannā

--------------------------------------------------------------------------------------------- page286.

Mānattārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mānattadānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.14} Idha pana bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mūlāya paṭikassanārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.15} Idha pana bhikkhave bhikkhunī abbhānārahā hoti . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite abbhānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.16} Idha pana bhikkhave bhikkhuniyā saṅgho kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ kattukāmo āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya 1- vā pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo . Kataṃ vā panassā hoti saṅghena kammaṃ tajjanīyaṃ @Footnote: 1 Po. lahutāya.

--------------------------------------------------------------------------------------------- page287.

Vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.17} Idha pana bhikkhave sikkhamānā gilānā hoti . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.18} Idha pana bhikkhave sikkhamānāya anabhirati uppannā hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . Sikkhā kupitā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya sikkhā me kupitā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite sikkhāsamādānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.19} Idha pana bhikkhave sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmā āgacchantu

--------------------------------------------------------------------------------------------- page288.

Ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.20} Idha pana bhikkhave sāmaṇero gilāno hoti . So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.21} Idha pana bhikkhave sāmaṇerassa anabhirati uppannā hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . Sāmaṇero vassaṃ pucchitukāmo hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite pucchissāmi vā ācikkhissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.22} Idha pana bhikkhave sāmaṇero upasampajjitukāmo hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā

--------------------------------------------------------------------------------------------- page289.

Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.23} Idha pana bhikkhave sāmaṇerī gilānā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.24} Idha pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti. Kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . sāmaṇerī vassaṃ pucchitukāmā hoti . sikkhaṃ samādayitukāmā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi sikkhaṃ samādayitukāmā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite . sikkhāsamādānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabboti. [212] Tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti . sā puttassa santike dūtaṃ pāhesi ahaṃ hi gilānā [1]- icchāmi puttassa āgatanti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite ayañca me mātā gilānā sā ca anupāsikā @Footnote: 1 Po. Ma. Yu. agacchatu me putto.

--------------------------------------------------------------------------------------------- page290.

Kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave imesaṃ sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo. {212.1} Idha pana bhikkhave bhikkhussa mātā gilānā hoti . Sā ce puttassa santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchatu me putto icchāmi puttassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {212.2} Idha pana bhikkhave bhikkhussa pitā gilāno hoti. So ce puttassa santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu me putto icchāmi puttassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {212.3} Idha pana bhikkhave bhikkhussa bhātā gilāno hoti . So ce bhātuno santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu me bhātā icchāmi bhātuno āgatanti . gantabbaṃ

--------------------------------------------------------------------------------------------- page291.

Bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa bhaginī gilānā hoti . sā ce bhikkhussa 1- santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchatu me bhātā icchāmi bhātuno āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {212.4} Idha pana bhikkhave bhikkhussa ñātako gilāno hoti. So ce bhikkhussa santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu bhadanto icchāmi bhadantassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa 2- bhatiko gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū 3- icchāmi bhikkhūnaṃ 4- āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti. [213] Tena kho pana samayena saṅghassa mahāvihāro 5- udriyati 6- aññatarena upāsakena araññe bhaṇḍaṃ chedāpitaṃ hoti . so bhikkhūnaṃ santike dūtaṃ pāhesi sace bhadantā taṃ bhaṇḍaṃ avahāpeyyuṃ 7- dajjāhaṃ taṃ bhaṇḍanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghakaraṇīyena gantuṃ sattāhaṃ sannivaṭṭo kātabboti. @Footnote: 1 Po. Ma. bhātuno . 2 Ma. Yu. bhikkhugatiko . 3 Ma. bhadantā. 4 Ma. bhadantānaṃ. @5 Ma. Yu. vihāro. 6 Po. Ma. undriyati. 7 Po. Ma. āvahāpeyyuṃ. Yu. @avahareyyuṃ.

--------------------------------------------------------------------------------------------- page292.

Vassāvāsabhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ 1-


             The Pali Tipitaka in Roman Character Volume 4 page 273-292. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=210&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=210&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=210&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=210&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=210              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :