ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [192]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te   dhammasaññino   vinayasaññino   vaggā   samaggasaññino   1-  uposathaṃ
@Footnote: 1 Ma. Yu. vaggasaññino. ito paraṃ īdisameva.
Karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa     .pe.     athaññe     āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti dukkaṭassa.
     {192.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti   samasamā
.pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike  pārisuddhi
ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.
     {192.2}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
Avuṭṭhitāya   parisāya   .pe.   ekaccāya   vuṭṭhitāya   parisāya  .pe.
Sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā  bhikkhū
āgacchanti    samasamā    .pe.   thokatarā    .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ   santike   pārisuddhi   ārocetabbā   .   uddesakānaṃ  āpatti
dukkaṭassa.
            Vaggāsamaggasaññino 1- paṇṇarasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 255-257. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=192&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=192&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=192&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=192&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=192              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :