ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [189]    Tena    kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe  sabbo  saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  athakho
tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā   paññattaṃ   na   sabhāgā  āpatti
desetabbā     na    sabhāgā    āpatti    paṭiggahetabbāti    ayañca
sabbo   saṅgho   sabhāgaṃ   āpattiṃ   āpanno   kathaṃ   nu  kho  amhehi
paṭipajjitabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   idha   pana
bhikkhave   aññatarasmiṃ   āvāse   tadahuposathe   sabbo   saṅgho  sabhāgaṃ
āpattiṃ   āpanno   hoti   .   tehi   bhikkhave  bhikkhūhi  eko  bhikkhu
sāmantā   āvāsā   sajjukaṃ   pāhetabbo   gacchāvuso   taṃ   āpattiṃ
@Footnote: 1 Yu. sāmantā.
Paṭikaritvā  āgaccha  mayante  santike  [1]-  āpattiṃ  paṭikarissāmāti.
Evañcetaṃ    labhetha   iccetaṃ   kusalaṃ   no   ce   labhetha   byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {189.1}  suṇātu  me  bhante  saṅgho  ayaṃ  sabbo  saṅgho sabhāgaṃ
āpattiṃ   āpanno   yadā   aññaṃ   bhikkhuṃ   suddhaṃ  anāpattikaṃ  passissati
tadā   tassa   santike   taṃ   āpattiṃ   paṭikarissatīti   vatvā  uposatho
kātabbo   pātimokkhaṃ   uddisitabbaṃ   na   tveva  tappaccayā  uposathassa
antarāyo kātabbo.
     {189.2}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sabbo   saṅgho   sabhāgāya   āpattiyā   vematiko  hoti  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {189.3} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya
     āpattiyā  vematiko  yadā  nibbematiko  bhavissati  tadā taṃ āpattiṃ
paṭikarissatīti   vatvā   uposatho   kātabbo   pātimokkhaṃ  uddisitabbaṃ  na
tveva tappaccayā uposathassa antarāyo kātabbo.
     {189.4}   Idha   pana  bhikkhave  aññatarasmiṃ  āvāse  vassūpagato
saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  tehi  bhikkhave bhikkhūhi eko
bhikkhu    sāmantā    āvāsā   sajjukaṃ   pāhetabbo   gacchāvuso   taṃ
āpattiṃ    paṭikaritvā    āgaccha    mayante    santike   taṃ   āpattiṃ
paṭikarissāmāti   .   evañcetaṃ   labheyya   iccetaṃ   kusalaṃ   no  ce
labhetha    eko    bhikkhu    sattāhakālikaṃ    pāhetabbo    gacchāvuso
taṃ      āpattiṃ      paṭikaritvā     āgaccha     mayante     santike
@Footnote: 1 Ma. taṃ.
Taṃ āpattiṃ paṭikarissāmāti.



             The Pali Tipitaka in Roman Character Volume 4 page 247-249. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=189&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=189&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=189&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=189&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=189              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3187              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3187              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :