ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [20]   Athakho   bhagavā   pañcavaggiye   bhikkhū   āmantesi   rūpaṃ
bhikkhave    anattā    .    rūpañca   hidaṃ   bhikkhave   attā   abhavissa
nayidaṃ   rūpaṃ   ābādhāya   saṃvatteyya   labbhetha   ca   rūpe  evaṃ  me
@Footnote: 1 Yu. Rā. etantare iminā nīhārenāti pāṭhadvayaṃ atthi.
Rūpaṃ   hotu  evaṃ  me  rūpaṃ  mā  ahosīti  .  yasmā  ca  kho  bhikkhave
rūpaṃ   anattā   tasmā   rūpaṃ   ābādhāya   saṃvattati   na   ca   labbhati
rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti.
     {20.1}  Vedanā  anattā  .  vedanā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ    vedanā    ābādhāya    saṃvatteyya   labbhetha   ca
vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me  vedanā  mā ahosīti.
Yasmā   ca  kho  bhikkhave  vedanā  anattā  tasmā  vedanā  ābādhāya
saṃvattati  na  ca  labbhati  vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me
vedanā mā ahosīti.
     {20.2}   Saññā   anattā  .  saññā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ   saññā   ābādhāya   saṃvatteyya   .   labbhetha   ca
saññāya  evaṃ  me  saññā  hotu  evaṃ  me   saññā  mā  ahosīti .
Yasmā   ca   kho   bhikkhave  saññā  anattā  tasmā  saññā  ābādhāya
saṃvattati   na   ca  labbhati  saññāya  evaṃ  me  saññā  hotu  evaṃ  me
saññā mā ahosīti.
     {20.3}  Saṅkhārā  anattā  .  saṅkhārā  ca  hidaṃ bhikkhave attā
abhavissaṃsu  nayidaṃ  saṅkhārā  ābādhāya  saṃvatteyyuṃ  labbhetha  ca saṅkhāresu
evaṃ  me  saṅkhārā  hontu  evaṃ  me  saṅkhārā mā ahesunti. Yasmā
ca   kho   bhikkhave   saṅkhārā   anattā   tasmā  saṅkhārā  ābādhāya
saṃvattanti  na  ca  labbhati  saṅkhāresu  evaṃ  me  saṅkhārā  hontu  evaṃ
me saṅkhārā mā ahesunti.
     {20.4}       Viññāṇaṃ       anattā      .      viññāṇañca
Hidaṃ    bhikkhave    attā    abhavissa    nayidaṃ    viññāṇaṃ    ābādhāya
saṃvatteyya    labbhetha    ca   viññāṇe   evaṃ   me   viññāṇaṃ   hotu
evaṃ   me   viññāṇaṃ   mā   ahosīti   .   yasmā   ca  kho  bhikkhave
viññāṇaṃ     anattā     tasmā     viññāṇaṃ     ābādhāya    saṃvattati
na   ca   labbhati   viññāṇe   evaṃ   me   viññāṇaṃ   hotu  evaṃ  me
viññāṇaṃ mā ahosīti.
     [21]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   vedanā   niccā  vā  aniccā  vāti  .  aniccā
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante .
Saññā   niccā   vā   aniccā   vāti   .   aniccā   bhante  .  yaṃ
panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ    vipariṇāmadhammaṃ    kallaṃ    nu    taṃ    samanupassituṃ   etaṃ   mama
esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  saṅkhārā
niccā   vā   aniccā   vāti   .   aniccā  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante   .  yaṃ  panāniccaṃ
Dukkhaṃ    vipariṇāmadhammaṃ    kallaṃ    nu    taṃ    samanupassituṃ   etaṃ   mama
esohamasmi   eso   me  attāti  .  no  hetaṃ  bhante  .  viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [22]   Tasmātiha   bhikkhave   yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ  vā  hīnaṃ  vā
paṇītaṃ   vā   yaṃ   dūre  vā  1-  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     yā     kāci    vedanā    atītānāgatapaccuppannā
ajjhattā   vā   bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā
paṇītā   vā  yā  dūre  vā  santike  vā  sabbā  vedanā  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     yā     kāci     saññā    atītānāgatapaccuppannā
ajjhattā   vā   bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā
paṇītā   vā   yā  dūre  vā  santike  vā  sabbā  saññā  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .    ye    keci    saṅkhārā    atītānāgatapaccuppannā
ajjhattā    vā    bahiddhā    vā    oḷārikā   vā   sukhumā   vā
@Footnote: 1 Po. Ma. vāsaddo natthi. ito paraṃ īdisameva.
Hīnā  vā  paṇītā  vā  ye  dūre  vā santike vā sabbe saṅkhārā netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ    .    yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ   ajjhattaṃ
vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre
vā   santike   vā  sabbaṃ  viññāṇaṃ  netaṃ  mama  nesohamasmi  na  meso
attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [23]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   rūpasmiṃpi
nibbindati      vedanāyapi      nibbindati      saññāyapi      nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
virajjati   virāgā   vimuccati   vimuttasmiṃ   vimuttamiti   1-   ñāṇaṃ  hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [24]  Idamavoca  bhagavā  .  attamanā  pañcavaggiyā  bhikkhū bhagavato
bhāsitaṃ   abhinanduṃ   .   imasmiṃ   ca   pana   veyyākaraṇasmiṃ   bhaññamāne
pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena cha loke arahanto honti.
                       Paṭhamabhāṇavāraṃ



             The Pali Tipitaka in Roman Character Volume 4 page 24-28. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=20&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=20&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=20&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=20&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=342              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=342              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :